Shri Badarayan Mangalshasanam

In most of our songs, we praise the lord to bestow on his blessings. This song is different. Here we selflessly praise the lord thinking of only his wellbeing. Mangalashasanam is the supreme state of devotional love where one is removed from all selfish interests.  For one who sings this song the well being of Lord Badarayana is the only concern. 

वेदान्तप्रतिपाद्याय वेदान्तप्रतिपादिने । वेदविद्वंद्यपादाय वेदव्यासाय मङ्गलं ।।१।।

vedāntapratipādyāya vedāntapratipādine । vedavidvaṁdyapādāya vedavyāsāya maṅgalaṁ ।।1।।

The one who is described at the end of the vedas(the upanishads), the one who narrated the vedas, the one whose lotus feet are worshipped by the Vedic scholars

कलौ भक्तान् समु्द्धर्तुं नारदादिभिरर्थित: ।बदर्यां कृतवासाय वेदव्यासाय मङ्गलं ।।२।।

kalau bhaktān samuddhartuṁ nāradādibhirarthita: ।badaryāṁ kr̥tavāsāya vedavyāsāya maṅgalaṁ ।।2।।

The one who liberates devotees in the Kaliyug, the one who is praised by Narada, the one who resides unperturbed in Badari

नद्यास्त्वलकनंदाया: यस्तीरेत्यन्तपावने मंदिरे पूज्यते भक्त्या वेदव्यासाय मङ्गलं ।।३।।

nadyāstvalakanaṁdāyā: yastīretyantapāvane maṁdire pūjyate bhaktyā vedavyāsāya maṅgalaṁ ।।3।।

The one who resides in the sanctimonius temple next to river Ganga and accepts worship which is done with lot of devotion

ज्ञानाभयदमुद्राभ्यां पाणिभ्यां परिशोभिने ।जटमुकुटशीर्षाय वेदव्यासाय मङ्गलं ।।४।।

jñānābhayadamudrābhyāṁ pāṇibhyāṁ pariśobhine ।jaṭamukuṭaśīrṣāya vedavyāsāya maṅgalaṁ ।।4।।

The giver of knowledge and fearlessness who stands with open hands with a crown in the form of Jata (matted hair)

चकार बर्ह्मसूत्राणि तत्वार्थं बोधयन् प्रभु: । तस्मै ब्रह्मस्वरूपाय वेदव्यासाय मङ्गलं ।।५।।

cakāra barhmasūtrāṇi tatvārthaṁ bodhayan prabhu: । tasmai brahmasvarūpāya vedavyāsāya maṅgalaṁ ।।5।।

यस्तु दर्शनमात्रेण भक्ताज्ञानं निवारयन् ।राराजते सदा तस्मै वेदव्यासाय मङ्गलं ।।६।।

yastu darśanamātreṇa bhaktājñānaṁ nivārayan ।rārājate sadā tasmai vedavyāsāya maṅgalaṁ ।।6।।

प्रभव: कुरूवंशस्य पोषको रक्षकश्च य: ।तस्मै श्रीयोगिगम्याय वेदव्यासाय मङ्गलं ।।७।।

prabhava: kurūvaṁśasya poṣako rakṣakaśca ya: ।tasmai śrīyogigamyāya vedavyāsāya maṅgalaṁ ।।7।।

य:कर्मिणा़फलं श्रेष्ठं मुनीनां लक्षयमुत्तमम् । ज्ञानिनां परमं ज्ञानं तस्मै वेदव्यासाय मङ्गलं ।।८।।

ya:karmiṇā़phalaṁ śreṣṭhaṁ munīnāṁ lakṣayamuttamam । jñānināṁ paramaṁ jñānaṁ tasmai vedavyāsāya maṅgalaṁ ।।8।।

देवर्षीणां सुखस्थानं परमानन्दमीप्सितं । बर्म्हर्षिभिस्तथा देवै: तस्मै वेदव्यासाय मङ्गलं ।।९।।

devarṣīṇāṁ sukhasthānaṁ paramānandamīpsitaṁ । barmharṣibhistathā devai: tasmai vedavyāsāya maṅgalaṁ ।।9।।

संसारार्णवमग्रानां गत्यन्तरपश्यतां । सतां पोतस्वरूपाय वेदव्यासाय मङ्गलं ।।१०।।

saṁsārārṇavamagrānāṁ gatyantarapaśyatāṁ । satāṁ potasvarūpāya vedavyāsāya maṅgalaṁ ।।10।।

