Shri Ramchandrashtakam

सूर्यवंशभूपरन्न भद्रपीठसंस्थितम् । जानकीसमेतमब्जपत्रनेत्रशोभितम् ।। कैकयीजलक्ष्मणांजनेयमुख्यसंस्तुतम् । रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।१।। sūryavaṁśabhūparanna bhadrapīṭhasaṁsthitam । jānakīsametamabjapatranetraśobhitam ।। kaikayījalakṣmaṇāṁjaneyamukhyasaṁstutam । rāmacaṁdramāśraye’marendravr̥ndavaṁditam ।।1।। The one who is seated on the grand pedestal of the Suryavanshi dynasty. मंदहाससुंदरास्यपुंडरीकमीश्वरं । चंडभानुगोत्रसिंधुचंद्रमिंदिरावरम् ।। वंद्यपादयुग्मदासचंद्रमौलिसंस्मृतम् । रामचंद्रमाश्रयेऽमरेन्द्रवृन्दवंदितम् ।।२।।‌ maṁdahāsasuṁdarāsyapuṁḍarīkamīśvaraṁ । caṁḍabhānugotrasiṁdhucaṁdramiṁdirāvaram ।। vaṁdyapādayugmadāsacaṁdramaulisaṁsmr̥tam । rāmacaṁdramāśraye’marendravr̥ndavaṁditam ।।2।।‌