Shri Ramchandrashtakam

सूर्यवंशभूपरन्न भद्रपीठसंस्थितम् । जानकीसमेतमब्जपत्रनेत्रशोभितम् ।। कैकयीजलक्ष्मणांजनेयमुख्यसंस्तुतम् । रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।१।। sūryavaṁśabhūparanna bhadrapīṭhasaṁsthitam । jānakīsametamabjapatranetraśobhitam ।। kaikayījalakṣmaṇāṁjaneyamukhyasaṁstutam । rāmacaṁdramāśraye’marendravr̥ndavaṁditam ।।1।। The one who is seated on the grand pedestal of the Suryavanshi dynasty. मंदहाससुंदरास्यपुंडरीकमीश्वरं । चंडभानुगोत्रसिंधुचंद्रमिंदिरावरम् ।। वंद्यपादयुग्मदासचंद्रमौलिसंस्मृतम् । रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।२।।‌ maṁdahāsasuṁdarāsyapuṁḍarīkamīśvaraṁ । caṁḍabhānugotrasiṁdhucaṁdramiṁdirāvaram ।। vaṁdyapādayugmadāsacaṁdramaulisaṁsmr̥tam । rāmacaṁdramāśraye’marendravr̥ndavaṁditam ।।2।।‌

Shri Kalpriyesh Stotram

विधीशमुखगीर्वाणयाचनाफलमद्भुतम् । दिव्यभासं भजे व्यासं शिशुं शशिमुखंसदा ।।१।। vidhīśamukhagīrvāṇayācanāphalamadbhutam । divyabhāsaṁ bhaje vyāsaṁ śiśuṁ śaśimukhaṁsadā ।।1।। दर्शनं केवलं यस्य सुखं दिव्य़ं प्रयच्छति । अर्वणनीयलावण्यं व्यासं वन्दे रविप्रभम् ।।२।। darśanaṁ kevalaṁ yasya sukhaṁ divय़ṁ prayacchati । arvaṇanīyalāvaṇyaṁ vyāsaṁ vande raviprabham ।।2।।

Shrimath Madhavendra Stuti

Shrimad Madhavendra Tirtha Swami is one of the very few saints in India who have taken Jeevant Samadhi. Jeevant Samadhi can be achieved by only great yogis. This is a state where Siddhas enters live in to the samadhi state at their own will after completion of their mission on earth and Their mind remaining … Read more

Shri Ganga Ashhtotara Namavali

श्री गंगायै नम: । श्री शिवायै नम: ।श्री शिवदयै नम: श्री विश्वायै नम: । श्री यमुनायै नम: । श्री देवतायै नम:। श्री भेषजमूर्तये नम: । श्री नर्मदायै नम: । श्री भोगदायै नम: । श्री भोगिन्यै नम: ।।१०।। śrī gaṁgāyai nama: । śrī śivāyai nama: ।śrī śivadayai nama: śrī viśvāyai nama: । śrī yamunāyai nama: । … Read more

Shri Ashwathanarayan Stotra

सभक्तसन्मंगलदायकाय प्रपन्नतापत्रय नाशकाय नमोऽस्तुते सन्नतपालकाय अश्वत्थनारायाण पादकाय ।।१।। sabhaktasanmaṁgaladāyakāya prapannatāpatraya nāśakāya namo’stute sannatapālakāya aśvatthanārāyāṇa pādakāya ।।1।। नित्यस्वरूपाय निरामयाय सतां शरण्याय दयामयाय समाश्रितानां सुखादपाय नमोऽस्तुते देव समार्चिताय ।।२।। nityasvarūpāya nirāmayāya satāṁ śaraṇyāya dayāmayāya samāśritānāṁ sukhādapāya namo’stute deva samārcitāya ।।2।। अनंतकल्याण गुर्णेक धाम: विष्णो: स्वरूपाय सदाशिवाय समस्तवृक्षान्वय नायकाय अश्वत्थवृक्षाय नमो नमस्ते ।।३।। anaṁtakalyāṇa gurṇeka dhāma: viṣṇo: svarūpāya … Read more

