Sri Gosripuresha Venkatesh Bhujangaprayaatam

विधीशेन्द्रवृन्दारकै: पूजिताङि्घ्रं
मरुत्पुत्रपक्षीन्द्रविघ्नेशसेव्यम् ।
नतं पुत्रवत् पालयन्तं दयालुं
भजे वेङ्कटेशं रमेशं सुरेशं ।।१।।

मुरारिं सुरारीन्दनरवंशप्रणाशं
अघारिं नताघौघनाशं प्रकाशम् ।
सदानन्दमीशं चिदाकाशवासं
भजे वेङ्कटेशं रमेशं सुरेशं ।।२।।

पवित्रं चरित्रं विचित्रं तु यस्य
श्रुतं श्रद्धया चिन्तितं कीर्तितं च ।
ददातीशभक्तिं मनोवाञ्छितं तं
भजे वेङ्कटेशं रमेशं सुरेशं ।।३।।

प्रभुं पद्मनाभं विभुं विश्वनाथं
रमावल्लभं माधवं चित्प्रकाशम् ।
गुरुणां गुरुं शाश्वतं शाश्वतानां
भजे वेङ्कटेशं रमेशं सुरेशं ।।४।।

सतां पोषणं शासकं दुर्जनाननां
हरिं शोभनं सज्जनानां शरण्यम् ।
दयापूर्णनेत्रं धराश्रीकलत्रं
भजे वेङ्कटेशं रमेशं सुरेशं ।।५।।

मनोज्ञं शरीरं वरेण्यं च दिव्यं
सुरै: किन्नरै: सेवितं योगिवर्यै: ।
प्रसन्नं मुखं यस्य माङ्गल्यदं तं
भजे वेङ्कटेशं रमेशं सुरेशं ।।६।।

स्वभक्तेष्टदानोत्सुकं भक्तिगम्यं
नितान्तोद्यतं भक्तेष्टप्रणाशे ।
महौदार्यसौशील्यवात्सल्यपूर्णं
भजे वेङ्कटेशं रमेशं सुरेशं ।।७।।

सुपर्णे तु हैमेऽधिरूढं मनोज्ञं
महाविष्णुयोगोत्सवे माधवस्य ।
महारत्नभूषातिरम्यं प्रसन्नं
भजे वेङ्कटेशं रमेशं सुरेशं ।।८।।

द्विजै: गौदसारस्वतेर्याचितोऽयम्
पुरे गोश्रियाख्ये स्वभक्तेष्तदाता ।
शुभे मन्दिरे पूजितो देवदेवो
रमावेङ्कटेश: प्रसन्नोऽस्तु नित्यम् ।।९।।

काशीमठीय सुकृतीन्द्रयतीन्द्रपाद
शिष्येण निर्मितमिदं स्तवनं पवित्रम् ।
गोश्रीपुरेशवरवेङ्कटनायकस्य
भक्तिं लभेत मनुजो प्रपठन् मुरारे: ।।१०।।

।। इति श्रीमद् सुधीन्द्रतीर्थकृतं श्रीवेङ्कटेशभुजङ्प्रयातं संपूर्णम् ।।

vidhīśendravr̥ndārakai: pūjitāṅighraṁ
marutputrapakṣīndravighneśasevyam ।
nataṁ putravat pālayantaṁ dayāluṁ
bhaje veṅkaṭeśaṁ rameśaṁ sureśaṁ ।।1।।

murāriṁ surārīndanaravaṁśapraṇāśaṁ
aghāriṁ natāghaughanāśaṁ prakāśam ।
sadānandamīśaṁ cidākāśavāsaṁ
bhaje veṅkaṭeśaṁ rameśaṁ sureśaṁ ।।2।।

pavitraṁ caritraṁ vicitraṁ tu yasya
śrutaṁ śraddhayā cintitaṁ kīrtitaṁ ca ।
dadātīśabhaktiṁ manovāñchitaṁ taṁ
bhaje veṅkaṭeśaṁ rameśaṁ sureśaṁ ।।3।।

prabhuṁ padmanābhaṁ vibhuṁ viśvanāthaṁ
ramāvallabhaṁ mādhavaṁ citprakāśam ।
guruṇāṁ guruṁ śāśvataṁ śāśvatānāṁ
bhaje veṅkaṭeśaṁ rameśaṁ sureśaṁ ।।4।।

satāṁ poṣaṇaṁ śāsakaṁ durjanānanāṁ
hariṁ śobhanaṁ sajjanānāṁ śaraṇyam ।
dayāpūrṇanetraṁ dharāśrīkalatraṁ
bhaje veṅkaṭeśaṁ rameśaṁ sureśaṁ ।।5।।

manojñaṁ śarīraṁ vareṇyaṁ ca divyaṁ
surai: kinnarai: sevitaṁ yogivaryai: ।
prasannaṁ mukhaṁ yasya māṅgalyadaṁ taṁ
bhaje veṅkaṭeśaṁ rameśaṁ sureśaṁ ।।6।।

svabhakteṣṭadānotsukaṁ bhaktigamyaṁ
nitāntodyataṁ bhakteṣṭapraṇāśe ।
mahaudāryasauśīlyavātsalyapūrṇaṁ
bhaje veṅkaṭeśaṁ rameśaṁ sureśaṁ ।।7।।

suparṇe tu haime’dhirūḍhaṁ manojñaṁ
mahāviṣṇuyogotsave mādhavasya ।
mahāratnabhūṣātiramyaṁ prasannaṁ
bhaje veṅkaṭeśaṁ rameśaṁ sureśaṁ ।।8।।

dvijai: gaudasārasvateryācito’yam
pure gośriyākhye svabhakteṣtadātā ।
śubhe mandire pūjito devadevo
ramāveṅkaṭeśa: prasanno’stu nityam ।।9।।

kāśīmaṭhīya sukr̥tīndrayatīndrapāda
śiṣyeṇa nirmitamidaṁ stavanaṁ pavitram ।
gośrīpureśavaraveṅkaṭanāyakasya
bhaktiṁ labheta manujo prapaṭhan murāre: ।।10।।

।। iti śrīmad sudhīndratīrthakr̥taṁ śrīveṅkaṭeśabhujaṅprayātaṁ saṁpūrṇam ।।