Shri Vishwanath Stotra

Print This Post Print This Post

उमेशं परं शंकरं शान्तमूर्तिं
नतं प्रीतिपूर्वं भवादुद्धरन्तम् ।
शिवं नीलकण्ठं भवं भक्तपालं
मुदा प्रेमपूर्णेन चित्तेन वन्दे ।।१।।

umeśaṁ paraṁ śaṁkaraṁ śāntamūrtiṁ
nataṁ prītipūrvaṁ bhavāduddharantam ।
śivaṁ nīlakaṇṭhaṁ bhavaṁ bhaktapālaṁ
mudā premapūrṇena cittena vande ।।1।।

सदानन्दमीशं सुरेशं परेशं
सदा देववृन्देन संपूजिताङि्घ्रम् ।
सुखं शाश्वतं यत्प्रसादातु लभ्यम्
भवानीपतिं तं भजे सुन्दरेशम् ।।२।।

sadānandamīśaṁ sureśaṁ pareśaṁ
sadā devavr̥ndena saṁpūjitāṅighram ।
sukhaṁ śāśvataṁ yat prasādātu labhyam
bhavānīpatiṁ taṁ bhaje sundareśam ।।2।।

हितं सेवकानां ददंतं गिरीशं
भजे सद्गुरुं धर्ममार्गे नयन्तम् ।
ऋषीणां प्रियं दैवतं तापसानां
भवानीमनोहारिलावण्यपूर्णम् ।।३।।

hitaṁ sevakānāṁ dadantaṁ girīśaṁ
bhaje sadguruṁ dharmamārge nayantam ।
r̥ṣīṇāṁ priyaṁ daivataṁ tāpasānāṁ
bhavānīmanohārilāvaṇyapūrṇam ।।3।।

दयापूर्णनेत्रं मृडानीकलत्रं
महासेनपुत्रं ह्रषीकेशमित्रम् ।
पवित्रं विचित्रं चरित्रं तु यस्य
मुदा श्रद्धया भावयेतं महेशं ।।४।।

dayāpūrṇanetraṁ mr̥ḍānīkalatraṁ
mahāsenaputraṁ hraṣīkeśamitram ।
pavitraṁ vicitraṁ caritraṁ tu yasya
mudā śraddhayā bhāvaye taṁ maheśaṁ ।।4।।

नगाधीश्वरं गङ्गया मण्डितांगं
मृडं नागनाथं हरं चन्द्रमौलिम्
नगेन्द्रात्मजाप्रेमधामानमीशं
भजे भक्तवात्सल्यपूर्णं दयालुम् ।।५।।

nagādhīśvaraṁ gaṅgayā maṇḍitāṁgaṁ
mr̥ḍaṁ nāganāthaṁ haraṁ candramaulim
nagendrātmajāpremadhāmānamīśaṁ
bhaje bhaktavātsalyapūrṇaṁ dayālum ।।5।।

नतानां शरण्यं सुराणां वरेण्यं
महायोगिवर्येषु कारुण्यपूर्णम्
प्रभुं दीननाथं विभुं विश्वनाथं
भजे भस्मना भूषिताङ्गं मनोज्ञम्।।६।।

natānāṁ śaraṇyaṁ surāṇāṁ vareṇyaṁ
mahāyogivaryeṣu kāruṇyapūrṇam
prabhuṁ dīnanāthaṁ vibhuṁ viśvanāthaṁ
bhaje bhasmanā bhūṣitāṅgaṁ manojñam।।6।।

करे दक्षिणे धारयन्तं त्रशूलं
तथा वामहस्ते मृगं चारुरूपं ।
जगत्पावनीं जान्हवी उत्तमाङ्गे
महाभोगिभिर्भूषिताङ्गं भजेऽहम् ।।७।।

kare dakṣiṇe dhārayantaṁ traśūlaṁ
tathā vāmahaste mr̥gaṁ cārurūpaṁ ।
jagatpāvanīṁ jānhavī uttamāṅge
mahābhogibhirbhūṣitāṅgaṁ bhaje’ham ।।7।।

भजे भक्तह्रत्कञ्जवासं गुहेशं
सदा सर्वदु:खार्तिनाशे रमन्तम् ।
उमालिङि्ताङ्गं स्तुतं सिद्धसङ्घै:
भजे मोहनं दिव्यज्योतिस्वरूपम् ।।८।।

bhaje bhaktahratkañjavāsaṁ guheśaṁ
sadā sarvadu:khārtināśe ramantam ।
umāliṅitāṅgaṁ stutaṁ siddhasaṅghai:
bhaje mohanaṁ divyajyotisvarūpam ।।8।।

हरौ देहि भक्तिं तथा तेऽङि्घ्रयुग्मे
दया भूतमात्रे विशुद्धिं स्वभावे ।
धृतिं दु:स्तिथावैहिके तृप्तिमेव
उरीकृत्य प्रीत्या नथीनां ततिं मे ।।९।।

harau dehi bhaktiṁ tathā te’ṅighrayugme
dayā bhūtamātre viśuddhiṁ svabhāve ।
dhr̥tiṁ du:stithāvaihike tr̥ptimeva
urīkr̥tya prītyā nathīnāṁ tatim me ।।9।।

गौरीशंकर विश्वेश सदाशिव दयाघन ।
नमामि नम्रशिरसा दयां कुरु समुद्धर ।।१०।।

gaurīśaṁkara viśveśa sadāśiva dayāghana ।
namāmi namraśirasā dayāṁ kuru samuddhara ।।10।।

।। इति श्रीमद् सुधीन्द्रतीर्थकृतं श्रीविश्वनाथ स्तोत्रं संपूर्णम् ।।

iti śrīmad sudhīndratīrthakr̥taṁ śrīviśvanātha stotraṁ saṁpūrṇam ।।