Shri Vedavyas Sahasranaam Stotram

अस्य श्री वेदव्याससहस्त्रनामस्तोत्रमंत्रस्य ब्रम्हा ऋषिः अनुष्टुप् छंदः भगवान् श्री वेदव्यासो देवता । श्री परमात्मप्रीत्यर्थं पाठे विनियोगः

asya śrī vedavyāsasahastranāmastotramaṁtrasya bramhā r̥ṣiḥ anuṣṭup chaṁdaḥ bhagavān śrī vedavyāso devatā । śrī paramātmaprītyarthaṁ pāṭhe viniyogaḥ

।।अथ ध्यानं।।

वंदे देवं निगमनिकरै: स्तुयमानंमुनींद्र ।

श्रेष्ठं प्रेष्ठं निखिलविबुद़धे: पूजनीय मनोज्ञं ।

नित्यं सत्यं निजजनमनोमीष्टदं भीतिनाशं ।

वेदव्यासं शुभगुणनिधिं ज्ञानदं ज्ञानिगम्यं ।।

।।atha dhyānaṁ।।

vaṁde devaṁ nigamanikarai: stuyamānaṁmunīṁdra ।

śreṣṭhaṁ preṣṭhaṁ nikhilavibuda़dhe: pūjanīya manojñaṁ ।

nityaṁ satyaṁ nijajanamanomīṣṭadaṁ bhītināśaṁ ।

vedavyāsaṁ śubhaguṇanidhiṁ jñānadaṁ jñānigamyaṁ ।।

नारायणं निराकारं शुभकारं चिदाकृतिं ।निर्विकल्पं निराधारं निर्विकारं विकारकं ।।१।।

वेदव्यासं मुनिश्रेष्ठं शुकतातं सुराधिपं ।वेदगम्यं विधातारं विद्वांसं वेदवेदकं ।।२।।

आनंदं अमरारिन्धं दुराराध्यं जनार्धनम् । आराधितं सुराराध्यं निरंजनमनामयं ।।३।।

वेद्यं वेदविदं देवं वंद्यं वेदांतवेदितं ।वासवीतनयं व्यासं वासवानुजमीश्वरं ।।४।।

पीताम्बरं कंजनाभं अजतातं शुकस्तुतं । वासुदेवं वामदेवं वागीश्वरमकंपिनं ।।५।।

वेदातीतं वागतीतं वेदवाक् प्रतिपादितं । वेदोद्धरं मीनरूपं अनिरूप्यं सदाशिवं ।।६।।

वेदाधारं सदाधारं धरापतिमतींद्रियं । विधिं विश्वसृंज विश्वं धातारं पुरुषोतमम् ।।७।।

जगदादिं जगन्नाथं जगद्वंद्य जगत्पतिं । जगत्पालं नृपंचास्यं जगत्कारणकारणं ।।८।।

पद्मनाभं सहस्त्राक्षं शतानंदं सनातनं । अमिरामं परात्मानं वेदराजं यद्वद्वहं ।।९।।

ऋषीकेशं दयासिंधुं रामचंद्रं रमाधवं । परात्परं राघवेंद्रं यादवेंद्रं शुभावहं ।।१०।।

विघ्नेश्वरं तपोमूर्तिं माधवं मधुसूधनं । केशवं केशिसंहारं रुक्मवर्णं महामतिं ।।११।।

उत्पादकं पुराणज्ञं वामनं कामिनीप्रियं । गोविंदं गोकुलानंदं राजराजमनिंदितं ।।१२।।

चतुर्भुजं चतुर्व्यूहं श्रीधरं श्रीविभावनं । प्रद्युम्नं बदरीवासं अनिरुद्धं कृपानिधिं ।।१३।।

सत्यस्वरूपमव्यक्तं चतुर्मुखस्वनुतिप्रियं । स्मिताननं चंद्रमुखं सत्यसंकल्पमच्युतं ।।१४।।

विश्वादिमध्यनिधनं सत्यभामेशमुन्नतं । सत्यप्रतिष्ठमुत्साहं अनादिनिधनं परं ।।१५।।

अंतर्यामिणमात्मनं अंतरात्मानमु्न्तमं । परमात्मानमानंदं प्रेयसंजीवजीवनं ।।१६।।

कृष्णाप्रियं जिष्णुसुखं परमं परमेष्ठिनं । परमानंदमुद्युक्तं वृष्णिवंशप्रदीपकं ।।१७।।

भक्तिगम्यं मारमणं भर्तारं भक्तमुक्तिदं । अज्ञानदूरं ज्ञातारं अनंतशिरसं गुरूं ।।१८।।

अगस्त्यप्रियमाराध्यं आदिं परममंगलं । अणुमनन्तनामानं अज्ञानहरमागमं ।।१९।।

ज्ञानात्मानं महामायं महांतं परमेश्वरं । निर्गुणं सद्गुणाकारं मायातीतं जगत्प्रभुं ।।२०।।

परमेशं प्रियं पूर्णं ब्राम्हणं ब्राम्हणप्रियं । अनंतं गुणभूमानं सनकादिप्रपूजितं ।।२१।।

दामोदरं दमोपेतं रमेशं वेंकटेश्वरं । कल्याणगुणमीशानं कालकालं शिवस्तुतं ।।२२।।

ब्रम्हण्यदेवं ब्रम्हाणं क्षत्रियं क्षत्रियांतकं । भार्गवं ब्राम्हणश्रेष्ठं विश्वेशं विश्ववंदितं ।।२३।।

विश्वरुपं विश्वनाथं सत्स्वरूपं गुणाकारं । सदानन्दं चिदानन्दं वेंकटेश सुरेश्वरं ।।२४।।

संकर्षणं निम्ननाभिं जामदग्निं मुरान्तकं । भूवराहं भूपतीन्द्र भूपवृंदविराजितं ।।२५।।

भक्तपालं सुरारिघ्नं नृसिंहं मनोहरं । दोषदूरं दोषनाशं भीतिनाशाभयप्रदं ।।२६।।

मनोरमं माननीयं मारतातं मदापहं ।इंदिरेशं सुंदरांगं कुंददंतं सुखप्रदं ।।२७।।

अरिंदमं मगहादेवं मंजुवाणिं मनोमयं ।विश्वंभरं शंभूनाथं भगवंतं नियामकं ।।२८।।

विद्याप्रदं प्राणमयं ओजस्विनमद्योक्षजं । धन्वन्तरिं चारूनेत्रं आयुर्वेदविदं हरिं ।।२९।।

जितक्रोधं त्रिलोकेशं विलासिनमनुन्तमं । वसुप्रदं धर्मराजं स्तवप्रियमयोनिजं ।।३०।।

मनोजवं तीर्थकरं जितामित्रं कृतागमं ।सुदर्शनं मंगलदं पवमानं बलिप्रियं ।।३१।।

त्रिविक्रमं त्रिकालज्ञं चतुर्वेदविभाजकं ।द्वैपायनं धर्मनिष्ठं रामभद्रं मुनीश्वरं ।।३२।।

