Shrimath Madhavendra Stuti

Shrimad Madhavendra Tirtha Swami is one of the very few saints in India who have taken Jeevant Samadhi. Jeevant Samadhi can be achieved by only great yogis. This is a state where Siddhas enters live in to the samadhi state at their own will after completion of their mission on earth and Their mind remaining fixed on the Divine, They stop the functioning of the body by will.

To know more about Swamiji please read this very informative and elaborate article on Srimad.org

 

 

भक्तवात्सल्यकारुण्यनिधीन्भक्तजनाश्रितान् । माधवेन्द्रान्भजेनित्यं भक्तोद्धारणदीक्षितान् ।।१।।

bhaktavātsalyakāruṇya nidhīnbhaktajanāśritān

mādhavendrānbhajenityaṁ bhaktoddhāraṇadīkṣitān ।।1।।

काशीमठीययोगीन्द्र देवेन्द्रस्वामिसंभवान् ।

माधवेन्द्रगुरुन् वन्दे ज्ञानीन्द्रस्वामिपूजितान् ।।२।।

kāśīmaṭhīyayogīndra devendrasvāmisaṁbhavān ।

mādhavendragurun vande jñānīndrasvāmipūjitān ।।2।।

कल्याणगुणसंपूर्ण व्यासरामपदार्चनात् ।

सिद्धयोगीन्द्रतामापु: तान्सद्गुरुवरान्भजे ।।३।।

kalyāṇaguṇasaṁpūrṇa vyāsarāmapadārcanāt ।

siddhayogīndratāmāpu: tānsadguruvarānbhaje ।।3।।

बृहस्पतिसमान् बुद्धया तपसा भृगुसंमितान् ।

दयया रन्तिना तुल्या: तान्सद्गुरुवरान्भजे ।।५।।

br̥haspatisamān buddhayā tapasā bhr̥gusaṁmitān ।

dayayā rantinā tulyā: tānsadguruvarānbhaje ।।5।।

सज्जनान्तोषयामासु: मानेनच शुभाशिषा ।

जिज्ञासुन्तत्वबोधेन तान्सद्गुरुवरान्भजे ।।६।।

sajjanāntoṣayāmāsu: mānenaca śubhāśiṣā ।

jijñāsuntatvabodhena tānsadguruvarānbhaje ।।6।।

वेदवेदांगवेदान्त शास्त्रदर्शनपारगान् ।

भक्तिसन्मतिलाभाय तान्सद्गुरुवरान्भजे ।।७।।

vedavedāṁgavedānta śāstradarśanapāragān ।

bhaktisanmatilābhāya tānsadguruvarānbhaje ।।7।।

काशीमठस्समृद्धोभूत् कीर्त्या भूत्या तथौजसा ।

यदनुगृहतो लोके तान्सद्गुरुवरान्भजे ।।८।।

kāśīmaṭhassamr̥ddhobhūt kīrtyā bhūtyā tathaujasā ।

yadanugr̥hato loke tānsadguruvarānbhaje ।।8।।

कल्पद्रुम:स्वभक्तानां । आश्रितानां समाश्रय: ।

दु:खाद्रीणां तथावज्रं तान्सद्गुरुवरान्भजे ।।९।।

kalpadruma:svabhaktānāṁ । āśritānāṁ samāśraya: ।

du:khādrīṇāṁ tathāvajraṁ tānsadguruvarānbhaje ।।9।।

वाऴुकेशाभिधं स्थानं मुम्बापु्र्यां विराजते ।

यदाशिषा च दयया तान्सद्गुरुवरान्भजे ।।१०।।

vāऴukeśābhidhaṁ sthānaṁ mumbāpuryāṁ virājate ।

yadāśiṣā ca dayayā tānsadguruvarānbhaje ।।10।।

माधवेन्द्रस्तुतिमिमां । पठे्द्भक्त्या तु यो नर: ।

लभते जन्मसाफल्यं । हरे भक्ति: गुरोस्तथा ।। ११।।

mādhavendrastutimimāṁ । paṭhedbhaktyā tu yo nara: ।

labhate janmasāphalyaṁ । hare bhakti: gurostathā ।। 11।।

।।इति श्रीमद् सुधीन्द्रतीर्थ कृतं श्री माधवेन्द्रस्तुति: संपूर्णम् ।।

।।iti śrīmad sudhīndratīrtha kr̥taṁ śrī mādhavendrastuti: saṁpūrṇam ।।