Shri Bhargavashtakam

भृगूणां कुलेब्र्ह्मनिष्ठे वरेण्ये सदा यज्ञनिष्ठे परार्थेकलक्ष्ये । जनिर्यस्य विष्णोर्भूतं दयालु भजे भार्गवं भक्तवात्सल्यपूर्णम् ।।१।।

bhr̥gūṇāṁ kulebrhmaniṣṭhe vareṇye sadā yajñaniṣṭhe parārthekalakṣye । janiryasya viṣṇorbhūtaṁ dayālu bhaje bhārgavaṁ bhaktavātsalyapūrṇam ।।1।।

परंब्रह्म सत्यं वरं वेदगम्यं प्रसन्नं सतां राममानन्दकन्दं । विधीशादिदेवैस्सदा पूजितांघ्रिं भजे भार्गवं भक्तवात्सल्यपूर्णम् ।।२।।

paraṁbrahma satyaṁ varaṁ vedagamyaṁ prasannaṁ satāṁ rāmamānandakandaṁ । vidhīśādidevaissadā pūjitāṁghriṁ bhaje bhārgavaṁ bhaktavātsalyapūrṇam ।।2।।

मुखसुस्मितं सुन्दरं फुल्लपद्मं दयापूरितं सुप्रसन्नं तु नेत्रम् । सुखं दिव्यमाप्नोति यद्दर्शनेन भझे भार्गवं भक्तवात्सल्यपूर्णम् ।।३।।

mukhasusmitaṁ sundaraṁ phullapadmaṁ dayāpūritaṁ suprasannaṁ tu netram । sukhaṁ divyamāpnoti yaddarśanena bhajhe bhārgavaṁ bhaktavātsalyapūrṇam ।।3।।

जितस्तेजसा सुर्यकोटिप्रकाश: जितोमन्मथो रूपलावण्यकान्त्या । त्रिलोकी सलीलं जिता येन शौर्यात् भजे भार्गवं भक्तवात्सल्यपूर्णम् ।।४।।

jitastejasā suryakoṭiprakāśa: jitomanmatho rūpalāvaṇyakāntyā । trilokī salīlaṁ jitā yena śauryāt bhaje bhārgavaṁ bhaktavātsalyapūrṇam ।।4।।

मुनिं माननीयं परं पूजनीयं सुरसेवनीयं वरं वर्णनीयं । गुरुंभावनीयं पदं प्रापणीयं भजे भार्गवं भक्तवात्सल्यपूर्णम् ।।५।।

muniṁ mānanīyaṁ paraṁ pūjanīyaṁ surasevanīyaṁ varaṁ varṇanīyaṁ । guruṁbhāvanīyaṁ padaṁ prāpaṇīyaṁ bhaje bhārgavaṁ bhaktavātsalyapūrṇam ।।5।।

प्रियं ब्राह्मणानां तथा संयमीनां सुरंसेवनीय वरं वर्णनीयं । गुरुं भावनीयं पदं प्रापणीयं भजे भार्गवं भक्तवात्सल्यपूर्णम् ।।६।।

priyaṁ brāhmaṇānāṁ tathā saṁyamīnāṁ suraṁsevanīya varaṁ varṇanīyaṁ । guruṁ bhāvanīyaṁ padaṁ prāpaṇīyaṁ bhaje bhārgavaṁ bhaktavātsalyapūrṇam ।।6।।

नृपाणां कुठारोसतां बाधकानां यतीनां प्रियो लोकसब्दोधकानाम् । नतेभ्योसदामंगलं यो ददाति भजे भार्गवं भक्तवात्सल्यपूर्णम् ।।७।।

nr̥pāṇāṁ kuṭhārosatāṁ bādhakānāṁ yatīnāṁ priyo lokasabdodhakānām । natebhyosadāmaṁgalaṁ yo dadāti bhaje bhārgavaṁ bhaktavātsalyapūrṇam ।।7।।

भृगूणांमरीणां सदा गर्वितानां कुठारोस्य मृत्यु: परोहै्ह्यानां । तथा भूभृतां दुर्मतीनां खलानां भजे भार्गवं भक्तवात्सल्यपूर्णम् ।।८।।

bhr̥gūṇāṁmarīṇāṁ sadā garvitānāṁ kuṭhārosya mr̥tyu: parohaihyānāṁ । tathā bhūbhr̥tāṁ durmatīnāṁ khalānāṁ bhaje bhārgavaṁ bhaktavātsalyapūrṇam ।।8।।

निधिंसद्गुणानां तथा मंगलानां पतिंसंयमीनां तथा निर्जराणाम् । प्रभुंब्राम्हणानां तथा भार्गवणाम् भजे भार्गवं भक्तवात्सल्यपूर्णम् ।।९।।

nidhiṁsadguṇānāṁ tathā maṁgalānāṁ patiṁsaṁyamīnāṁ tathā nirjarāṇām । prabhuṁbrāmhaṇānāṁ tathā bhārgavaṇām bhaje bhārgavaṁ bhaktavātsalyapūrṇam ।।9।।

रमा मंगलानां प्रदात्री विधात्री कुठारे स्थिता यं सदासेवयन्ती । प्रशस्तं मुदं वर्णनातीतमाप भजे भार्गवं भक्तवात्सल्यपूर्णम् ।।१०।।

ramā maṁgalānāṁ pradātrī vidhātrī kuṭhāre sthitā yaṁ sadāsevayantī । praśastaṁ mudaṁ varṇanātītamāpa bhaje bhārgavaṁ bhaktavātsalyapūrṇam ।।10।।

अयंपोषको सर्वदा सज्जनानां तथा शासको संततं दुर्जनानाम् । प्रपन्नार्थिनाशं हरिं महान्तं भजे भार्गवं भक्तवात्सल्यपूर्णम् ।।११।।

ayaṁpoṣako sarvadā sajjanānāṁ tathā śāsako saṁtataṁ durjanānām । prapannārthināśaṁ hariṁ mahāntaṁ bhaje bhārgavaṁ bhaktavātsalyapūrṇam ।।11।।

।। इति श्रीमत् सुधीन्द्रतीर्थकृतं श्री भार्गवाष्टकम् संपूर्णम् ।।

।। iti śrīmat sudhīndratīrthakr̥taṁ śrī bhārgavāṣṭakam saṁpūrṇam ।।