Shri Srinivasa Stuti

श्रीमन्नारायणं वन्दे श्रीलक्ष्मीवेङ्कटेश्वरम् ।
कल्याणगुणसंपूर्णशरणागतवत्सलम् ।।१।।

दुस्तरात् कलिमालिन्यात् उद्धततुं प्रणतान् जनान् ।
आश्रये श्रीपतिं नित्यं वैकुण्ठात् भुवमागतम् ।।२।।

विधीशमुखगीर्वाणवन्दिताङि्घ्रसरोरुहम् ।
नमामि नम्रिशिरसा प्रणाताघविनाशनम् ।।३।।

यत्पादसंभवा गङ्गा पुनाति सकलं जगत् ।
वन्दारुजनमन्दारं वन्दे तं श्रीनिकेतनम् ।।४।।

यन्नाभिपद्मसंभूतो स्वयंभूरखिलं जगत् ।
ससर्ज तं मुदा वन्दे पद्मावतिपतिं हरिम् ।।५।।

दीना वयं दीननाथ पूर्णषड्गुणविग्रह ।
भक्तवत्सल विश्वेश पाहि नोशरणुगतान् ।।६।।

गुणैर्हीना: दोषयुक्ता: वयं देव दयानिधे ।
प्रणमामो मुदा भक्त्या तव सेवां प्रदेहि न: ।।७।।

पितेव शाधि नो देव मातेव परिपालय ।
दययैव विभो विष्णो आश्रितान् श्रितवत्सल ।।८।।

श्रीनिवासस्तुतिमिमां नित्यं यो मानवो पठेत् ।
कलिमालिन्यनिर्मुक्तो सफलां कुरुते जनिम् ।।९।।

।। इति श्रीमद् सुधीन्द्रतीर्थकृता श्रीनिवासस्तुति: संपूर्णा ।।

śrīmannārāyaṇaṁ vande śrīlakṣmīveṅkaṭeśvaram ।
kalyāṇaguṇasaṁpūrṇaśaraṇāgatavatsalam ।।1।।

dustarāt kalimālinyāt uddhatatuṁ praṇatān janān ।
āśraye śrīpatiṁ nityaṁ vaikuṇṭhāt bhuvamāgatam ।।2।।

vidhīśamukhagīrvāṇavanditāṅighrasaroruham ।
namāmi namriśirasā praṇātāghavināśanam ।।3।।

yatpādasaṁbhavā gaṅgā punāti sakalaṁ jagat ।
vandārujanamandāraṁ vande taṁ śrīniketanam ।।4।।

yannābhipadmasaṁbhūto svayaṁbhūrakhilaṁ jagat ।
sasarja taṁ mudā vande padmāvatipatiṁ harim ।।5।।

dīnā vayaṁ dīnanātha pūrṇaṣaḍguṇavigraha ।
bhaktavatsala viśveśa pāhi nośaraṇugatān ।।6।।

guṇairhīnā: doṣayuktā: vayaṁ deva dayānidhe ।
praṇamāmo mudā bhaktyā tava sevāṁ pradehi na: ।।7।।

piteva śādhi no deva māteva paripālaya ।
dayayaiva vibho viṣṇo āśritān śritavatsala ।।8।।

śrīnivāsastutimimāṁ nityaṁ yo mānavo paṭhet ।
kalimālinyanirmukto saphalāṁ kurute janim ।।9।।

।। iti śrīmad sudhīndratīrthakr̥tā śrīnivāsastuti: saṁpūrṇā ।।