Shri Mahalakshmi Stavanam

श्रीकरीमीश्वरीं देवीं श्रीमन्नारायणप्रियाम् ।
दिव्यलक्षणसंपन्नां महालक्ष्मीमुपास्महे ।।१।।

ब्रम्हरुद्रमहेन्द्रादि वन्द्यवृन्दारकार्चिताम् ।
वन्दारुवरदां सिद्धां महालक्ष्मीमुपास्महे ।।२।।

अष्टैश्वर्यप्रदाम् अष्टलक्ष्मीरुपां मनोहराम् ।
भक्तकष्टप्रशमनीं महालक्ष्मीमुपास्महे ।।३।।

मालती मल्लिका जाती सुगंधकुसुमप्रियां ।
अवर्णनीयलावण्यां महालक्ष्मीमुपास्महे ।।४।।

भद्रां भगवतीं मायां भार्गवीं भार्गवप्रियाम् ।
मायातीतां सुप्रसन्नां महालक्ष्मीमुपास्महे ।।५।।

पद्ममनाभहृदम्भोजसंस्थितां परमेश्वरीम् ।
पद्मावतीं पद्मनेत्रां महालक्ष्मीमुपास्महे ।।६।।

भक्तवात्सल्यसंपूर्णा मङ्गलां परमां रमाम् ।
प्रपन्नापालनरतां महालक्ष्मीमुपास्महे ।।७।।

वाचामगोचरां सर्वचराचरनियामिकाम् ।
मुनिमानससंचारां महालक्ष्मीमुपास्महे ।।८।।

महालक्ष्मीस्तवं भक्त्या पटन् नित्यं समाप्नुयात् ।
हरे: हरिप्रियावाश्च दयां भक्तिं नरो ध्रुवम् ।। ९।।

।। इति श्रीमद् सुधीन्द्रतीर्थकृतं महालक्ष्मीस्तवनं संपूर्णम्  ।।

śrīkarīmīśvarīṁ devīṁ śrīmannārāyaṇapriyām ।
divyalakṣaṇasaṁpannāṁ mahālakṣmīmupāsmahe ।।1।।

bramharudramahendrādi vandyavr̥ndārakārcitām ।
vandāruvaradāṁ siddhāṁ mahālakṣmīmupāsmahe ।।2।।

aṣṭaiśvaryapradām aṣṭalakṣmīrupāṁ manoharām ।
bhaktakaṣṭapraśamanīṁ mahālakṣmīmupāsmahe ।।3।।

mālatī mallikā jātī sugaṁdhakusumapriyāṁ ।
avarṇanīyalāvaṇyāṁ mahālakṣmīmupāsmahe ।।4।।

bhadrāṁ bhagavatīṁ māyāṁ bhārgavīṁ bhārgavapriyām ।
māyātītāṁ suprasannāṁ mahālakṣmīmupāsmahe ।।5।।

padmamanābhahr̥dambhojasaṁsthitāṁ parameśvarīm ।
padmāvatīṁ padmanetrāṁ mahālakṣmīmupāsmahe ।।6।।

bhaktavātsalyasaṁpūrṇā maṅgalāṁ paramāṁ ramām ।
prapannāpālanaratāṁ mahālakṣmīmupāsmahe ।।7।।

vācāmagocarāṁ sarvacarācaraniyāmikām ।
munimānasasaṁcārāṁ mahālakṣmīmupāsmahe ।।8।।

mahālakṣmīstavaṁ bhaktyā paṭan nityaṁ samāpnuyāt ।
hare: haripriyāvāśca dayāṁ bhaktiṁ naro dhruvam ।। 9।।

।। iti śrīmad sudhīndratīrthakr̥taṁ mahālakṣmīstavanaṁ saṁpūrṇam ।।