शिवानंदं चिदानंदं पूर्णानंदं जिताखिलं ।महामखं महाभोगं महाशक्तिं महाद्युतिं ।।३३।।

श्रीनिवासं ब्रह्मविदं उद्धारकमद्यापहं ।धनुर्धरं धनुर्वेदविदं कामितकामदं ।।३४।।

कमनीयं कामतातं सोमवंशविभूषणम् । रावणारिं जानकीशं रामं लोकमनोहरं ।।३५।।

सुब्रम्हण्यं काोमलांगं परमार्थं परायण ।गदाधरं शंखपाणिं चक्रपाणिं नरोतमम्।।३६।।

अतरंगं रंगनाथं पांडुरंगं रघुतमं ।सीतापतिं रुक्मिणीशं नित्यानंदं जगद्गुरुं ।।३७।।

कालातीतं कंजधरं कल्याणदमनिर्जितं । जितारातिं जयंतारिं कुंभकर्णविदारणं ।।३८।।

भूतात्मानं विजिज्ञास्यं महाविष्णुं मलापहं । मालधरं कष्टहरं एकात्मानं कलानिधिं ।।३९।।

आनंदिनं सहस्त्रलोकं सहस्त्रादित्यसन्निभं ।ओषधीशं देवदेवं वटुरूपं वरप्रदं ।।४०।।

संहर्तारं प्रकर्तारं विकर्तारं श्रुतीश्वरं ।एतरेयं मारूतीशं गोकुलेशं निरंतरं ।।४१।।

निरंकुशं निरातंकं निर्निमेष स्मृतीश्वरं । संस्कर्तारं अनिर्विण्णं अविच्छिन्नं इलापतिं ।।४२।।

प्राणनाथं प्रेष्टतमं अप्रमेयं भवोद्भवं ।गंगोद्भवं गयाक्षेत्रवासिनं श्रीनिकेतनं ।।४३।।

शास्त्रयोनिं पोषितारं शासितारं तमोहरं । ज्ञानप्रदं नियंतारं भवबंधविमोचकं ।।४४।।

वराहं वेणुगोपालं अरुणं पूर्णषड्गुणं ।अगदंकारं अक्रूरं उदारं वेदभासकं ।।४५।।

सत्यवृतं प्रलंबन्धं मकारं भवमोचकं ।उद्यमप्रियमक्षोभ्यं शिशुमारं मृडार्चितं ।।४६।।

तैजसं त्रिगुणातीतं छंदोगम्यं गतिप्रदं ।महीवासं महावीरं उपेद्रं नरकांतकं ।।४७।।

विद्याधिनाथं निष्कामं अकारं कपिपालकं । कपिल नतमंदारं अजितं भवपूजितं ।।४८।।

अनन्तगुणमादित्यं देवं परशुधारिणं ।ब्रह्मपूजितं कृष्णं जानकीजीवनं रघुं ।।४९।।

जान्हवीजनकं शांतं कूर्मं पतितपावनं। प्रमाणप्रमितं दांतं प्रणतार्तिहरं शमं ।।५०।।

इष्टदायकमेष्टव्यं प्रसन्नवदनं वरं ।अनाथपालनं धीरं कष्टहारकमीप्सितं ।।५१।।

अनेकमूर्तिमाधारं प्राज्ञं वरुणपूजितं ।दिक्पालोपासितं गम्यं उपकारमाश्रितंं ।।५२।।

वरेण्यं कमलानाथं प्रज्ञानं भक्तवत्सलं ।नागशायिनमीशेषं शांतिदं प्राज्ञमानितं ।।५३।।

लक्ष्मीपतिं दीनबंधुं वागीशं वाग्विशारदं ।भगन्धं पुंडरीकाक्षं शाश्वतं शुभलक्षणं ।।५४।।

देवेंद्रवंदितं विष्णुं चंद्रराहुशिरोहरं ।चंडप्रतापं दृष्टारं गोवर्धनधरं दमं ।।५५।।

पराजिताखिलं तुर्यं अनिष्टमपराजितं ।परब्र्ह्माणमुत्कर्षं अपारं शार्ङ्गधारिणम्।।५६।।

लोकाभिरामं श्रीरामं रमारमणं अक्षरं । देवाधिदेवमौंकारं कल्पनातीतमव्ययं ।।५७।।

प्रमेयतमं अच्छेद्यं आनणदमयमाततं । विज्ञानमयमाकाशं अधिष्ठातारमद्भुतं ।।५८।।

सुंदरं जानकीजानिं राघवं रघुनंदनं । राक्षसान्वयसंहारं ताटकाघातिनं यमं ।।५९।।

प्रसन्नेंदुमुखं कांतं गोपालं गोपबालकं ।पुराणपुरुषं कालं गोपबालक पालकं ।।६०।।

वसुंधरावरं कामं ऊर्जमंडजवाहनं । उच्छमक्षयतोणीरं उर्ध्वमीतिविनाशनं ।।६१।।

चक्रदारितनक्रास्यं मंदराद्रिविधारकं । शाश्वतानंददातारं शश्वदेकस्वरूपिणं ।।६२।।

श्वेतद्वीपकृतावासं चराचरनियामकं । सत्यवृतेष्टदं मत्स्यं देवेंद्रमदहारिणं ।।६३।।

उपासकेष्टदातारं चारू चामरवीजितं । काळीयोरगदर्पन्घ्रंबलरामानुजं बलं ।।६४।।

किरीटांगदकेयूरहारभूषणभूषितं ।चराचरमनोहारमुरळीमधुरस्वरं ।।६५।।

चक्रिणं सज्जनसखं वंदितं हनुमत्प्रभुं । भाजकं सिद्धिदं सिद्धं शासकं शंकरं शुभं ।।६६।।

औन्तानपादिवरदं कलिकल्मषनाशनं ।काकसुराक्षिहर्तारं खरदूषणमारणं ।।६७।।

श्रीकरं श्रीनिधिं श्रीशं श्रेयसं पुण्यकीर्तनम् । अमृतं अमरारिन्धं अभयं शौधकं प्रभुं ।।६८।।

वंदारूजनमंदारं वृंदावन विहारिणं । वृंदाकजणाध्यक्षं वनमाला विभूषितं ।।६९।।

कर्तारं अनलं पालं अश्वत्थं शोकनाशनं । प्रकाशमनघं भद्रं सममौरसमुज्वलं ।।७०।।

मुरळीगानमाधुर्यकर्षिताखिलगोकुलं । ैकृष्टगोपिकागोपचिन्तं मोहकामोहनं ।।७१।।

अमरं दुर्गमं शूरं अमोघं मेघसुस्वरं । अचित्यं कल्किनं घोरं अंतकं दुरितांतकं ।।७२।।