कृतिने योगिने नित्यं साधकाय मुमुक्षवे ।मोक्षमार्गप्रदीपाय वेदव्यासाय मङ्गलं ।।११।।

kr̥tine yogine nityaṁ sādhakāya mumukṣave ।mokṣamārgapradīpāya vedavyāsāya maṅgalaṁ ।।11।।

आद्याय विश्वरूपाय तैजसाय महीयसे ।प्राद्याय ज्ञानपूर्णाय वेदव्यासाय मङ्गलं ।।१२।।

ādyāya viśvarūpāya taijasāya mahīyase ।prādyāya jñānapūrṇāya vedavyāsāya maṅgalaṁ ।।12।।

ज्ञानिप्रत्ययसाराय प्रपंचोपशमाय च । पूर्णाय सत्यरूपाय वेदव्यासाय मङ्गलं ।।१३।।

jñānipratyayasārāya prapaṁcopaśamāya ca । pūrṇāya satyarūpāya vedavyāsāya maṅgalaṁ ।।13।।

पौरूषेण तु सूक्तेन गायत्रीमनुना तथा ।श्रुत्याज्ञेयाय गम्याय वेदव्यासाय मङ्गलं ।।१४।।

paurūṣeṇa tu sūktena gāyatrīmanunā tathā ।śrutyājñeyāya gamyāya vedavyāsāya maṅgalaṁ ।।14।।

कीर्तयन् दैत्यपुत्रोऽयं ध्रुवो बोलो विचिन्तयन् ।भक्त्याहूय गज: प्राप वेदव्यासाय मङ्गलं ।।१५।।

kīrtayan daityaputro’yaṁ dhruvo bolo vicintayan ।bhaktyāhūya gaja: prāpa vedavyāsāya maṅgalaṁ ।।15।।

लीलामानुषदेहाय लीलालोलाय मोहिने । निर्लिप्ताय निरीहाय वेदव्यासाय मङ्गलं ।।१६।।

līlāmānuṣadehāya līlālolāya mohine । nirliptāya nirīhāya vedavyāsāya maṅgalaṁ ।।16।।

नित्यानां नित्यरूपाय सच्चिदानन्दरूपिणे मङ्गलानां निदानाय वेदव्यासाय मङ्गलं ।।१७।।

nityānāṁ nityarūpāya saccidānandarūpiṇe maṅgalānāṁ nidānāya vedavyāsāya maṅgalaṁ ।।17।।

पराशरतनूजाय वासवीनन्दनाय च। शुकताताय नित्याय वेदव्यासाय मङ्गलं ।।१८।।

parāśaratanūjāya vāsavīnandanāya ca। śukatātāya nityāya vedavyāsāya maṅgalaṁ ।।18।।

निर्मलाय सुभद्राय भूतये भावितात्मने । कल्याणगुणपूर्णाय वेदव्यासाय मङ्गलं ।।१९।।

nirmalāya subhadrāya bhūtaye bhāvitātmane । kalyāṇaguṇapūrṇāya vedavyāsāya maṅgalaṁ ।।19।।

प्रद्युम्नमान्यानिरूद्धाय वासुदेवाय विष्णवे ।नसारायणाय कृष्णाय वेदव्यासाय मङ्गलं ।।२०।।

pradyumnamānyānirūddhāya vāsudevāya viṣṇave ।nasārāyaṇāya kr̥ṣṇāya vedavyāsāya maṅgalaṁ ।।20।।

व्यासकृष्ण दयापूर्ण दीनबन्धो दयां कुरू । मङ्गलशासनं नित्यं पठन्तं मां समुद्धर।।२१।।

vyāsakr̥ṣṇa dayāpūrṇa dīnabandho dayāṁ kurū । maṅgalaśāsanaṁ nityaṁ paṭhantaṁ māṁ samuddhara।।21।।

सुकृतीन्द्रयतिच्छात्र -सुधीन्द्रयतिनिर्मितं ।पठतामिष्टदं व्यासमङ्गलशासनं शुभं ।।२२।

sukr̥tīndrayaticchātra -sudhīndrayatinirmitaṁ ।paṭhatāmiṣṭadaṁ vyāsamaṅgalaśāsanaṁ śubhaṁ ।।22।