Shri Ramchandrashtakam

सूर्यवंशभूपरन्न भद्रपीठसंस्थितम् । जानकीसमेतमब्जपत्रनेत्रशोभितम् ।। कैकयीजलक्ष्मणांजनेयमुख्यसंस्तुतम् । रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।१।। sūryavaṁśabhūparanna bhadrapīṭhasaṁsthitam । jānakīsametamabjapatranetraśobhitam ।। kaikayījalakṣmaṇāṁjaneyamukhyasaṁstutam । rāmacaṁdramāśraye’marendravr̥ndavaṁditam ।।1।। The one who is seated on the grand pedestal of the Suryavanshi dynasty. मंदहाससुंदरास्यपुंडरीकमीश्वरं । चंडभानुगोत्रसिंधुचंद्रमिंदिरावरम् ।। वंद्यपादयुग्मदासचंद्रमौलिसंस्मृतम् । रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।२।।‌ maṁdahāsasuṁdarāsyapuṁḍarīkamīśvaraṁ । caṁḍabhānugotrasiṁdhucaṁdramiṁdirāvaram ।। vaṁdyapādayugmadāsacaṁdramaulisaṁsmr̥tam । rāmacaṁdramāśraye’marendravr̥ndavaṁditam ।।2।।‌

Shri Kalpriyesh Stotram

विधीशमुखगीर्वाणयाचनाफलमद्भुतम् । दिव्यभासं भजे व्यासं शिशुं शशिमुखंसदा ।।१।। vidhīśamukhagīrvāṇayācanāphalamadbhutam । divyabhāsaṁ bhaje vyāsaṁ śiśuṁ śaśimukhaṁsadā ।।1।। दर्शनं केवलं यस्य सुखं दिव्य़ं प्रयच्छति । अर्वणनीयलावण्यं व्यासं वन्दे रविप्रभम् ।।२।। darśanaṁ kevalaṁ yasya sukhaṁ divय़ṁ prayacchati । arvaṇanīyalāvaṇyaṁ vyāsaṁ vande raviprabham ।।2।।

Shri Krishnashtakam

रमारामरामं परमरमणीयम् मुरहरं । पुरारातींद्रादि प्रवरसुरसंप्रार्थितकरं ।।धरासंभारतिप्रवरसरवैरिक्षयकरं । भजे राधाकृष्णं जलधरशरीरं सुरवरं ।।१।। ramārāmarāmaṁ paramaramaṇīyam muraharaṁ । purārātīṁdrādi pravarasurasaṁprārthitakaraṁ ।।dharāsaṁbhāratipravarasaravairikṣayakaraṁ । bhaje rādhākr̥ṣṇaṁ jaladharaśarīraṁ suravaraṁ ।।1।। सदानंदं नंदात्मजमसुरसंदोहदहनं । सदानंदानंदार्चितचरणनागेंद्रदमनं ।। सदानंदानंदं वदनजितराकाशशधरं । भझे मायाकृष्णं कपटमनुजाकाररुचिरं ।।२।। sadānaṁdaṁ naṁdātmajamasurasaṁdohadahanaṁ । sadānaṁdānaṁdārcitacaraṇanāgeṁdradamanaṁ ।। sadānaṁdānaṁdaṁ vadanajitarākāśaśadharaṁ । bhajhe māyākr̥ṣṇaṁ kapaṭamanujākāraruciraṁ ।।2।। शिशुक्रीडाव्यापादितखलबकारिष्टशकटं ।अनायासायत्नाहतवृषतृणावर्तविकटं ।।अधारिं चाणूरप्रहरणयमं धैनुकहरं … Read more