स्मितमोहितब्रह्मादिदेवं भागवताप्रियं । शंखचक्रगदापद्मधारिणं गरुडध्वजं ।।७३।।

अंशिनं दिव्यकमठंकारणं करुणाकरं । अनिलं नारदानुतं कामिनं जितमन्मथं ।।७४।।

इच्छामात्रविसृष्टारं विश्वामित्रमखावनं । कमलापांगसंतुष्टं कमलायतलोचनं ।।७५।।

नंदगोपसुतं नंदं लीलाकेळि विनोदिनं ।विधीशमुखगीर्वाणयाज्ञाविर्भूतमक्षयं ।।७६।।

विद्याधरविमोक्तारं वेणुगानविशारदं ।स्वप्रकाशं वीतभयं उपास्यं मंगलायुधं ।।७७।।

करींद्रवरदं शुद्धं दृश्यं पद्मावतीप्रियं ।अहल्योद्धारकं भावं शिवं नागरिवाहनं।।७८।।

सुबाहुमारकं भीमं भवांभोधिघटोद्भवं ।अक्रूरवरदं भव्यं भीमोपासितविग्रहं ।।७९।।

अंबरांतधृतिं सांबतातं जांबवतीप्रियं । अयोध्यापालकं वीरं अघासुरविनाशकं ।।८०।।

करूणाभरणं भूतिं कबन्दोद्धारकं धृतिं । कपालिपूजितं पूज्यं जटावल्कलधारिणं ।।८१।।

सीताचकोरिशशिनं रुक्मिणीचातकांबुदं । सत्यामयूरीस्तनितं काळिन्दीकोकिलामधुं ।।८२।।

बर्ह्मसूत्रप्रणेतारं त्रातारं त्रिजगन्पतिं । पुराणं पुरुषं पारं सत्यं सत्यपराक्रमं ।।८३।।

ब्रह्मर्षिसेवितं ब्रम्ह ब्रह्मेशानादिसंस्तुतं । देवर्षिनार्दप्रेष्ठं पुराणप्रतिपादितं ।।८४।।

पारगं ज्ञानदं ज्ञेयं मुकुन्दं मोक्षदायकं । सेव्यं हासयुतास्याब्जं अज्ञानदं अधीश्वरं ।।८५।।

हंसं सर्वविजिज्ञास्यं लीलामानुषविग्रहं । पारशरं पराराध्यं शिष्टं विज्ञानरोचिषं ।।८६।।

योगीन्द्रं त्यागिनं यज्ञं यज्ञापूर्वाप्रदायकं ।यज्ञेशं यज्ञभोक्तारं नित्यतृप्तं रघूद्वहं ।।८७।।

यवनाधिपहंतारं इंद्रं इन्द्रादिवंदितं । क्षयापस्माररोगादिनाशकं क्षेमदायकं ।।८८।।

पृथं पृथुगुणं गूढं पूर्वदेवभयानकं । योगिनं योगदं योग्यं शारदेन्दुमुखश्रियं ।।८९।।

पूर्णं मायाविनं मारं हिरण्याक्षनिषूदनं । सनत्कुमारं गतिदं मुचुकुन्देष्टदायकं ।।९०।।

निशाचरेशसंहारं निशाकरमुखांबुजं । दिनेशं मुध्वह्रत्कंजदिनेशं रविविक्रमं ।।९१।।

अन्नमन्नादमक्षुण्णं भक्तकार्योद्यमप्रियं । प्रपन्नपालनरतं रवीन्दुनयनं जयं ।।९२।।

कामारिपूजितं कूटं काकपक्षधरं हरं ।कारुण्यविग्रहं कोलं कामिनीकामदं गातिं ।।९३।।

काळिन्दीनाथमजरं कुमारं कुन्तलालकं । कुशलं किन्नरनुतं कुटस्थं कुसुमप्रियं ।।९४।।

केवलं कौस्तुभधरं कोविं कोमलाधरं । कौरवेश्वरदर्पघ्नं कृष्णासंकष्टनाशनं ।।९५।।

कैवल्यदायखम गुह्यं कौसल्योत्संगखेलनं । गीर्वाणवन्दितं गीतं गहनं गुहसेवितं ।।९६।।

कोदंडरामं गंभीरं गेयं गंगाजलप्रियं । कीटमोक्षप्रदं खर्वं खरघ्रं खरनिग्रहं ।।९७।।

गर्गप्रियं गीतरतं गंडकीतीखासिनं ।गंडकीगर्भसंभूतं गंधमादनसेवितं ।।९८।।

गुह्याप्रविष्टं चतुरं गोहितं गतिदायकं । गात्रं गंगाधराराध्यं गुरुसेवापरायणं ।।९९।।

गोपबालप्रियं गोपीसंगतं नंदननंदनं । गोपीप्रियं घनानंदं गोपीवस्त्रापहारिणं ।।१००।।

गोवर्धनं घनप्रज्ञं गोष्पदीकृतवारिधिं । गोपबालर्थीताशेषदायकं गौतमप्रियं ।।१०१।।

गौरीरमणह्रत्कंजसूर्यं गोकुलपालकं । चतुरूपं चंचलाक्षं चिन्मयं चालकंचलं ।।१०२।।

चयं चतुर्गतिं चिन्तहारकस्मितसुंदरं । चराचरनियंतारं चराचरमनोहरं ।।१०३।।

छंदोमयं चिडबाणं छंदोगम्यं जयप्रदं ।चेतनं चित्रचरितं छांदोग्यप्रतिपादितं ।।१०४।।

जटायुमोक्षदं जुष्टं ज्येष्ठं चाणूरमर्दनं । जटायुस्तुतिसंतुष्टं स्वच्छंदं जाड्यहारिणं ।।१०५।।

जन्ममृत्युहरं जन्ममृत्युदूरं जितामयं । जपाकुसुमसंकाशं जांबूनदनिभांबरं ।।१०६।।

जलक्रीडासमासक्तं जीवजालनियामकं । जांबवत्सेवितं जानीप्रियं ताापत्रयापहं ।।१०७।।

तापसाराधितं तुष्टं तारापतिनिषूदनं ।तारकं तालभेन्तारं दंडकारण्यवासिनं ।।१०८।।

तत्वं तत्वविदं तथ्यं तोषकं तत्ववेदकं । त्रिदशाधिसंतोषदायकं दनुजांतकं ।।१०९।।

दमनं दानभोक्तारं दातारं दीनवत्सलं ।दीनबंधुं दीनपालं दंतवक्रविनिग्रहं ।।११०।।

दयामयं द:खदूरं द:खदं द:खनाशनं ।दु:सहं दुर्धरं दूरं दुर्दमं दूरदर्शिनं ।।१११।।

दुष्टशोषं शिष्टपोषं दुर्लभम दुरतिक्रमं । दिगंतकीर्तिं दर्पघ्नं दिक्पालं दासपालकं ।।११२।।

दोर्दंडनाशिताशेष शिष्टवैरीततिं ततं । दासयोगक्षेमवहं देवकीवसुदेवजं ।।११३।।

देवकीवत्सलं देवहूतिगर्भसमुद्भवं । देवकीलालितं देवदेवीसंघसमार्चितं ।।११४।।

देशकालावच्छिन्नं दशाननशिरोहारं । द्वारकेशं दाशरथिं दिलीपान्वय संभवम् ।।११५।।

दूरीकृतस्वभक्तार्तिं द्रौपदीमानरक्षकं । द्वियसिंहं द्रुतगीतं दैत्याोदरविदारकं ।।११६।।

