Shri Krishnashtakam

रमारामरामं परमरमणीयम् मुरहरं । पुरारातींद्रादि प्रवरसुरसंप्रार्थितकरं ।।धरासंभारतिप्रवरसरवैरिक्षयकरं । भजे राधाकृष्णं जलधरशरीरं सुरवरं ।।१।।

ramārāmarāmaṁ paramaramaṇīyam muraharaṁ । purārātīṁdrādi pravarasurasaṁprārthitakaraṁ ।।dharāsaṁbhāratipravarasaravairikṣayakaraṁ । bhaje rādhākr̥ṣṇaṁ jaladharaśarīraṁ suravaraṁ ।।1।।

सदानंदं नंदात्मजमसुरसंदोहदहनं । सदानंदानंदार्चितचरणनागेंद्रदमनं ।। सदानंदानंदं वदनजितराकाशशधरं । भझे मायाकृष्णं कपटमनुजाकाररुचिरं ।।२।।

sadānaṁdaṁ naṁdātmajamasurasaṁdohadahanaṁ । sadānaṁdānaṁdārcitacaraṇanāgeṁdradamanaṁ ।। sadānaṁdānaṁdaṁ vadanajitarākāśaśadharaṁ । bhajhe māyākr̥ṣṇaṁ kapaṭamanujākāraruciraṁ ।।2।।

शिशुक्रीडाव्यापादितखलबकारिष्टशकटं ।अनायासायत्नाहतवृषतृणावर्तविकटं ।।अधारिं चाणूरप्रहरणयमं धैनुकहरं । भजे लीलाकृष्णं दनुजशिखरीभेदबिदुरं ।।३।।

śiśukrīḍāvyāpāditakhalabakāriṣṭaśakaṭaṁ ।anāyāsāyatnāhatavr̥ṣatr̥ṇāvartavikaṭaṁ ।।adhāriṁ cāṇūrapraharaṇayamaṁ dhainukaharaṁ । bhaje līlākr̥ṣṇaṁ danujaśikharībhedabiduraṁ ।।3।।

वज्रे श्री कालिंदीविमलपुलिनेगोपाललनालमामोत़्फुल्लाब्जायतनयनमालावलयितुं । स्वलीलापांगालोकनसुरवधूमानसहरं । भजे गोपीकृष्णं स्मरसमेवेषं नृपवरं ।।४।।

vajre śrī kāliṁdīvimalapulinegopālalanālamāmot़phullābjāyatanayanamālāvalayituṁ । svalīlāpāṁgālokanasuravadhūmānasaharaṁ । bhaje gopīkr̥ṣṇaṁ smarasameveṣaṁ nr̥pavaraṁ ।।4।।

सुरेन्द्रार्चाभंगक्रुधितदिविषत्पालविहितं । महद्वर्षत्रस्तव्रजनिलयगोपार्तिहरणे ।। स्वहस्तांगुल्यत्पाटितकठिनगोवर्धनधरं । भजे श्रीमत्कृष्णं शमितजनतातापनिकरं ।।५।।

surendrārcābhaṁgakrudhitadiviṣatpālavihitaṁ । mahadvarṣatrastavrajanilayagopārtiharaṇe ।। svahastāṁgulyatpāṭitakaṭhinagovardhanadharaṁ । bhaje śrīmatkr̥ṣṇaṁ śamitajanatātāpanikaraṁ ।।5।।

दयाबोधिं पादांबुजभजकबंधुं गुणानिधिं । स्ववेणुध्वानानंदितविबुधमौदार्यजलधिं ।। धरित्रीनाकाधो भुवनभवशातोत्करकरं । भे राजात्कृष्णं यदुकुलवरेण्यं बुधवरं ।।६।।

dayābodhiṁ pādāṁbujabhajakabaṁdhuṁ guṇānidhiṁ । svaveṇudhvānānaṁditavibudhamaudāryajaladhiṁ ।। dharitrīnākādho bhuvanabhavaśātotkarakaraṁ । bhe rājātkr̥ṣṇaṁ yadukulavareṇyaṁ budhavaraṁ ।।6।।

प्रलंभघ्राक्रूरप्रवरसहितं गौरवसनं । शुभद्वेषींद्रारिप्रबलखलकंसप्रमथनं ।। प्रसूतातक्लेषप्रशममुदितं सद्भयहरं । भजे भूभृतकृष्णं विधितशिशुपालं धृतिधरं ।।७।।

pralaṁbhaghrākrūrapravarasahitaṁ gauravasanaṁ । śubhadveṣīṁdrāriprabalakhalakaṁsapramathanaṁ ।। prasūtātakleṣapraśamamuditaṁ sadbhayaharaṁ । bhaje bhūbhr̥takr̥ṣṇaṁ vidhitaśiśupālaṁ dhr̥tidharaṁ ।।7।।

लसत्द्वारावत्यां मणिमयसुवर्णासनगतं । निजेष्टास्त्रीवेष्टीतमवितपंडूद्भवनुतं ।। स्फुरद्धारं धीर विमलगुणगंभीरममरं । भजे लक्ष्मीकृष्णं प्रमुदितसुधामप्रियकरं ।।८।।

lasatdvārāvatyāṁ maṇimayasuvarṇāsanagataṁ । nijeṣṭāstrīveṣṭītamavitapaṁḍūdbhavanutaṁ ।। sphuraddhāraṁ dhīra vimalaguṇagaṁbhīramamaraṁ । bhaje lakṣmīkr̥ṣṇaṁ pramuditasudhāmapriyakaraṁ ।।8।।

काशीमठीय भुवनेन्द्रयतीन्द्रवंद्यंपादाब्जशिष्य वरदेन्द्र यति प्रणीतं ।। कृष्णाष्टकं द्रुत़फलं नियमेन भक्त्या प्राप्नोत्यभीप्सितसुखं प्रपठन् सुभक्त: ।।९।।

kāśīmaṭhīya bhuvanendrayatīndravaṁdyaṁpādābjaśiṣya varadendra yati praṇītaṁ ।। kr̥ṣṇāṣṭakaṁ druta़phalaṁ niyamena bhaktyā prāpnotyabhīpsitasukhaṁ prapaṭhan subhakta: ।।9।।

इति श्रीमद् वरदेन्द्रतीर्थै: कृतं श्री कृष्णाष्टकं संपूर्णम् ।

iti śrīmad varadendratīrthai: kr̥taṁ śrī kr̥ṣṇāṣṭakaṁ saṁpūrṇam ।