Shri Kalpriyesh Stotram

विधीशमुखगीर्वाणयाचनाफलमद्भुतम् ।

दिव्यभासं भजे व्यासं शिशुं शशिमुखंसदा ।।१।।

vidhīśamukhagīrvāṇayācanāphalamadbhutam ।

divyabhāsaṁ bhaje vyāsaṁ śiśuṁ śaśimukhaṁsadā ।।1।।

दर्शनं केवलं यस्य सुखं दिव्य़ं प्रयच्छति ।

अर्वणनीयलावण्यं व्यासं वन्दे रविप्रभम् ।।२।।

darśanaṁ kevalaṁ yasya sukhaṁ divय़ṁ prayacchati ।

arvaṇanīyalāvaṇyaṁ vyāsaṁ vande raviprabham ।।2।।

तेजसा बालमार्ताणड: लावण्येनचमन्मथ: ।

निर्जितो येन तं वन्दे व्यासं सुस्मितसुन्दरम् ।।३।।

tejasā bālamārtāṇaḍa: lāvaṇyenacamanmatha: ।

nirjito yena taṁ vande vyāsaṁ susmitasundaram ।।3।।‌

सृष्टिकर्ता विधातास्य पुत्रो पौत्रश्च शंकर: ।

अनादिनिधनंवन्दे तं बालं बालभास्करम् ।।४।।  ‌

sr̥ṣṭikartā vidhātāsya putro pautraśca śaṁkara: ।

anādinidhanaṁvande taṁ bālaṁ bālabhāskaram ।।4।।  ‌

जातमात्रोऽभिवृद्धश्चवटुदिव्योबभूवह ।

वामन: काश्यपो यव्दत् तपस्विकुलवर्धन: ।।५।।

jātamātro'bhivr̥ddhaścavaṭudivyobabhūvaha ।

vāmana: kāśyapo yavdat tapasvikulavardhana: ।।5।।

भक्तानां हृदये स्थित्वा तमोऽज्ञानं विनाशयन्। 

बालतिग्नांशुसंकाशं व्यासं वन्देसतांपतिम् ।।६।।

bhaktānāṁ hr̥daye sthitvā tamo'jñānaṁ vināśayan।

bālatignāṁśusaṁkāśaṁ vyāsaṁ vandesatāṁpatim ।।6।।

वसिष्ठवंशमार्ताण्डं तपस्विकुलमण्डनम् ।

पराशरात्मजं वन्दे वासवीनन्दनं सदा ।।७।।

vasiṣṭhavaṁśamārtāṇḍaṁ tapasvikulamaṇḍanam ।

parāśarātmajaṁ vande vāsavīnandanaṁ sadā ।।7।।

अध्ययेन विनैवायं सर्वज्ञो ज्ञानदायक: ।

केनापि नैव विज्ञेयस्तंवन्दे वासवीसुतम् ।।८।। 

adhyayena vinaivāyaṁ sarvajño jñānadāyaka: ।

kenāpi naiva vijñeyastaṁvande vāsavīsutam ।।8।।

यन्नाम कीर्तितं पापं हन्ति तूलमिवानिल: ।

तं वन्दे मोहनं व्यासं चिदानन्दप्रदायकम् ।।९।।

yannāma kīrtitaṁ pāpaṁ hanti tūlamivānila: ।

taṁ vande mohanaṁ vyāsaṁ cidānandapradāyakam ।।9।।

व्यासस्येयं स्तुतिर्नित्यं पठिता बालरूपिण: ।

विद्यां बुद्धिंददातीश: निर्मलं ज्ञानमेवच ।।१०।।

।।इति श्रीमद् सुधीन्द्रतीर्थकृतं श्री कालप्रियेश स्तोत्रं संपू्र्णम् ।। 

vyāsasyeyaṁ stutirnityaṁ paṭhitā bālarūpiṇa: ।

vidyāṁ buddhiṁdadātīśa: nirmalaṁ jñānamevaca ।।10।।

।।iti śrīmad sudhīndratīrthakr̥taṁ śrī kālapriyeśa stotraṁ saṁpūrṇam ।।