दत्तात्रेयं धर्मपालं दक्षिणं दधिवामनं । धर्मवेद्यं धर्मगुरुंधर्मं धर्मिष्ठपालकं ।।११७।।

धिमंतं धारकं दक्षं धृतधार्यं धनाधिपं । नवनीतप्रियं नम्यं नंदनं नंदितामरं ।।११८।।

नंदिताखिल भुदेवं नतं नंदकखङ्गिनं । नीलजीमुततकाशं धेनुकासुर भंजनं ।।११९।।

निर्दोषं निर्मलानंदं नटनं नित्यनूतनं । निर्मलानंददातारं नूपुरारवसुंदरं ।।१२०।।

नुतितुष्टं नित्यमुक्तं निगमप्रतिपादितं । नायकं नृगमोक्तारं नृसिंहं पीतवाससं ।।१२१।।

निर्लिप्तं नृपतिं पुष्टं पोषकं प्रणतं नुतं । प्रपंचनाशकं प्राणं पंचप्राणनियामकं ।।१२२।।

प्रपंचसारं प्रत्यक्षं प्रस्तुतं प्रपितामहं । प्रणताखिलक्लेशन्घं प्राणनाथं प्रभाकरं ।।१२३।।

प्रमाणं पूरकं धीरं परोक्षं पार्थसारथिं । प्रभूतं प्रभवं प्राप्यं सर्वतत्वाभिमानिनं ।।१२४।।

प्रणवं परमोत्कर्षं प्रकर्षं प्राणिजीवनं । ध्येयं प्रपन्नार्तिहरं प्रसि्द्धं बादरायणं।।१२५।।

पुष्पालंकारसंतृप्तं प्रसन्नं फलदं फलं । प्रकृत्यतींतं भूमीशं पारिजातापहारिणं ।।१२६।।

बालकृ्ष्णं बाललीलालोलं भरतसेवितं । फणीशशयनं मान्यं भासकं भक्तवत्सलं ।।१२७।।

भारतीनाथरमणं भौमासुरविनाशिनं । भूभारहारिणं भूपवंदितं भूतभावनं ।।१२८।।

भास्करं भूपतिं लक्ष्यं मुरारिं भीष्ममुक्तिदं । यशोदामोददातारं प्लुतं पापापहारणं ।।१२९।।

मुक्ताश्रयं रोगद्वरं रसिकं रोगनाशकं । यमिनं मोक्षदं रम्यं यमलार्जुनभंजनं ।।१३०।।

वरिष्ठं शिवदं वज्रं शर्मिष्ठं शोधनं विभुं ।वसिष्ठं शोभनं शौरिं सिद्धार्थं सरसं सहं ।।१३१।।

सुवर्णवाहनं स्वस्थं हरकोदंडभंजनं । रणभीमं मृत्युमृत्युं विभीषणं वरप्रदं ।।१३२।।

सेषाद्रिवरसंवासं मांगल्यदगुणाकरं । शरणेतपरित्राणयोगक्षेमवहं नयं ।।१३३।।

दिव्योपचारसंसेव्यं विप्रपत्नीवरप्रदं । भक्ताज्ञानादिदोषघ्ननामधेयं भवांतकं ।।१३४।।

सुग्रीवमित्रं सौमित्रिसेवितं हनुमत्प्रियं । शबरीदन्तबदरीफलभोक्तारमु्द्यमं ।।१३५।।

ह्रस्वमांडूकेयनाममुनिमानसखेलनं ।तृणीकृततृणावर्तं पूतनाजीवितांतकं ।।१३६।।

नंदगोपयशोदाह्रद्पंकजोत्कचभास्करं । कोटिसूर्येंदुसंकाशं कल्याणाद्भुतविग्रहं ।।१३७।।

उद्यदादित्यसंकाशं जटावलयशोबितं । कानीनं करुणापूर्णं प्रसन्नं मुखपंकजं ।।१३८।।

तापसंतापरहितं तापत्रयविनाशिनं । ऋणत्रयविमोक्तारं ऋषभं तापसाश्रितं ।।१३९।।

महाभारतकर्तारं कुरुवंशसमुद्भवं । अष्टादशपुराणाब्जमालाकारं सुमालिनं ।।१४०।।

विचित्रगुणसंपूर्णं पवित्रचरिताश्रयं । सन्मित्रं दनुजामित्रं ज्ञानाभयदपाणिनं ।।१४१।।

श्रीपतिं सत्पतिं श्रीदं अनंतश्रीप्रदायकं । तेजोनिर्जितबालार्कं श्रीमंतं श्रीमदाननं ।।१४२।।

श्रीवत्सशोभितोरस्कं वनमालाविभूषितं । मोहिताशेषचिद्रूपं प्रपन्नसुरपादपं ।।१४३।।

सीतारामं स्वयंजातं सत्यवाचं समर्चितं । सुशीलं सुष्मितं सौम्यं सोमं सत्यवतीसुतं ।।१४४।।

वंदे भक्त्या मुदा नित्यं तर्तुं दुस्तरसंसृतिं । प्रार्थये च धृढां भक्तिं श्रीशे श्री वासवीसुते ।।१४५।।

स्तोत्रेणानेन यो नित्यं स्तौति सत्यवतीसुतं । सोभयं विंदते ज्ञानं अंते च परमां गतिं ।। १४६।।

इति श्री वेदव्याससहस्त्रनामस्तोत्रं संपूर्णम् ।।

nārāyaṇaṁ nirākāraṁ śubhakāraṁ cidākr̥tiṁ ।nirvikalpaṁ nirādhāraṁ nirvikāraṁ vikārakaṁ ।।1।।

vedavyāsaṁ muniśreṣṭhaṁ śukatātaṁ surādhipaṁ ।vedagamyaṁ vidhātāraṁ vidvāṁsaṁ vedavedakaṁ ।।2।।

ānaṁdaṁ amarārindhaṁ durārādhyaṁ janārdhanam । ārādhitaṁ surārādhyaṁ niraṁjanamanāmayaṁ ।।3।।

vedyaṁ vedavidaṁ devaṁ vaṁdyaṁ vedāṁtaveditaṁ ।vāsavītanayaṁ vyāsaṁ vāsavānujamīśvaraṁ ।।4।।

pītāmbaraṁ kaṁjanābhaṁ ajatātaṁ śukastutaṁ । vāsudevaṁ vāmadevaṁ vāgīśvaramakaṁpinaṁ ।।5।।

vedātītaṁ vāgatītaṁ vedavāk pratipāditaṁ । vedoddharaṁ mīnarūpaṁ anirūpyaṁ sadāśivaṁ ।।6।।

vedādhāraṁ sadādhāraṁ dharāpatimatīṁdriyaṁ । vidhiṁ viśvasr̥ṁja viśvaṁ dhātāraṁ puruṣotamam ।।7।।

jagadādiṁ jagannāthaṁ jagadvaṁdya jagatpatiṁ । jagatpālaṁ nr̥paṁcāsyaṁ jagatkāraṇakāraṇaṁ ।।8।।

