Shri Vedavyas Sahasranaam Stotram

अस्य श्री वेदव्याससहस्त्रनामस्तोत्रमंत्रस्य ब्रम्हा ऋषिः अनुष्टुप् छंदः भगवान् श्री वेदव्यासो देवता । श्री परमात्मप्रीत्यर्थं पाठे विनियोगः asya śrī vedavyāsasahastranāmastotramaṁtrasya bramhā r̥ṣiḥ anuṣṭup chaṁdaḥ bhagavān śrī vedavyāso devatā । śrī paramātmaprītyarthaṁ pāṭhe viniyogaḥ ।।अथ ध्यानं।। वंदे देवं निगमनिकरै: स्तुयमानंमुनींद्र । श्रेष्ठं प्रेष्ठं निखिलविबुद़धे: पूजनीय मनोज्ञं । नित्यं सत्यं निजजनमनोमीष्टदं भीतिनाशं । वेदव्यासं शुभगुणनिधिं ज्ञानदं ज्ञानिगम्यं ।। … Read more

Shri Vyasashtakam

कमलाकमिता कमनीयतम:कमलासनहृत्कमलालयग:।मम हृत्कमले विलसत्वनिशंस तु सत्यवतीतनयो भगवान् ।।१।। kamalākamitā kamanīyatama:kamalāsanahr̥tkamalālayaga:।mama hr̥tkamale vilasatvaniśaṁsa tu satyavatītanayo bhagavān ।।1।। नितराममरप्रवरै: निखिलै:विनुतं निगमै: निगमाधिपतिम् ।प्रणवप्रतिपाद्यतमं प्रणतंप्रणमामि परं प्रणतार्तिहरम् ।।२।। nitarāmamarapravarai: nikhilai:vinutaṁ nigamai: nigamādhipatim ।praṇavapratipādyatamaṁ praṇataṁpraṇamāmi paraṁ praṇatārtiharam ।।2।। रमया प्रमया परतत्वतयाप्रमितं हितया त्वमितं हि गुणै:।भजतां तरणं जगतां करणंप्रणमामि मुनीन्द्रमहं परमम् ।।३।। ramayā pramayā paratatvatayāpramitaṁ hitayā tvamitaṁ hi guṇai:।bhajatāṁ taraṇaṁ … Read more

Why we worship VedaVyasa

व्यासम् वसिष्ठ नप्तारम् सक्तेपौत्रमकल्मषम् पराशरात्मजम् वंदे शुकतातम् तपोनिधिम् I salute him, the great sage Vyasa, the pure and the holy one who is the very embodiment of Taposhakti, who is the great-grandson of Sage Shakti, the son of sage Parashara and the father of sage Shuka. व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे नमोवे ब्रह्मनिधये वासिष्ठाय नमो नम: … Read more

Shri Badarayan Suprabhatam (With Meaning)

नमोस्तुते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र । येन त्वया भारततैलपूर्ण: प्रज्वलितो ज्ञानमय: प्रदीप: ।।१।। namostute vyāsa viśālabuddhe phullāravindāyatapatranetra । yena tvayā bhāratatailapūrṇa: prajvalito jñānamaya: pradīpa: ।।1।। I bow to Vyasa – the lotus-eyed who possesses immense knowledge It is because of you that Bharat is burning like a well-filled oil lamp enlightened with the light of knowledge … Read more

Balavyas Stotram

सत्याय नित्याय जगद्धितायशुद्धाय बुद्धाय परात्पराय ।दिव्याङ्ना सत्यवती सुतायव्यासाय बालाय नमो नमस्ते ।।१।। वसिष्ठ वंशोत्भव संभवायपूर्ण॔ाय चन्द्राय मनोहराय ।दिव्याय रम्याय रमाधवायव्यासाय बालाय नमो नमस्ते ।।२।। वन्द्याय वन्द्यामरवन्दितायवेद्याय देवाखिल पालकाय ।वन्दारु भक्तामरपादपायव्यासाय बालाय नमो नमस्ते ।।३।। दातुं सुखं योगि पराशरायसूर्यात्मजाद्वीपगतोबभूव ।प्रादुर्भवो यस्यहरेस्तु तस्मैव्यासाय बालाय नमो नमस्ते ।।४।। लोके पवित्रम् परमम् प्रसिद्धंकालप्रियाघ्यं तु बभूव तीर्थं ।यज्जन्मना लोकगुरोस्तु तस्मैव्यासाय बालाय … Read more

Shishuvyas Strotram

उत्संगे सत्यवत्याः विलसति परमं तत्वमेकं तुरीयं मुग्धं बालस्वरूपं वितरदतिसुखं वण॑नातीतरूपं वैकुण्ठादागतं ततॅ कलिमल निवहं नाशयित्वानतेभ्यः दातुं ज्ञानं भयघ्नं प्रविशतु सततं सव॑सनमंगळानि ।।१।। बाळस्वरूपं व्यासस्य वन्दे मोहनसुन्दरं वन्दारुजयमन्दारं वॄन्दारकनिषेवितं ।।२।। तेजसा जितबालकं॔ मेधसा जितवेधसं लावण्येन जितानंगं गंगोद्भवपदं भजे ।।३।। वण॑नातीतचिद्रूपं भावनातीतसुन्दरं मानातीत प्रमेयं ततॅ आनन्दधनमाश्रये ।।४।। वाचामगोचरं वेद्यं भक्तैभ॑क्त्यैव केवलं भक्तानुकम्पितं व्यासं अगम्यं सर्वम् भजे ।।५।। … Read more

Shri Vyas Brahma Stotram

ब्रह्मरुद्रादिभिर्देवैः ज्ञानप्रेप्सुभिरथित:अवतीर्णा महाविष्णुः सत्यवत्यां पराशरात् ॥१॥ कृष्णनामापि भगवान् दयाळुर्मुनिवऴभ:चतुधा॑ व्यभजत् वेदं इति व्यासाभिधो भवत् ॥२॥ गंगायाः पस्चिमे तीरे रम्ये भव्ये च मन्दिरेराराजते परं ब्रह्म व्यासरूपं सनातनम् ॥३॥ कोटिसूर्यप्रतीकाशं तमोज्ञानं प्रणाशयत्राजते परं ब्रह्म व्यासरूपं सनातनम् ॥४॥ दर्शनादेव लोकानां पापराशिं विनाशयत्राजते परं ब्रह्म व्यासरूपं सनातनम् ॥५॥ हरत् सन्तापमखिलं मन्दस्मितमुखेन्दुनाराराजते परं ब्रह्म व्यासरूपं सनातनम् ॥६॥ शारदाम्बुजनेत्राभ्यां मोदयत् प्रणतान् … Read more