Shri Bhargavashtakam

भृगूणां कुलेब्र्ह्मनिष्ठे वरेण्ये सदा यज्ञनिष्ठे परार्थेकलक्ष्ये । जनिर्यस्य विष्णोर्भूतं दयालु भजे भार्गवं भक्तवात्सल्यपूर्णम् ।।१।। bhr̥gūṇāṁ kulebrhmaniṣṭhe vareṇye sadā yajñaniṣṭhe parārthekalakṣye । janiryasya viṣṇorbhūtaṁ dayālu bhaje bhārgavaṁ bhaktavātsalyapūrṇam ।।1।। परंब्रह्म सत्यं वरं वेदगम्यं प्रसन्नं सतां राममानन्दकन्दं । विधीशादिदेवैस्सदा पूजितांघ्रिं भजे भार्गवं भक्तवात्सल्यपूर्णम् ।।२।। paraṁbrahma satyaṁ varaṁ vedagamyaṁ prasannaṁ satāṁ rāmamānandakandaṁ । vidhīśādidevaissadā pūjitāṁghriṁ bhaje bhārgavaṁ bhaktavātsalyapūrṇam … Read more

Shri Vamanashtakam

शोभनादितिश्वचार दुष्करं पयोव्रतं कश्योऽपि भक्तिपूर्ण पूजया तुतोष यं । भक्तत्सलो हरिर्भुवंदयालुराययौ तं नमामि वामनं जगन्मनोहरं परम् ।।१।। śobhanāditiśvacāra duṣkaraṁ payovrataṁ kaśyo’pi bhaktipūrṇa pūjayā tutoṣa yaṁ । bhaktavatsalo harirbhuvaṁdayālurāyayau taṁ namāmi vāmanaṁ jaganmanoharaṁ param ।।1।। आत्मजं चतुर्भुजं पदाब्जचक्रधारिणं । दिव्यतेजसायुतं निरीक्ष्य कश्यपादिती । प्रेमत: प्रणेमतुर्गदायुतं प्रभुं हरिं तं नमामि वामनं जगन्मनोहरं परम् ।।२।। ātmajaṁ caturbhujaṁ padābjacakradhāriṇaṁ … Read more

Shri Badarayan Mangalshasanam

In most of our songs, we praise the lord to bestow on his blessings. This song is different. Here we selflessly praise the lord thinking of only his wellbeing. Mangalashasanam is the supreme state of devotional love where one is removed from all selfish interests.  For one who sings this song the well being of … Read more

Shri Vedavyas Sahasranaam Stotram

अस्य श्री वेदव्याससहस्त्रनामस्तोत्रमंत्रस्य ब्रम्हा ऋषिः अनुष्टुप् छंदः भगवान् श्री वेदव्यासो देवता । श्री परमात्मप्रीत्यर्थं पाठे विनियोगः asya śrī vedavyāsasahastranāmastotramaṁtrasya bramhā r̥ṣiḥ anuṣṭup chaṁdaḥ bhagavān śrī vedavyāso devatā । śrī paramātmaprītyarthaṁ pāṭhe viniyogaḥ ।।अथ ध्यानं।। वंदे देवं निगमनिकरै: स्तुयमानंमुनींद्र । श्रेष्ठं प्रेष्ठं निखिलविबुद़धे: पूजनीय मनोज्ञं । नित्यं सत्यं निजजनमनोमीष्टदं भीतिनाशं । वेदव्यासं शुभगुणनिधिं ज्ञानदं ज्ञानिगम्यं ।। … Read more

Sri Badarayan Prapatti

Prapatti means surrender. In this shloka, while praising Lord VedVyasa Badarayana we offer complete surrender to him to help us attain liberation (moksha) from this birth-death lifecycle. विद्यावतां ज्ञानपरीक्षणे यत् स्थानं महाभागवतं पुराणं । तन्निर्मितं येन महर्षिणा तं व्यासं दयालुं शरणं प्रपद्ये ।।१।। vidyāvatāṁ jñānaparīkṣaṇe yat sthānaṁ mahābhāgavataṁ purāṇaṁ । tannirmitaṁ yena maharṣiṇā taṁ vyāsaṁ … Read more