padmanābhaṁ sahastrākṣaṁ śatānaṁdaṁ sanātanaṁ । amirāmaṁ parātmānaṁ vedarājaṁ yadvadvahaṁ ।।9।।

r̥ṣīkeśaṁ dayāsiṁdhuṁ rāmacaṁdraṁ ramādhavaṁ । parātparaṁ rāghaveṁdraṁ yādaveṁdraṁ śubhāvahaṁ ।।10।।

vighneśvaraṁ tapomūrtiṁ mādhavaṁ madhusūdhanaṁ । keśavaṁ keśisaṁhāraṁ rukmavarṇaṁ mahāmatiṁ ।।11।।

utpādakaṁ purāṇajñaṁ vāmanaṁ kāminīpriyaṁ । goviṁdaṁ gokulānaṁdaṁ rājarājamaniṁditaṁ ।।12।।

caturbhujaṁ caturvyūhaṁ śrīdharaṁ śrīvibhāvanaṁ । pradyumnaṁ badarīvāsaṁ aniruddhaṁ kr̥pānidhiṁ ।।13।।

satyasvarūpamavyaktaṁ caturmukhasvanutipriyaṁ । smitānanaṁ caṁdramukhaṁ satyasaṁkalpamacyutaṁ ।।14।।

viśvādimadhyanidhanaṁ satyabhāmeśamunnataṁ । satyapratiṣṭhamutsāhaṁ anādinidhanaṁ paraṁ ।।15।।

aṁtaryāmiṇamātmanaṁ aṁtarātmānamuntamaṁ । paramātmānamānaṁdaṁ preyasaṁjīvajīvanaṁ ।।16।।

kr̥ṣṇāpriyaṁ jiṣṇusukhaṁ paramaṁ parameṣṭhinaṁ । paramānaṁdamudyuktaṁ vr̥ṣṇivaṁśapradīpakaṁ ।।17।।

bhaktigamyaṁ māramaṇaṁ bhartāraṁ bhaktamuktidaṁ । ajñānadūraṁ jñātāraṁ anaṁtaśirasaṁ gurūṁ ।।18।।

agastyapriyamārādhyaṁ ādiṁ paramamaṁgalaṁ । aṇumanantanāmānaṁ ajñānaharamāgamaṁ ।।19।।

jñānātmānaṁ mahāmāyaṁ mahāṁtaṁ parameśvaraṁ । nirguṇaṁ sadguṇākāraṁ māyātītaṁ jagatprabhuṁ ।।20।।

parameśaṁ priyaṁ pūrṇaṁ brāmhaṇaṁ brāmhaṇapriyaṁ । anaṁtaṁ guṇabhūmānaṁ sanakādiprapūjitaṁ ।।21।।

dāmodaraṁ damopetaṁ rameśaṁ veṁkaṭeśvaraṁ । kalyāṇaguṇamīśānaṁ kālakālaṁ śivastutaṁ ।।22।।

bramhaṇyadevaṁ bramhāṇaṁ kṣatriyaṁ kṣatriyāṁtakaṁ । bhārgavaṁ brāmhaṇaśreṣṭhaṁ viśveśaṁ viśvavaṁditaṁ ।।23।।

viśvarupaṁ viśvanāthaṁ satsvarūpaṁ guṇākāraṁ । sadānandaṁ cidānandaṁ veṁkaṭeśa sureśvaraṁ ।।24।।

saṁkarṣaṇaṁ nimnanābhiṁ jāmadagniṁ murāntakaṁ । bhūvarāhaṁ bhūpatīndra bhūpavr̥ṁdavirājitaṁ ।।25।।

bhaktapālaṁ surārighnaṁ nr̥siṁhaṁ manoharaṁ । doṣadūraṁ doṣanāśaṁ bhītināśābhayapradaṁ ।।26।।

manoramaṁ mānanīyaṁ māratātaṁ madāpahaṁ ।iṁdireśaṁ suṁdarāṁgaṁ kuṁdadaṁtaṁ sukhapradaṁ ।।27।।

ariṁdamaṁ magahādevaṁ maṁjuvāṇiṁ manomayaṁ ।viśvaṁbharaṁ śaṁbhūnāthaṁ bhagavaṁtaṁ niyāmakaṁ ।।28।।

vidyāpradaṁ prāṇamayaṁ ojasvinamadyokṣajaṁ । dhanvantariṁ cārūnetraṁ āyurvedavidaṁ hariṁ ।।29।।

jitakrodhaṁ trilokeśaṁ vilāsinamanuntamaṁ । vasupradaṁ dharmarājaṁ stavapriyamayonijaṁ ।।30।।

manojavaṁ tīrthakaraṁ jitāmitraṁ kr̥tāgamaṁ ।sudarśanaṁ maṁgaladaṁ pavamānaṁ balipriyaṁ ।।31।।

trivikramaṁ trikālajñaṁ caturvedavibhājakaṁ ।dvaipāyanaṁ dharmaniṣṭhaṁ rāmabhadraṁ munīśvaraṁ ।।32।।

śivānaṁdaṁ cidānaṁdaṁ pūrṇānaṁdaṁ jitākhilaṁ ।mahāmakhaṁ mahābhogaṁ mahāśaktiṁ mahādyutiṁ ।।33।।

śrīnivāsaṁ brahmavidaṁ uddhārakamadyāpahaṁ ।dhanurdharaṁ dhanurvedavidaṁ kāmitakāmadaṁ ।।34।।

kamanīyaṁ kāmatātaṁ somavaṁśavibhūṣaṇam । rāvaṇāriṁ jānakīśaṁ rāmaṁ lokamanoharaṁ ।।35।।

subramhaṇyaṁ kāomalāṁgaṁ paramārthaṁ parāyaṇa ।gadādharaṁ śaṁkhapāṇiṁ cakrapāṇiṁ narotamam।।36।।

ataraṁgaṁ raṁganāthaṁ pāṁḍuraṁgaṁ raghutamaṁ ।sītāpatiṁ rukmiṇīśaṁ nityānaṁdaṁ jagadguruṁ ।।37।।

kālātītaṁ kaṁjadharaṁ kalyāṇadamanirjitaṁ । jitārātiṁ jayaṁtāriṁ kuṁbhakarṇavidāraṇaṁ ।।38।।

bhūtātmānaṁ vijijñāsyaṁ mahāviṣṇuṁ malāpahaṁ । māladharaṁ kaṣṭaharaṁ ekātmānaṁ kalānidhiṁ ।।39।।

ānaṁdinaṁ sahastralokaṁ sahastrādityasannibhaṁ ।oṣadhīśaṁ devadevaṁ vaṭurūpaṁ varapradaṁ ।।40।।

saṁhartāraṁ prakartāraṁ vikartāraṁ śrutīśvaraṁ ।etareyaṁ mārūtīśaṁ gokuleśaṁ niraṁtaraṁ ।।41।।

niraṁkuśaṁ nirātaṁkaṁ nirnimeṣa smr̥tīśvaraṁ । saṁskartāraṁ anirviṇṇaṁ avicchinnaṁ ilāpatiṁ ।।42।।

prāṇanāthaṁ preṣṭatamaṁ aprameyaṁ bhavodbhavaṁ ।gaṁgodbhavaṁ gayākṣetravāsinaṁ śrīniketanaṁ ।।43।।

