Shri Narasimha Ashtakam

श्रीपतिं विधीशशक्रदेववृन्दवन्दितं
वत्सगौतमात्रिकश्यपादियोगिपूजितम् ।
भक्तवर्यदैत्यराजपुत्रसन्ततार्चितम्
श्रीकरं नृसिंहमाश्रये दयाघनं हरिम् ।।१।।

अद्भुताकृतिं नरं हरिं परात्परं प्रभुं
भद्रमुग्ररूपिणं नतेष्टवत्सलं विभुम् ।
भक्तमोहनं सुरारिभीषणं मुरान्तकं
श्रीकरं नृसिंहमाश्रये दयाघनं हरिम् ।।२।।

वेदवेदितार्थतत्वगम्यरूपमव्ययं
निर्मलं निरामयं प्रतीतिदूरमीश्वरम् ।
निर्गुणं समस्तदिव्यसद्गुणाकारं परं
श्रीकरं नृसिंहमाश्रये दयाघनं हरिम् ।।३।।

सुर्यचन्द्रलोचनं त्रिलोचनेन पूजितं
सिंहविक्रमं त्रिविक्रमं त्रिलोकपालकम् ।
अक्रमादिदोषपूर्णदुष्तमारणक्रमं
श्रीकरं नृसिंहमाश्रये दयाघनं हरिम् ।।४।।

मेघनादशङि्खिनं सुरारिघातिचक्रिणं
दैत्यजानुदारिणीगदायुतं रमाप्रियम् ।
काममोहलोभकोपनाशिपद्मभूषितं
श्रीकरं नृसिंहमाश्रये दयाघनं हरिम् ।।५।।

अप्रमेयमच्युतं समस्तवेदसंस्तुतं
भक्तिलभ्यदिव्यदृष्टिगोचरं त्वतीन्द्रियम् ।
तत्वमेकमद्भुतं समस्तजीवजीवनम्
श्रीकरं नृसिंहमाश्रये दयाघनं हरिम् ।।६।।

दानवारिपोषणं सुरारिवंशशोषणम्
इन्द्रियेशमिन्दिरापतिं ह्रदब्जवासिनम् ।
कादिशीमठीयसर्वयोगिवर्यपूजितम्
श्रीकरं नृसिंहमाश्रये दयाघनं हरिम् ।।७।।

भक्तमीष्ममुक्तिदं विभीषणाभयप्रदं
काशीमठीयराघवेन्द्रनेत्रगोचरम् ।
पन्नगारिवाहनं भुजङ्गराजशायिनं
श्रीकरं नृसिंहमाश्रये दयाघनं हरिम् ।।८।।

काशीमठीयसुकृतीन्द्रयतीन्द्रपाद
प्रेमाभिलाषुकसुधीन्द्रयतिप्रणीताम् ।
स्तोत्रं पठन्नरहरेर्नियतं मनुष्य:
प्राप्नोति भक्तिमतुलां गरुडध्वजस्य ।।९।।

।। इति श्री सुधीन्द्रतीर्थकृतं श्रीनृसिंहाष्टकम् संपूर्णम् ।।

śrīpatiṁ vidhīśaśakradevavr̥ndavanditaṁ
vatsagautamātrikaśyapādiyogipūjitam ।
bhaktavaryadaityarājaputrasantatārcitam
śrīkaraṁ nr̥siṁhamāśraye dayāghanaṁ harim ।।1।।

adbhutākr̥tiṁ naraṁ hariṁ parātparaṁ prabhuṁ
bhadramugrarūpiṇaṁ nateṣṭavatsalaṁ vibhum ।
bhaktamohanaṁ surāribhīṣaṇaṁ murāntakaṁ
śrīkaraṁ nr̥siṁhamāśraye dayāghanaṁ harim ।।2।।

vedaveditārthatatvagamyarūpamavyayaṁ
nirmalaṁ nirāmayaṁ pratītidūramīśvaram ।
nirguṇaṁ samastadivyasadguṇākāraṁ paraṁ
śrīkaraṁ nr̥siṁhamāśraye dayāghanaṁ harim ।।3।।

suryacandralocanaṁ trilocanena pūjitaṁ
siṁhavikramaṁ trivikramaṁ trilokapālakam ।
akramādidoṣapūrṇaduṣtamāraṇakramaṁ
śrīkaraṁ nr̥siṁhamāśraye dayāghanaṁ harim ।।4।।

meghanādaśaṅikhinaṁ surārighāticakriṇaṁ
daityajānudāriṇīgadāyutaṁ ramāpriyam ।
kāmamohalobhakopanāśipadmabhūṣitaṁ
śrīkaraṁ nr̥siṁhamāśraye dayāghanaṁ harim ।।5।।

aprameyamacyutaṁ samastavedasaṁstutaṁ
bhaktilabhyadivyadr̥ṣṭigocaraṁ tvatīndriyam ।
tatvamekamadbhutaṁ samastajīvajīvanam
śrīkaraṁ nr̥siṁhamāśraye dayāghanaṁ harim ।।6।।

dānavāripoṣaṇaṁ surārivaṁśaśoṣaṇam
indriyeśamindirāpatiṁ hradabjavāsinam ।
kādiśīmaṭhīyasarvayogivaryapūjitam
śrīkaraṁ nr̥siṁhamāśraye dayāghanaṁ harim ।।7।।

bhaktamīṣmamuktidaṁ vibhīṣaṇābhayapradaṁ
kāśīmaṭhīyarāghavendranetragocaram ।
pannagārivāhanaṁ bhujaṅgarājaśāyinaṁ
śrīkaraṁ nr̥siṁhamāśraye dayāghanaṁ harim ।।8।।

kāśīmaṭhīyasukr̥tīndrayatīndrapāda
premābhilāṣukasudhīndrayatipraṇītām ।
stotraṁ paṭhannaraharerniyataṁ manuṣya:
prāpnoti bhaktimatulāṁ garuḍadhvajasya ।।9।।

।। iti śrī sudhīndratīrthakr̥taṁ śrīnr̥siṁhāṣṭakam saṁpūrṇam ।।