Shri Guruprampara Stotram

Print This Post Print This Post

जयति जयति योगी वासवीनन्दनोऽयं
शृणुत शृणुत सन्त: सज्जनोद्धारकोऽयम् ।
नमत नमत भक्त्या सन्नतान्नयन्तं
वृणुत वृणुत कामं भक्तकल्पद्रुमोऽयम् ।।१।।

अपूर्वकल्पद्रुम एष देव:
व्यास: सतां सद्गतिदो मुनीन्द्र: ।
मातेव पुत्राय हितं हि नित्यम्
दत्ते स्वभक्ताय विनैव याञ्चाम् ।।२।।

नौमि वेधसममोघदर्शनं शारदां हरिपदाब्जभक्तिदाम् ।
मारुतिं प्रणतसन्मतिप्रदं भारतीं च सुमतिप्रदां शुभाम् ।।३।।

लक्ष्मीशपादाम्बुजभृङ्गरूपं ज्ञानेन दिव्येन सुखेन पूर्णम् ।
श्रीमध्वसूर्यं निजभक्तमोहतामिस्त्रनाशं प्रणमामि भक्त्या ।।४।।

ज्ञानादि गुणसंपन्नान् प्रपन्नापन्निवारकान् ।
यादवेंद्रगुरुन् वन्दे व्यासमध्वार्चने रतान् ।।५।।

यादवेन्द्रपदाम्भोधिजातचन्द्रान्मुदा भजे ।
नततापत्रयहरान् केशवेन्द्रान् तपोधनान् ।।६।।

श्रीमदुपेन्द्रपदाम्बुजयुग्मं
शान्तिदयामुखसद्गुणापूर्णम् ।
सन्नतशिष्यजनोन्नतिदक्षं
नौमि सदा नतामङ्गलकारि ।।७।।

श्री केशवेन्द्रसच्छिष्यान् रूपौदार्यगुणाम्बुधीन् ।
यादवेन्द्रान् भजे भक्त्या भक्तोद्धरणतत्परान् ।।८।।

श्रीबादरायण समर्चनलब्धशुद्ध-
कल्याणसद्गुणनिधीन् करुणापयोधीन् ।
वन्दे नृसिंहपदपङसकजदर्शनेन
सम्प्राप्तशाश्वतसुखान् गुरुराघवेन्द्रान् ।।९।।

देवेन्द्रतीर्थान्निजशिष्यवर्गान्
श्रीशाङ्िघ्रभक्तान् निजधर्मयुक्तान् ।
सन्मार्गगांश्र्चक्रुरिति प्रसिद्धिं
प्रापुर्गुरूंस्तान् प्रणमाममि भक्त्या ।।१०।।

श्रीमाधवेन्द्रान्नतपारिजातान्
सदि्भ: समारधितयोगिवर्यान् ।
दान्तान् प्रशान्तान् सततं नमामि
श्रीब्यासरामार्चनशुद्धसत्वान् ।।११।।

भक्त्युपास्तिसरिद्युक्तान् तत्वज्ञानमहावर्णवान् ।
झानीन्द्रान् सततं वन्दे भक्तिझानाप्तये हरे: ।।१२।।

व्यासरामपदकञ्जषट्पदान्
शान्तिनिर्जितसमस्तकिल्बिषान् ।
यादवेन्द्रयतिपुङ्गवान्मुदा
सन्नमामि परविष्णु भक्तिदान् ।।१३।।

उपेन्द्रतीर्थान् समुदारचित्तान्
नितान्तशिष्योन्नतिदत्तचित्तान् ।
उपेन्द्रनित्यार्चनपूतचित्तान् ।
प्रणौमि पराशरसक्तचित्तान् ।। १४।।

राजेन्मुद्नीरतीर्न्द्रथान् यतिवंशचंद्रान्
मुनीन्द्रपाराशररामदासान् ।
जितेन्द्रियान् सत्यदयासमेतान्
वन्दे गुरुन् मानितस।यमीन्द्रान् ।। १५ ।।

गुरौ भक्त्या हरौ भक्तिं प्राप्य निर्मुक्तबंधनान् ।
हरौ लीनान् विष्णुतीर्थान् वन्दे सन्नतकन्धर: ।।१६।।
सूरीन्द्रतीर्थान् यतिधर्मनिष्ठान्
सूरीडितान् सूरिजनेष्टदातृन् ।

