Shri Ashwathanarayan Stotra

सभक्तसन्मंगलदायकाय प्रपन्नतापत्रय नाशकाय नमोऽस्तुते सन्नतपालकाय अश्वत्थनारायाण पादकाय ।।१।।

sabhaktasanmaṁgaladāyakāya prapannatāpatraya nāśakāya namo’stute sannatapālakāya aśvatthanārāyāṇa pādakāya ।।1।।

नित्यस्वरूपाय निरामयाय सतां शरण्याय दयामयाय समाश्रितानां सुखादपाय नमोऽस्तुते देव समार्चिताय ।।२।।

nityasvarūpāya nirāmayāya satāṁ śaraṇyāya dayāmayāya samāśritānāṁ sukhādapāya namo’stute deva samārcitāya ।।2।।

अनंतकल्याण गुर्णेक धाम: विष्णो: स्वरूपाय सदाशिवाय समस्तवृक्षान्वय नायकाय अश्वत्थवृक्षाय नमो नमस्ते ।।३।।

anaṁtakalyāṇa gurṇeka dhāma: viṣṇo: svarūpāya sadāśivāya samastavr̥kṣānvaya nāyakāya aśvatthavr̥kṣāya namo namaste ।।3।।

स्वर्गे: मृर्गै: वानर किंनरैश्च सुरै: नरैर्योगिर्वे: मुनीन्द्र: तपस्विभि: किंपुरुषैश्च नित्यं समाश्रितायस्तु ततिर्नतीनाम् ।।४।।

svarge: mr̥rgai: vānara kiṁnaraiśca surai: narairyogirve: munīndra: tapasvibhi: kiṁpuruṣaiśca nityaṁ samāśritāyastu tatirnatīnām ।।4।।

ददाति सौख्यं प्रणतो विनम्रं निहंति दु:खं विनुत: प्रपन्न: करोति धन्यं निज भक्तवृन्दं नमामि भक्त्या तमनादिं वृक्षम् ।।५।।

dadāti saukhyaṁ praṇato vinamraṁ nihaṁti du:khaṁ vinuta: prapanna: karoti dhanyaṁ nija bhaktavr̥ndaṁ namāmi bhaktyā tamanādiṁ vr̥kṣam ।।5।।

यन्मुलभागे कमलोद्भवोजो यन्मध्यभागे कमलाप्रियश्च यदग्रभाग कमलेश मित्र: समाश्रये तं तरूवंशनाशनम् ।।६।।

yanmulabhāge kamalodbhavojo yanmadhyabhāge kamalāpriyaśca yadagrabhāga kamaleśa mitra: samāśraye taṁ tarūvaṁśanāśanam ।।6।।

समतवृंदारक वासभूमि: महौषधीनामयमेव राजा विहंगमानां सुखवासभूमि: अश्वत्थनारायण एष भाति ।।७।।

samatavr̥ṁdāraka vāsabhūmi: mahauṣadhīnāmayameva rājā vihaṁgamānāṁ sukhavāsabhūmi: aśvatthanārāyaṇa eṣa bhāti ।।7।।

प्रदक्षीणा यस्य समंगलवहा नमस्कृतिर्थस्य सुसंस्कृतिप्रदा सेवा कृता भक्तियुतेन चेतसा लोभदिषडवैरि विनाश दक्षा ।।८।।

pradakṣīṇā yasya samaṁgalavahā namaskr̥tirthasya susaṁskr̥tipradā sevā kr̥tā bhaktiyutena cetasā lobhadiṣaḍavairi vināśa dakṣā ।।8।।

भक्तेष्टदाने निरतं दयालुं नारायणंभुरूहरूप धारिणम् संसार संतापहारं सुधांशुं तं वृक्षराजं शिरसा नमामि ।।९।।

bhakteṣṭadāne nirataṁ dayāluṁ nārāyaṇaṁbhurūharūpa dhāriṇam saṁsāra saṁtāpahāraṁ sudhāṁśuṁ taṁ vr̥kṣarājaṁ śirasā namāmi ।।9।।

संस्तूय प्रणतोश्वत्थ स्तोत्रेणांनेन सज्जनान् तृप्तिं तष्टि दयां चैव दत्वापायादपायत:

saṁstūya praṇatośvattha stotreṇāṁnena sajjanān tr̥ptiṁ taṣṭi dayāṁ caiva datvāpāyādapāyata:

इति श्री अश्वत्थनारायण स्तोत्रं संपूर्णम्

iti śrī aśvatthanārāyaṇa stotraṁ saṁpūrṇam