śāstrayoniṁ poṣitāraṁ śāsitāraṁ tamoharaṁ । jñānapradaṁ niyaṁtāraṁ bhavabaṁdhavimocakaṁ ।।44।।

varāhaṁ veṇugopālaṁ aruṇaṁ pūrṇaṣaḍguṇaṁ ।agadaṁkāraṁ akrūraṁ udāraṁ vedabhāsakaṁ ।।45।।

satyavr̥taṁ pralaṁbandhaṁ makāraṁ bhavamocakaṁ ।udyamapriyamakṣobhyaṁ śiśumāraṁ mr̥ḍārcitaṁ ।।46।।

taijasaṁ triguṇātītaṁ chaṁdogamyaṁ gatipradaṁ ।mahīvāsaṁ mahāvīraṁ upedraṁ narakāṁtakaṁ ।।47।।

vidyādhināthaṁ niṣkāmaṁ akāraṁ kapipālakaṁ । kapila natamaṁdāraṁ ajitaṁ bhavapūjitaṁ ।।48।।

anantaguṇamādityaṁ devaṁ paraśudhāriṇaṁ ।brahmapūjitaṁ kr̥ṣṇaṁ jānakījīvanaṁ raghuṁ ।।49।।

jānhavījanakaṁ śāṁtaṁ kūrmaṁ patitapāvanaṁ। pramāṇapramitaṁ dāṁtaṁ praṇatārtiharaṁ śamaṁ ।।50।।

iṣṭadāyakameṣṭavyaṁ prasannavadanaṁ varaṁ ।anāthapālanaṁ dhīraṁ kaṣṭahārakamīpsitaṁ ।।51।।

anekamūrtimādhāraṁ prājñaṁ varuṇapūjitaṁ ।dikpālopāsitaṁ gamyaṁ upakāramāśritaṁṁ ।।52।।

vareṇyaṁ kamalānāthaṁ prajñānaṁ bhaktavatsalaṁ ।nāgaśāyinamīśeṣaṁ śāṁtidaṁ prājñamānitaṁ ।।53।।

lakṣmīpatiṁ dīnabaṁdhuṁ vāgīśaṁ vāgviśāradaṁ ।bhagandhaṁ puṁḍarīkākṣaṁ śāśvataṁ śubhalakṣaṇaṁ ।।54।।

deveṁdravaṁditaṁ viṣṇuṁ caṁdrarāhuśiroharaṁ ।caṁḍapratāpaṁ dr̥ṣṭāraṁ govardhanadharaṁ damaṁ ।।55।।

parājitākhilaṁ turyaṁ aniṣṭamaparājitaṁ ।parabrhmāṇamutkarṣaṁ apāraṁ śārṅgadhāriṇam।।56।।

lokābhirāmaṁ śrīrāmaṁ ramāramaṇaṁ akṣaraṁ । devādhidevamauṁkāraṁ kalpanātītamavyayaṁ ।।57।।

prameyatamaṁ acchedyaṁ ānaṇadamayamātataṁ । vijñānamayamākāśaṁ adhiṣṭhātāramadbhutaṁ ।।58।।

suṁdaraṁ jānakījāniṁ rāghavaṁ raghunaṁdanaṁ । rākṣasānvayasaṁhāraṁ tāṭakāghātinaṁ yamaṁ ।।59।।

prasanneṁdumukhaṁ kāṁtaṁ gopālaṁ gopabālakaṁ ।purāṇapuruṣaṁ kālaṁ gopabālaka pālakaṁ ।।60।।

vasuṁdharāvaraṁ kāmaṁ ūrjamaṁḍajavāhanaṁ । ucchamakṣayatoṇīraṁ urdhvamītivināśanaṁ ।।61।।

cakradāritanakrāsyaṁ maṁdarādrividhārakaṁ । śāśvatānaṁdadātāraṁ śaśvadekasvarūpiṇaṁ ।।62।।

śvetadvīpakr̥tāvāsaṁ carācaraniyāmakaṁ । satyavr̥teṣṭadaṁ matsyaṁ deveṁdramadahāriṇaṁ ।।63।।

upāsakeṣṭadātāraṁ cārū cāmaravījitaṁ । kālīyoragadarpanghraṁbalarāmānujaṁ balaṁ ।।64।।

kirīṭāṁgadakeyūrahārabhūṣaṇabhūṣitaṁ ।carācaramanohāramuralīmadhurasvaraṁ ।।65।।

cakriṇaṁ sajjanasakhaṁ vaṁditaṁ hanumatprabhuṁ । bhājakaṁ siddhidaṁ siddhaṁ śāsakaṁ śaṁkaraṁ śubhaṁ ।।66।।

auntānapādivaradaṁ kalikalmaṣanāśanaṁ ।kākasurākṣihartāraṁ kharadūṣaṇamāraṇaṁ ।।67।।

śrīkaraṁ śrīnidhiṁ śrīśaṁ śreyasaṁ puṇyakīrtanam । amr̥taṁ amarārindhaṁ abhayaṁ śaudhakaṁ prabhuṁ ।।68।।

vaṁdārūjanamaṁdāraṁ vr̥ṁdāvana vihāriṇaṁ । vr̥ṁdākajaṇādhyakṣaṁ vanamālā vibhūṣitaṁ ।।69।।

kartāraṁ analaṁ pālaṁ aśvatthaṁ śokanāśanaṁ । prakāśamanaghaṁ bhadraṁ samamaurasamujvalaṁ ।।70।।

muralīgānamādhuryakarṣitākhilagokulaṁ । aikr̥ṣṭagopikāgopacintaṁ mohakāmohanaṁ ।।71।।

amaraṁ durgamaṁ śūraṁ amoghaṁ meghasusvaraṁ । acityaṁ kalkinaṁ ghoraṁ aṁtakaṁ duritāṁtakaṁ ।।72।।

smitamohitabrahmādidevaṁ bhāgavatāpriyaṁ । śaṁkhacakragadāpadmadhāriṇaṁ garuḍadhvajaṁ ।।73।।

aṁśinaṁ divyakamaṭhaṁkāraṇaṁ karuṇākaraṁ । anilaṁ nāradānutaṁ kāminaṁ jitamanmathaṁ ।।74।।

icchāmātravisr̥ṣṭāraṁ viśvāmitramakhāvanaṁ । kamalāpāṁgasaṁtuṣṭaṁ kamalāyatalocanaṁ ।।75।।

naṁdagopasutaṁ naṁdaṁ līlākeli vinodinaṁ ।vidhīśamukhagīrvāṇayājñāvirbhūtamakṣayaṁ ।।76।।

vidyādharavimoktāraṁ veṇugānaviśāradaṁ ।svaprakāśaṁ vītabhayaṁ upāsyaṁ maṁgalāyudhaṁ ।।77।।

