Shri Ramchandrashtakam

सूर्यवंशभूपरन्न भद्रपीठसंस्थितम् ।

जानकीसमेतमब्जपत्रनेत्रशोभितम् ।।

कैकयीजलक्ष्मणांजनेयमुख्यसंस्तुतम् ।

रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।१।।

sūryavaṁśabhūparanna bhadrapīṭhasaṁsthitam ।

jānakīsametamabjapatranetraśobhitam ।।

kaikayījalakṣmaṇāṁjaneyamukhyasaṁstutam ।

rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।1।।

The one who is seated on the grand pedestal of the Suryavanshi dynasty.

मंदहाससुंदरास्यपुंडरीकमीश्वरं ।

चंडभानुगोत्रसिंधुचंद्रमिंदिरावरम् ।।

वंद्यपादयुग्मदासचंद्रमौलिसंस्मृतम् ।

रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।२।।‌

maṁdahāsasuṁdarāsyapuṁḍarīkamīśvaraṁ ।

caṁḍabhānugotrasiṁdhucaṁdramiṁdirāvaram ।।

vaṁdyapādayugmadāsacaṁdramaulisaṁsmr̥tam ।

rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।2।।‌

गाधिजातसप्ततंतुविघ्नजातसंहरं ।

चंडिकेशचंडचापदंडखंडनोत्करं ।।

भार्गवोग्रकोपशामकं सुवीरसंस्थितम् ।

रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।३।।‌

gādhijātasaptataṁtuvighnajātasaṁharaṁ ।

caṁḍikeśacaṁḍacāpadaṁḍakhaṁḍanotkaraṁ ।।

bhārgavograkopaśāmakaṁ suvīrasaṁsthitam ।

rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।3।।‌

सत्यसंधतातदत्तवाक्यपालनोत्सुकं ।

मित्रवर्य मित्रपुत्र शत्रुजीवनाशकं ।।

शौर्यधैर्यवीर्यवर्यसद्गुणौघमंडितं ।

रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।४।।‌

satyasaṁdhatātadattavākyapālanotsukaṁ ।

mitravarya mitraputra śatrujīvanāśakaṁ ।।

śauryadhairyavīryavaryasadguṇaughamaṁḍitaṁ ।

rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।4।

वैरिपक्षभीतिहेतुचापबाणधारिणं ।

रावणादि राक्षसेंद्रजीवकालरूपिणं ।।

राज्यलाभपूर्णकामरावणानुजार्चितं ।

रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।५।।‌

vairipakṣabhītihetucāpabāṇadhāriṇaṁ ।

rāvaṇādi rākṣaseṁdrajīvakālarūpiṇaṁ ।।

rājyalābhapūrṇakāmarāvaṇānujārcitaṁ ।

rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।5।।‌

श्रेष्ठरत्नवारचारूहारशौभिवक्षसं ।

वारिवाहकांतिदेहरम्यगौरवाससं ।।

सत्किरीटरत्नङ्कणांगदप्रभूषितं ।

रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।६।।‌

śreṣṭharatnavāracārūhāraśaubhivakṣasaṁ ।

vārivāhakāṁtideharamyagauravāsasaṁ ।।

satkirīṭaratnaṅkaṇāṁgadaprabhūṣitaṁ ।

rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।6।।‌

विश्वसृष्टिपालनान्तहेतुभूतचिन्मयम् ।

पाददासवांछितार्थदानशौंडमव्ययम् ।।

रूप्यपीठभूतमध्वरूपवायुपूजितं ।

रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।७।।‌

viśvasr̥ṣṭipālanāntahetubhūtacinmayam ।

pādadāsavāṁchitārthadānaśauṁḍamavyayam ।।

rūpyapīṭhabhūtamadhvarūpavāyupūjitaṁ ।

rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।7।।‌

साधुस्वर्णमंटपस्यरत्नपीठराजितं ।

पार्श्वभागसंगतांजनेयार्क्ष्यसेवितं ।।

काशीमठीयभिक्षुवृंदसंप्रपूजितं ।

रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।८।।‌

sādhusvarṇamaṁṭapasyaratnapīṭharājitaṁ ।

pārśvabhāgasaṁgatāṁjaneyārkṣyasevitaṁ ।।

kāśīmaṭhīyabhikṣuvr̥ṁdasaṁprapūjitaṁ ।

rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।8।।‌

साधुस्वर्णमंटपस्यरत्नपीठराजितं ।

पार्श्वभागसंगतांजनेयार्क्ष्यसेवितं ।।

काशीमठीयभिक्षुवृंदसंप्रपूजितं ।

रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।८।।‌

sādhusvarṇamaṁṭapasyaratnapīṭharājitaṁ ।

pārśvabhāgasaṁgatāṁjaneyārkṣyasevitaṁ ।।

kāśīmaṭhīyabhikṣuvr̥ṁdasaṁprapūjitaṁ ।

rāmacaṁdramāśraye'marendravr̥ndavaṁditam ।।8।।‌

।।इति श्रीमद् वरेन्द्रतीर्थकृतं श्रीरामाष्टकम् संपूर्णम् ।।

।iti śrīmad varendratīrthakr̥taṁ śrīrāmāṣṭakam saṁpūrṇam ।।