Shri Vamanashtakam

शोभनादितिश्वचार दुष्करं पयोव्रतं कश्योऽपि भक्तिपूर्ण पूजया तुतोष यं । भक्तत्सलो हरिर्भुवंदयालुराययौ तं नमामि वामनं जगन्मनोहरं परम् ।।१।।

śobhanāditiśvacāra duṣkaraṁ payovrataṁ kaśyo’pi bhaktipūrṇa pūjayā tutoṣa yaṁ । bhaktavatsalo harirbhuvaṁdayālurāyayau taṁ namāmi vāmanaṁ jaganmanoharaṁ param ।।1।।

आत्मजं चतुर्भुजं पदाब्जचक्रधारिणं । दिव्यतेजसायुतं निरीक्ष्य कश्यपादिती । प्रेमत: प्रणेमतुर्गदायुतं प्रभुं हरिं तं नमामि वामनं जगन्मनोहरं परम् ।।२।।

ātmajaṁ caturbhujaṁ padābjacakradhāriṇaṁ । divyatejasāyutaṁ nirīkṣya kaśyapāditī । premata: praṇematurgadāyutaṁ prabhuṁ hariṁ taṁ namāmi vāmanaṁ jaganmanoharaṁ param ।।2।।

यस्य जन्मना बभूव कश्यपोमहान् भुवि विश्वसृङ्गिधिश्च यस्य नाभिपद्मसंभव: । यद्यया ददौ पुरंदराय शक्रतां पुन: तं नमामि वामनं जगन्मनोहरं परम् ।।३।।

yasya janmanā babhūva kaśyapomahān bhuvi viśvasr̥ṅgidhiśca yasya nābhipadmasaṁbhava: । yadyayā dadau puraṁdarāya śakratāṁ puna: taṁ namāmi vāmanaṁ jaganmanoharaṁ param ।।3।।

यत्पदाब्जसंभवा पितामहस्य पूजया जान्हवी नदीजटां विवेश शंकरस्य तु । यत्नतो भगीरथस्य भूमिमागता तथा तं नमामि वामनं जगन्मनोहरं परम् ।।४।।

yatpadābjasaṁbhavā pitāmahasya pūjayā jānhavī nadījaṭāṁ viveśa śaṁkarasya tu । yatnato bhagīrathasya bhūmimāgatā tathā taṁ namāmi vāmanaṁ jaganmanoharaṁ param ।।4।।

इन्द्रशत्रुदैत्यराङ्ग लीन्द्रनिग्रहेऽच्छया यज्ञवाटमाविशन्तमिन्दिरापतिं बले: । वीक्ष्य तस्य तेजसा जिता: समस्तयाज्ञिका: तं नमामि वामनं जगन्मनोहरं परम् ।।५।।

indraśatrudaityarāṅga līndranigrahe’cchayā yajñavāṭamāviśantamindirāpatiṁ bale: । vīkṣya tasya tejasā jitā: samastayājñikā: taṁ namāmi vāmanaṁ jaganmanoharaṁ param ।।5।।

यन्मुखं समीक्ष्य लज्जितोबभूवचन्द्रमा: मन्मथो पराजितोऽभवत् यदंगशशोभया । यस्यतेजसा समस्तज्योतिषां कुलं मितं तं नमामि वामनं जगन्मनोहरं परम् ।।६।।

yanmukhaṁ samīkṣya lajjitobabhūvacandramā: manmatho parājito’bhavat yadaṁgaśaśobhayā । yasyatejasā samastajyotiṣāṁ kulaṁ mitaṁ taṁ namāmi vāmanaṁ jaganmanoharaṁ param ।।6।।

दिव्यभव्यमुग्धमूर्तिदर्शनेन मोहिता: देवदैत्यविप्रवर्यतापसा उपस्थिता: । नैव तृप्तिमापुरस्य दर्शनेन विस्मिता: तं नमामि वामनं जगन्मनोहरं परम् ।।७।।

divyabhavyamugdhamūrtidarśanena mohitā: devadaityavipravaryatāpasā upasthitā: । naiva tr̥ptimāpurasya darśanena vismitā: taṁ namāmi vāmanaṁ jaganmanoharaṁ param ।।7।।

छत्रदण्डमेखलाजिनादि भूषितं वटुं ब्रह्मतेजसा भृशं प्रफुल्लितं स्मिताननं । शासितारमीशितारमीप्सितप्रदायकं तं नमामि वामनं जगन्मनोहरं परम् ।।८।।

chatradaṇḍamekhalājinādi bhūṣitaṁ vaṭuṁ brahmatejasā bhr̥śaṁ praphullitaṁ smitānanaṁ । śāsitāramīśitāramīpsitapradāyakaṁ taṁ namāmi vāmanaṁ jaganmanoharaṁ param ।।8।।

विक्रमत्रयेणसर्वलोकमापनं कृतं श्रीत्रिविक्रमो बभूव पावितं जगत्रयं । अन्तहीनता हरेस्तु दर्शिताजगत्रये तं नमामि वामनं जगन्मनोहरं परम् ।।९।।

vikramatrayeṇasarvalokamāpanaṁ kr̥taṁ śrītrivikramo babhūva pāvitaṁ jagatrayaṁ । antahīnatā harestu darśitājagatraye taṁ namāmi vāmanaṁ jaganmanoharaṁ param ।।9।।

निग्रहो बलेरभूदनग्रहोमहान्हरे : वासवंत्रिलोकनायकं चकार श्रीपति: । दर्शिताहरे: कृपाबलीयसी निरंतरा तं नमामि वामनं जगन्मनोहरं परम् ।।१०।।

nigraho balerabhūdanagrahomahānhare : vāsavaṁtrilokanāyakaṁ cakāra śrīpati: । darśitāhare: kr̥pābalīyasī niraṁtarā taṁ namāmi vāmanaṁ jaganmanoharaṁ param ।।10।।

काशीमठीयसुकृतीन्द्रकृपाकटाक्षात् तच्छिष्य निर्मितमिदंस्तवनं पवित्रम् । श्रीवामनस्य सततंपरमादरेण प्राप्नोति भक्तिममलां प्रपठन् मनुष्य: ।।११।।

kāśīmaṭhīyasukr̥tīndrakr̥pākaṭākṣāt tacchiṣya nirmitamidaṁstavanaṁ pavitram । śrīvāmanasya satataṁparamādareṇa prāpnoti bhaktimamalāṁ prapaṭhan manuṣya: ।।11।।

। इति श्रीमद् सुधीन्द्रतीर्थकृतं श्री वामनाष्टकम् संपूर्णम् । । iti śrīmad sudhīndratīrthakr̥taṁ śrī vāmanāṣṭakam saṁpūrṇam ।