Shri Badarayana Stuti

मंदहासमधुरं मनोहरं ।चंद्रिकासहितपूर्णचंद्रवत़् ।। तापहारि सुखदं च यन्मुखं । तं भजे मुनिपराशरात्मजं ।।१।।

ma.mdahaasamadhura.m manohara.m |ca.mdrikaasahitapuur.naca.mdravata़ || taapahaari sukhada.m ca yanmukha.m | ta.m bhaje muniparaa”saraatmaja.m ||1||

यत्प्दांबुजभवा सुरापगा ।दर्शनादपि पुनाति मानवम् ।। पापमग्नमपि दोषपूरितं । तं भजे मुनिपराशरात्मजं ।।२।।

yatpdaa.mbujabhavaa suraapagaa |dar”sanaadapi punaati maanavam || paapamagnamapi do.sapuurita.m | ta.m bhaje muniparaa”saraatmaja.m ||2||

वासवीसुतमजं दयाघनं । वासवानुजमधोक्षजं विभुं ।। मङ्गलवहगुणार्णवं शुभं । तं भजे मुनिपराशरात्मजं ।।३।।

vaasaviisutamaja.m dayaaghana.m | vaasavaanujamadhok.saja.m vibhu.m || ma”ngalavahagu.naar.nava.m “subha.m | ta.m bhaje muniparaa”saraatmaja.m ||3||

संगवर्जितमुनींद्रसेविते ।मंदिरे बदरिकाश्रमस्थिते ।।पूजितं सकलनिर्जरै: सदा । तं भजे मुनिपराशरात्मजं ।।४।।

sa.mgavarjitamunii.mdrasevite |ma.mdire badarikaa”sramasthite ||puujita.m sakalanirjarai: sadaa | ta.m bhaje muniparaa”saraatmaja.m ||4||

बोधदायकमबोधवारणं । दु:खपूर्णभवभीतिनाशकं ।। भक्तपोषणममित्रशोषणं । तं भजे मुनिपराशरात्मजं ।।५।।

bodhadaayakamabodhavaara.na.m | du:khapuur.nabhavabhiitinaa”saka.m || bhaktapo.sa.namamitra”so.sa.na.m | ta.m bhaje muniparaa”saraatmaja.m ||5||

मत्स्यकूर्मवंरदिव्यसूकरं । नारसिंहवटुरूपभार्गवं ।। रामकृष्णशुभबुद्धकल्किनं ।तं भजे मुनिपराशरात्मजं ।।६।।

matsyakuurmava.mradivyasuukara.m | naarasi.mhava.turuupabhaargava.m || raamak.r.s.na”subhabuddhakalkina.m |ta.m bhaje muniparaa”saraatmaja.m ||6||

वेदतत्वपरसूत्रकारिणं ।वि्ष्णुतत्परपुराणकारिणं ।।शेषशायिनमशेषपालनं । तं भजे मुनिपराशरात्मजं ।।७।।

vedatatvaparasuutrakaari.na.m |vi.s.nutatparapuraa.nakaari.na.m ||”se.sa”saayinama”se.sapaalana.m | ta.m bhaje muniparaa”saraatmaja.m ||7||

हेमभासुरजटाकलापिनं ।प्रेमपूर्णनयनं मुनीश्वरम् ।।कंबकंठमतिकोमलाधरं ।तं भजे मुनिपराशरात्मजं ।।८।।

hemabhaasuraja.taakalaapina.m |premapuur.nanayana.m munii”svaram ||ka.mbaka.m.thamatikomalaadhara.m |ta.m bhaje muniparaa”saraatmaja.m ||8||

धर्मपालन विधर्मनाशन ।पाहि धर्ममिति नम्रकंधर: ।। प्रार्थयेनुदिनमर्थितप्रद । मंङ्गल कुरु पराशरात्मज ।।९।।

dharmapaalana vidharmanaa”sana |paahi dharmamiti namraka.mdhara: || praarthayenudinamarthitaprada | ma.m”ngala kuru paraa”saraatmaja ||9||

काशीमठीयसुकृतीन्द्रयतीन्द्रपादशिष्येण निर्मितमिदं स्तवनं मुरारे: । नित्यं पठन् बदरिकाश्रममाश्रितस्य भक्तिं लभते विमलां भुवियोगगम्यां ।।१०।।

kāśīmaṭhīyasukr̥tīndrayatīndrapādaśiṣyeṇa nirmitamidaṁ stavanaṁ murāre: । nityaṁ paṭhan badarikāśramamāśritasya bhaktiṁ labhate vimalāṁ bhuviyogagamyāṁ ।।10।।

इति श्री सुधींद्रतीर्थकृता श्री बादरायण स्तुति: समाप्ता ।

iti śrī sudhīṁdratīrthakr̥tā śrī bādarāyaṇa stuti: samāptā ।