प्रपन्नपालान् सततं प्रपद्ये
श्रीव्यासरामार्चनबद्धदीक्षान् ।। १७।।

सुरगुरुसमबुद्धीन् व्यासरामार्चनेन
विगतसकलदोषान् सच्चरित्रान् शुभाङ्गान् ।
विबुधवरदशौण्ढान् सज्जनाराधिताङ्घ्रीन्
यतिवरविबुधेन्द्रान् सन्ततं सन्नमामि ।।१८।।

शीलेन बुद्ध्या वचसाथ भक्त्या
दमेन शान्त्या च युतान् वरेण्यान् ।
श्रीव्यासरामाङिसघ्रसरोजभृङ्गान्
नमामि भक्त्या सुमतीन्द्रतीर्थान् ।।१९।।

श्रीशार्चकान् श्रीवसुधेन्द्रतीर्थान्
सुमङ्गलान् सद्गुरुपादभक्तान् ।
भक्तदेष्टान् सच्चरितान् यतीन्द्रान्
नामामि पाराशरभक्तवर्यान् ।।२०।।

श्रीरघुचन्द्रपराशरपुत्र-
पूजनतत्परसद्गुरुवर्यान् ।
भक्तजनेष्टदमङ्गलमूर्तीन्
श्रीभुवनेन्द्रयतीन् प्रणमामि ।।२१।।

विधीशमुख्यै: वरदेशदेवै:
संपूजिते व्यासरघूत्तमाङ्घ्रीं ।
समर्चिषुर्येति मुदा च भक्त्या
वन्दे गुरुंस्तान् वरदेन्द्रतीर्थान् ।।२२।।

यत्प्रेक्षणं प्रेक्षकपापनाशनं
यद्वन्दनं वन्दकपुण्यपोषणम् ।
यत्सेवनं सेवकभक्तिवर्धनं
वन्दे सुशीलान् सुकृतीन्द्रसद्गुरुन् ।।२३।।

गुरुप्रसादाल्लभतेऽत्र मानव:
हरिप्रसादं तपसापि दुर्लभम् ।
गुरुप्रसादेप्सुसुधीन्द्रसंयमी
काशीमठीयो तनुते गुरुस्तवम् ।।२४।।

गुरुस्तवमिमं भक्त्या श्रद्धया य पठन्नर: ।
गुरौ तथा हरौ भक्तिं लभते च शुभां मतिम् ।।२५।।

।। इति श्रीमत् सुधीन्द्रतीर्थपादै: कृतं श्री गुरुपरंपरास्तवनं संपूर्णम् ।।

jayati jayati yogī vāsavīnandano’yaṁ
śr̥ṇuta śr̥ṇuta santa: sajjanoddhārako’yam ।
namata namata bhaktyā sannatānnayantaṁ
vr̥ṇuta vr̥ṇuta kāmaṁ bhaktakalpadrumo’yam ।।1।।

apūrvakalpadruma eṣa deva:
vyāsa: satāṁ sadgatido munīndra: ।
māteva putrāya hitaṁ hi nityam
datte svabhaktāya vinaiva yāñcām ।।2।।

naumi vedhasamamoghadarśanaṁ śāradāṁ haripadābjabhaktidām ।
mārutiṁ praṇatasanmatipradaṁ bhāratīṁ ca sumatipradāṁ śubhām ।।3।।

lakṣmīśapādāmbujabhr̥ṅgarūpaṁ jñānena divyena sukhena pūrṇam ।
śrīmadhvasūryaṁ nijabhaktamohatāmistranāśaṁ praṇamāmi bhaktyā ।।4।।

jñānādi guṇasaṁpannān prapannāpannivārakān ।
yādaveṁdragurun vande vyāsamadhvārcane ratān ।।5।।

yādavendrapadāmbhodhijātacandrānmudā bhaje ।
natatāpatrayaharān keśavendrān tapodhanān ।।6।।

śrīmadupendrapadāmbujayugmaṁ
śāntidayāmukhasadguṇāpūrṇam ।
sannataśiṣyajanonnatidakṣaṁ
naumi sadā natāmaṅgalakāri ।।7।।