karīṁdravaradaṁ śuddhaṁ dr̥śyaṁ padmāvatīpriyaṁ ।ahalyoddhārakaṁ bhāvaṁ śivaṁ nāgarivāhanaṁ।।78।।

subāhumārakaṁ bhīmaṁ bhavāṁbhodhighaṭodbhavaṁ ।akrūravaradaṁ bhavyaṁ bhīmopāsitavigrahaṁ ।।79।।

aṁbarāṁtadhr̥tiṁ sāṁbatātaṁ jāṁbavatīpriyaṁ । ayodhyāpālakaṁ vīraṁ aghāsuravināśakaṁ ।।80।।

karūṇābharaṇaṁ bhūtiṁ kabandoddhārakaṁ dhr̥tiṁ । kapālipūjitaṁ pūjyaṁ jaṭāvalkaladhāriṇaṁ ।।81।।

sītācakoriśaśinaṁ rukmiṇīcātakāṁbudaṁ । satyāmayūrīstanitaṁ kālindīkokilāmadhuṁ ।।82।।

barhmasūtrapraṇetāraṁ trātāraṁ trijaganpatiṁ । purāṇaṁ puruṣaṁ pāraṁ satyaṁ satyaparākramaṁ ।।83।।

brahmarṣisevitaṁ bramha brahmeśānādisaṁstutaṁ । devarṣinārdapreṣṭhaṁ purāṇapratipāditaṁ ।।84।।

pāragaṁ jñānadaṁ jñeyaṁ mukundaṁ mokṣadāyakaṁ । sevyaṁ hāsayutāsyābjaṁ ajñānadaṁ adhīśvaraṁ ।।85।।

haṁsaṁ sarvavijijñāsyaṁ līlāmānuṣavigrahaṁ । pāraśaraṁ parārādhyaṁ śiṣṭaṁ vijñānarociṣaṁ ।।86।।

yogīndraṁ tyāginaṁ yajñaṁ yajñāpūrvāpradāyakaṁ ।yajñeśaṁ yajñabhoktāraṁ nityatr̥ptaṁ raghūdvahaṁ ।।87।।

yavanādhipahaṁtāraṁ iṁdraṁ indrādivaṁditaṁ । kṣayāpasmārarogādināśakaṁ kṣemadāyakaṁ ।।88।।

pr̥thaṁ pr̥thuguṇaṁ gūḍhaṁ pūrvadevabhayānakaṁ । yoginaṁ yogadaṁ yogyaṁ śāradendumukhaśriyaṁ ।।89।।

pūrṇaṁ māyāvinaṁ māraṁ hiraṇyākṣaniṣūdanaṁ । sanatkumāraṁ gatidaṁ mucukundeṣṭadāyakaṁ ।।90।।

niśācareśasaṁhāraṁ niśākaramukhāṁbujaṁ । dineśaṁ mudhvahratkaṁjadineśaṁ ravivikramaṁ ।।91।।

annamannādamakṣuṇṇaṁ bhaktakāryodyamapriyaṁ । prapannapālanarataṁ ravīndunayanaṁ jayaṁ ।।92।।

kāmāripūjitaṁ kūṭaṁ kākapakṣadharaṁ haraṁ ।kāruṇyavigrahaṁ kolaṁ kāminīkāmadaṁ gātiṁ ।।93।।

kālindīnāthamajaraṁ kumāraṁ kuntalālakaṁ । kuśalaṁ kinnaranutaṁ kuṭasthaṁ kusumapriyaṁ ।।94।।

kevalaṁ kaustubhadharaṁ koviṁ komalādharaṁ । kauraveśvaradarpaghnaṁ kr̥ṣṇāsaṁkaṣṭanāśanaṁ ।।95।।

kaivalyadāyakhama guhyaṁ kausalyotsaṁgakhelanaṁ । gīrvāṇavanditaṁ gītaṁ gahanaṁ guhasevitaṁ ।।96।।

kodaṁḍarāmaṁ gaṁbhīraṁ geyaṁ gaṁgājalapriyaṁ । kīṭamokṣapradaṁ kharvaṁ kharaghraṁ kharanigrahaṁ ।।97।।

gargapriyaṁ gītarataṁ gaṁḍakītīkhāsinaṁ ।gaṁḍakīgarbhasaṁbhūtaṁ gaṁdhamādanasevitaṁ ।।98।।

guhyāpraviṣṭaṁ caturaṁ gohitaṁ gatidāyakaṁ । gātraṁ gaṁgādharārādhyaṁ gurusevāparāyaṇaṁ ।।99।।

gopabālapriyaṁ gopīsaṁgataṁ naṁdananaṁdanaṁ । gopīpriyaṁ ghanānaṁdaṁ gopīvastrāpahāriṇaṁ ।।100।।

govardhanaṁ ghanaprajñaṁ goṣpadīkr̥tavāridhiṁ । gopabālarthītāśeṣadāyakaṁ gautamapriyaṁ ।।101।।

gaurīramaṇahratkaṁjasūryaṁ gokulapālakaṁ । caturūpaṁ caṁcalākṣaṁ cinmayaṁ cālakaṁcalaṁ ।।102।।

cayaṁ caturgatiṁ cintahārakasmitasuṁdaraṁ । carācaraniyaṁtāraṁ carācaramanoharaṁ ।।103।।

chaṁdomayaṁ ciḍabāṇaṁ chaṁdogamyaṁ jayapradaṁ ।cetanaṁ citracaritaṁ chāṁdogyapratipāditaṁ ।।104।।

jaṭāyumokṣadaṁ juṣṭaṁ jyeṣṭhaṁ cāṇūramardanaṁ । jaṭāyustutisaṁtuṣṭaṁ svacchaṁdaṁ jāḍyahāriṇaṁ ।।105।।

janmamr̥tyuharaṁ janmamr̥tyudūraṁ jitāmayaṁ । japākusumasaṁkāśaṁ jāṁbūnadanibhāṁbaraṁ ।।106।।

jalakrīḍāsamāsaktaṁ jīvajālaniyāmakaṁ । jāṁbavatsevitaṁ jānīpriyaṁ tāāpatrayāpahaṁ ।।107।।

tāpasārādhitaṁ tuṣṭaṁ tārāpatiniṣūdanaṁ ।tārakaṁ tālabhentāraṁ daṁḍakāraṇyavāsinaṁ ।।108।।

tatvaṁ tatvavidaṁ tathyaṁ toṣakaṁ tatvavedakaṁ । tridaśādhisaṁtoṣadāyakaṁ danujāṁtakaṁ ।।109।।sa

damanaṁ dānabhoktāraṁ dātāraṁ dīnavatsalaṁ ।dīnabaṁdhuṁ dīnapālaṁ daṁtavakravinigrahaṁ ।।110।।

dayāmayaṁ da:khadūraṁ da:khadaṁ da:khanāśanaṁ ।du:sahaṁ durdharaṁ dūraṁ durdamaṁ dūradarśinaṁ ।।111।।

duṣṭaśoṣaṁ śiṣṭapoṣaṁ durlabhama duratikramaṁ । digaṁtakīrtiṁ darpaghnaṁ dikpālaṁ dāsapālakaṁ ।।112।।

