Shri Vyasashtakam

कमलाकमिता कमनीयतम:
कमलासनहृत्कमलालयग:।
मम हृत्कमले विलसत्वनिशं
स तु सत्यवतीतनयो भगवान् ।।१।।

kamalākamitā kamanīyatama:
kamalāsanahr̥tkamalālayaga:।
mama hr̥tkamale vilasatvaniśaṁ
sa tu satyavatītanayo bhagavān ।।1।।

नितराममरप्रवरै: निखिलै:
विनुतं निगमै: निगमाधिपतिम् ।
प्रणवप्रतिपाद्यतमं प्रणतं
प्रणमामि परं प्रणतार्तिहरम् ।।२।।

nitarāmamarapravarai: nikhilai:
vinutaṁ nigamai: nigamādhipatim ।
praṇavapratipādyatamaṁ praṇataṁ
praṇamāmi paraṁ praṇatārtiharam ।।2।।

रमया प्रमया परतत्वतया
प्रमितं हितया त्वमितं हि गुणै:।
भजतां तरणं जगतां करणं
प्रणमामि मुनीन्द्रमहं परमम् ।।३।।

ramayā pramayā paratatvatayā
pramitaṁ hitayā tvamitaṁ hi guṇai:।
bhajatāṁ taraṇaṁ jagatāṁ karaṇaṁ
praṇamāmi munīndramahaṁ paramam ।।3।।

तडिदुज्वलपिङजजटामयं
बदरीनिवहाश्रमसन्निलयम् ।
वरदाभयधान्वितपणियुगं
दिविषन् मुनिसंभृतपादयुगम् ।।४।।

taḍidujvalapiṅajajaṭāmayaṁ
badarīnivahāśramasannilayam ।
varadābhayadhānvitapaṇiyugaṁ
diviṣan munisaṁbhr̥tapādayugam ।।4।।

निजमाजमसूत्रनिकायगतं
नितरां निगदन्तमनन्तगुणम् ।
परतत्वदृशां सुदृशं यमिनां
तरणीन्दुदृशं प्रणमाम्यनिशम् ।।५।।

nijamājamasūtranikāyagataṁ
nitarāṁ nigadantamanantaguṇam ।
paratatvadr̥śāṁ sudr̥śaṁ yamināṁ
taraṇīndudr̥śaṁ praṇamāmyaniśam ।।5।।

जगतां जनको जनताविनुत:
सुनतो विनताजभवेन्द्रवरै: ।
भव मे शरणं चरणाब्जयुगं
स्मरत: सततं त्वमनन्यगतै: ।।६।।

jagatāṁ janako janatāvinuta:
sunato vinatājabhavendravarai: ।
bhava me śaraṇaṁ caraṇābjayugaṁ
smarata: satataṁ tvamananyagatai: ।।6।।

करुणाकरयायतया सुदृशा
मितया सुविलोकय मां ततया ।
करुणालयमध्वमुनेर्विमला
शयमन्दिर मे दिश शम तु सदा ।।७।।

jagatāṁ janako jakaruṇākarayāyatayā sudr̥śā
mitayā suvilokaya māṁ tatayā ।
karuṇālayamadhvamunervimalā
śayamandira me diśa śama tu sadā ।।7।।

कुरु दूरतरं त्वहितप्रकरं
कुजनानुगतं मम विश्वगुरो ।
कुरु मेऽद्य वपुर्विगतामयवत्
मुनिवंशवरेश वरैश सदा ।।८।।

kuru dūrataraṁ tvahitaprakaraṁ
kujanānugataṁ mama viśvaguro ।
kuru me’dya vapurvigatāmayavat
munivaṁśavareśa varaiśa sadā ।।8।।

स्तवनं विभुधेंद्रयतिप्रकृतं
वसनं प्रति य: पटतु सततम् ।
पवनम मनस: प्रतियाति यदा
भवनं प्रतियाति हरेर्चिततम् ।।९।।

stavanaṁ vibhudheṁdrayatiprakr̥taṁ
vasanaṁ prati ya: paṭatu satatam ।
pavanama manasa: pratiyāti yadā
bhavanaṁ pratiyāti harercitatam ।।9।।

इति श्रीमद् विभुधेंद्रतीर्थकृतं श्रीव्यासाष्टकम् संपूर्णम्