śrī keśavendrasacchiṣyān rūpaudāryaguṇāmbudhīn ।
yādavendrān bhaje bhaktyā bhaktoddharaṇatatparān ।।8।।

śrībādarāyaṇa samarcanalabdhaśuddha-
kalyāṇasadguṇanidhīn karuṇāpayodhīn ।
vande nr̥siṁhapadapaṅasakajadarśanena
samprāptaśāśvatasukhān gururāghavendrān ।।9।।

devendratīrthānnijaśiṣyavargān
śrīśāṅighrabhaktān nijadharmayuktān ।
sanmārgagāṁśrcakruriti prasiddhiṁ
prāpurgurūṁstān praṇamāmami bhaktyā ।।10।।

śrīmādhavendrānnatapārijātān
sadibha: samāradhitayogivaryān ।
dāntān praśāntān satataṁ namāmi
śrībyāsarāmārcanaśuddhasatvān ।।11।।

bhaktyupāstisaridyuktān tatvajñānamahāvarṇavān ।
jhānīndrān satataṁ vande bhaktijhānāptaye hare: ।।12।।

vyāsarāmapadakañjaṣaṭpadān
śāntinirjitasamastakilbiṣān ।
yādavendrayatipuṅgavānmudā
sannamāmi paraviṣṇu bhaktidān ।।13।।

upendratīrthān samudāracittān
nitāntaśiṣyonnatidattacittān ।
upendranityārcanapūtacittān ।
praṇaumi parāśarasaktacittān ।। 14।।

rājenmudnīratīrndrathān yativaṁśacaṁdrān
munīndrapārāśararāmadāsān ।
jitendriyān satyadayāsametān
vande gurun mānitasa।yamīndrān ।। 15 ।।

gurau bhaktyā harau bhaktiṁ prāpya nirmuktabaṁdhanān ।
harau līnān viṣṇutīrthān vande sannatakandhara: ।।16।।
sūrīndratīrthān yatidharmaniṣṭhān
sūrīḍitān sūrijaneṣṭadātr̥n ।

prapannapālān satataṁ prapadye
śrīvyāsarāmārcanabaddhadīkṣān ।। 17।।

suragurusamabuddhīn vyāsarāmārcanena
vigatasakaladoṣān saccaritrān śubhāṅgān ।
vibudhavaradaśauṇḍhān sajjanārādhitāṅghrīn
yativaravibudhendrān santataṁ sannamāmi ।।18।।

śīlena buddhyā vacasātha bhaktyā
damena śāntyā ca yutān vareṇyān ।
śrīvyāsarāmāṅisaghrasarojabhr̥ṅgān
namāmi bhaktyā sumatīndratīrthān ।।19।।

śrīśārcakān śrīvasudhendratīrthān
sumaṅgalān sadgurupādabhaktān ।
bhaktadeṣṭān saccaritān yatīndrān
nāmāmi pārāśarabhaktavaryān ।।20।।

śrīraghucandraparāśaraputra-
pūjanatatparasadguruvaryān ।
bhaktajaneṣṭadamaṅgalamūrtīn
śrībhuvanendrayatīn praṇamāmi ।।21।।

vidhīśamukhyai: varadeśadevai:
saṁpūjite vyāsaraghūttamāṅghrīṁ ।
samarciṣuryeti mudā ca bhaktyā
vande guruṁstān varadendratīrthān ।।22।।

yatprekṣaṇaṁ prekṣakapāpanāśanaṁ
yadvandanaṁ vandakapuṇyapoṣaṇam ।
yatsevanaṁ sevakabhaktivardhanaṁ
vande suśīlān sukr̥tīndrasadgurun ।।23।।

guruprasādāllabhate’tra mānava:
hariprasādaṁ tapasāpi durlabham ।
guruprasādepsusudhīndrasaṁyamī
kāśīmaṭhīyo tanute gurustavam ।।24।।

gurustavamimaṁ bhaktyā śraddhayā ya paṭhannara: ।
gurau tathā harau bhaktiṁ labhate ca śubhāṁ matim ।।25।।

।। iti śrīmat sudhīndratīrthapādai: kr̥taṁ śrī guruparaṁparāstavanaṁ saṁpūrṇam ।।