dordaṁḍanāśitāśeṣa śiṣṭavairītatiṁ tataṁ । dāsayogakṣemavahaṁ devakīvasudevajaṁ ।।113।।

devakīvatsalaṁ devahūtigarbhasamudbhavaṁ । devakīlālitaṁ devadevīsaṁghasamārcitaṁ ।।114।।

deśakālāvacchinnaṁ daśānanaśirohāraṁ । dvārakeśaṁ dāśarathiṁ dilīpānvaya saṁbhavam ।।115।।

dūrīkr̥tasvabhaktārtiṁ draupadīmānarakṣakaṁ । dviyasiṁhaṁ drutagītaṁ daityāodaravidārakaṁ ।।116।।

dattātreyaṁ dharmapālaṁ dakṣiṇaṁ dadhivāmanaṁ । dharmavedyaṁ dharmaguruṁdharmaṁ dharmiṣṭhapālakaṁ ।।117।।

dhimaṁtaṁ dhārakaṁ dakṣaṁ dhr̥tadhāryaṁ dhanādhipaṁ । navanītapriyaṁ namyaṁ naṁdanaṁ naṁditāmaraṁ ।।118।।

naṁditākhila bhudevaṁ nataṁ naṁdakakhaṅginaṁ । nīlajīmutatakāśaṁ dhenukāsura bhaṁjanaṁ ।।119।।

nirdoṣaṁ nirmalānaṁdaṁ naṭanaṁ nityanūtanaṁ । nirmalānaṁdadātāraṁ nūpurāravasuṁdaraṁ ।।120।।

nutituṣṭaṁ nityamuktaṁ nigamapratipāditaṁ । nāyakaṁ nr̥gamoktāraṁ nr̥siṁhaṁ pītavāsasaṁ ।।121।।

nirliptaṁ nr̥patiṁ puṣṭaṁ poṣakaṁ praṇataṁ nutaṁ । prapaṁcanāśakaṁ prāṇaṁ paṁcaprāṇaniyāmakaṁ ।।122।।

prapaṁcasāraṁ pratyakṣaṁ prastutaṁ prapitāmahaṁ । praṇatākhilakleśanghaṁ prāṇanāthaṁ prabhākaraṁ ।।123।।

pramāṇaṁ pūrakaṁ dhīraṁ parokṣaṁ pārthasārathiṁ । prabhūtaṁ prabhavaṁ prāpyaṁ sarvatatvābhimāninaṁ ।।124।।

praṇavaṁ paramotkarṣaṁ prakarṣaṁ prāṇijīvanaṁ । dhyeyaṁ prapannārtiharaṁ prasiddhaṁ bādarāyaṇaṁ।।125।।

puṣpālaṁkārasaṁtr̥ptaṁ prasannaṁ phaladaṁ phalaṁ । prakr̥tyatīṁtaṁ bhūmīśaṁ pārijātāpahāriṇaṁ ।।126।।

bālakr̥ṣṇaṁ bālalīlālolaṁ bharatasevitaṁ । phaṇīśaśayanaṁ mānyaṁ bhāsakaṁ bhaktavatsalaṁ ।।127।।

bhāratīnātharamaṇaṁ bhaumāsuravināśinaṁ । bhūbhārahāriṇaṁ bhūpavaṁditaṁ bhūtabhāvanaṁ ।।128।।

bhāskaraṁ bhūpatiṁ lakṣyaṁ murāriṁ bhīṣmamuktidaṁ । yaśodāmodadātāraṁ plutaṁ pāpāpahāraṇaṁ ।।129।।

muktāśrayaṁ rogadvaraṁ rasikaṁ roganāśakaṁ । yaminaṁ mokṣadaṁ ramyaṁ yamalārjunabhaṁjanaṁ ।।130।।

variṣṭhaṁ śivadaṁ vajraṁ śarmiṣṭhaṁ śodhanaṁ vibhuṁ ।vasiṣṭhaṁ śobhanaṁ śauriṁ siddhārthaṁ sarasaṁ sahaṁ ।।131।।

suvarṇavāhanaṁ svasthaṁ harakodaṁḍabhaṁjanaṁ । raṇabhīmaṁ mr̥tyumr̥tyuṁ vibhīṣaṇaṁ varapradaṁ ।।132।।

seṣādrivarasaṁvāsaṁ māṁgalyadaguṇākaraṁ । śaraṇetaparitrāṇayogakṣemavahaṁ nayaṁ ।।133।।

divyopacārasaṁsevyaṁ viprapatnīvarapradaṁ । bhaktājñānādidoṣaghnanāmadheyaṁ bhavāṁtakaṁ ।।134।।

sugrīvamitraṁ saumitrisevitaṁ hanumatpriyaṁ । śabarīdantabadarīphalabhoktāramudyamaṁ ।।135।।

hrasvamāṁḍūkeyanāmamunimānasakhelanaṁ ।tr̥ṇīkr̥tatr̥ṇāvartaṁ pūtanājīvitāṁtakaṁ ।।136।।

naṁdagopayaśodāhradpaṁkajotkacabhāskaraṁ । koṭisūryeṁdusaṁkāśaṁ kalyāṇādbhutavigrahaṁ ।।137।।

udyadādityasaṁkāśaṁ jaṭāvalayaśobitaṁ । kānīnaṁ karuṇāpūrṇaṁ prasannaṁ mukhapaṁkajaṁ ।।138।।

tāpasaṁtāparahitaṁ tāpatrayavināśinaṁ । r̥ṇatrayavimoktāraṁ r̥ṣabhaṁ tāpasāśritaṁ ।।139।।

mahābhāratakartāraṁ kuruvaṁśasamudbhavaṁ । aṣṭādaśapurāṇābjamālākāraṁ sumālinaṁ ।।140।।

vicitraguṇasaṁpūrṇaṁ pavitracaritāśrayaṁ । sanmitraṁ danujāmitraṁ jñānābhayadapāṇinaṁ ।।141।।

śrīpatiṁ satpatiṁ śrīdaṁ anaṁtaśrīpradāyakaṁ । tejonirjitabālārkaṁ śrīmaṁtaṁ śrīmadānanaṁ ।।142।।

śrīvatsaśobhitoraskaṁ vanamālāvibhūṣitaṁ । mohitāśeṣacidrūpaṁ prapannasurapādapaṁ ।।143।।

sītārāmaṁ svayaṁjātaṁ satyavācaṁ samarcitaṁ । suśīlaṁ suṣmitaṁ saumyaṁ somaṁ satyavatīsutaṁ ।।144।।

vaṁde bhaktyā mudā nityaṁ tartuṁ dustarasaṁsr̥tiṁ । prārthaye ca dhr̥ḍhāṁ bhaktiṁ śrīśe śrī vāsavīsute ।।145।।

stotreṇānena yo nityaṁ stauti satyavatīsutaṁ । sobhayaṁ viṁdate jñānaṁ aṁte ca paramāṁ gatiṁ ।। 146।।

iti śrī vedavyāsasahastranāmastotraṁ saṁpūrṇam ।।