Shri Vedavyas Sahasranaam Stotram

अस्य श्री वेदव्याससहस्त्रनामस्तोत्रमंत्रस्य ब्रम्हा ऋषिः अनुष्टुप् छंदः भगवान् श्री वेदव्यासो देवता । श्री परमात्मप्रीत्यर्थं पाठे विनियोगः asya śrī vedavyāsasahastranāmastotramaṁtrasya bramhā r̥ṣiḥ anuṣṭup chaṁdaḥ bhagavān śrī vedavyāso devatā । śrī paramātmaprītyarthaṁ pāṭhe viniyogaḥ ।।अथ ध्यानं।। वंदे देवं निगमनिकरै: स्तुयमानंमुनींद्र । श्रेष्ठं प्रेष्ठं निखिलविबुद़धे: पूजनीय मनोज्ञं । नित्यं सत्यं निजजनमनोमीष्टदं भीतिनाशं । वेदव्यासं शुभगुणनिधिं ज्ञानदं ज्ञानिगम्यं ।। … Read more

Sri Mahalasa Sahastranamavali

।।अथ श्री महालसा सहस्त्र नामावलि:।। ।।संकल्प।। अस्य श्री महालसा सहस्त्र नाम स्तोत्र मंत्रस्य ब्रम्हा ऋषि: । श्री महालसा देवता ।अनुष्टुप्च्छन्द: । ह्रीं बीजम् ।क्लीं शक्ति: । सर्वज्ञा सर्वशक्तिश्चेति कीलकम् । श्री महालसा नारायणी प्रीत्यर्थे सहस्त्र नाम तुलसीदल समर्पणे विनियोग: । अथ ध्यानम् उद्यद्भानुसहस्त्रदीप्तिवपुषां जांबुनदालंकृताम् । ब्र्ह्मेंद्रादिसुरै: स्वमौलिमणिभिर्नीराजित श्रीपदाम्।। भक्ताभीष्टफलप्रदां च दधतीं हस्तैश्चतुर्भिह्मसिम् । शूलामत्रशिरांसि राहुमथिनीं … Read more