Shri Ganga Prarthana

वन्दे गंगा भीतिभङ्गा सङ्गवर्जितसेविताम् ।
सर्वसौभाग्यदां देवीं सर्वसौभाग्यसिद्धये ।।१।।

गंङ्गे त्वं जगदाधारा पीयूषोपमवारिणा ।
समग्रं भारतं देशं समृद्धं कुरु भामिनि ।।२।।

सर्वेश्वरमहाविष्णो: पादाम्बुजसमुद्भवे ।
भक्त्या वन्दे महाभागे प्रसीद परमेश्वरि ।।३।।

लोककल्याणदक्षस्य शमभोर्मुकुटभूषणे ।
कल्याणं कुरु सर्वेषां नतानां नतवत्सले ।।४।।

जन्हुकन्ये जगद्धात्रि क्षमाशीले क्षमस्व न: ।
प्रसीद दयया देवि मङ्गलं कुरु मङ्गले ।।५।।

भगीरथनरेन्द्रस्य तपसा भुवमागते ।
भागीरथीति विख्याते गङ्गे त्वं वरदा भव ।।६।।

स्पृष्टा द्रष्टा तथा पीता स्मृता भक्त्या च संस्तुता ।
नानविधान् महापापान् दुर्हरानापि नाशय ।।७।।

हरिप्रिये गुणान् देहि दोषान्हर हरप्रिये ।
हरौ हरेऽमलां भक्तिं देहि देवि दयानिधे ।।८।।

देहि शुद्धिं तथा सिद्धिं जन्मनो मुक्तिमेव च ।
नमामो नम्रशिरसा नित्यं देवि सहस्त्रश: ।।९।।

अनन्तशक्ते कमनीयगात्रे
अनन्तपादोद्भवपुण्यकीर्ते ।
कपर्दिकान्ते नगराजपुत्रि
प्रसीद गङ्गे मुनिजह्नुकन्ये ।।१०।।

।। इति श्रीमद् सुधीन्द्रतीर्थकृता गङ्गाप्रार्थना ।।

vande gaṁgā bhītibhaṅgā saṅgavarjitasevitām ।
sarvasaubhāgyadāṁ devīṁ sarvasaubhāgyasiddhaye ।।1।।

gaṁṅge tvaṁ jagadādhārā pīyūṣopamavāriṇā ।
samagraṁ bhārataṁ deśaṁ samr̥ddhaṁ kuru bhāmini ।।2।।

sarveśvaramahāviṣṇo: pādāmbujasamudbhave ।
bhaktyā vande mahābhāge prasīda parameśvari ।।3।।

lokakalyāṇadakṣasya śamabhormukuṭabhūṣaṇe ।
kalyāṇaṁ kuru sarveṣāṁ natānāṁ natavatsale ।।4।।

janhukanye jagaddhātri kṣamāśīle kṣamasva na: ।
prasīda dayayā devi maṅgalaṁ kuru maṅgale ।।5।।

bhagīrathanarendrasya tapasā bhuvamāgate ।
bhāgīrathīti vikhyāte gaṅge tvaṁ varadā bhava ।।6।।

spr̥ṣṭā draṣṭā tathā pītā smr̥tā bhaktyā ca saṁstutā ।
nānavidhān mahāpāpān durharānāpi nāśaya ।।7।।

haripriye guṇān dehi doṣānhara harapriye ।
harau hare'malāṁ bhaktiṁ dehi devi dayānidhe ।।8।।

dehi śuddhiṁ tathā siddhiṁ janmano muktimeva ca ।
namāmo namraśirasā nityaṁ devi sahastraśa: ।।9।।

anantaśakte kamanīyagātre
anantapādodbhavapuṇyakīrte ।
kapardikānte nagarājaputri
prasīda gaṅge munijahnukanye ।।10।।

।। iti śrīmad sudhīndratīrthakr̥tā gaṅgāprārthanā ।।