Dola Vihar Stotram

बर्म्हरुद्रमहेन्द्रादि वन्द्यदिव्यपदाम्बुज ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।१।।

बहुश्रीतेजसा भक्तह्रत्तमोनाशक प्रभो ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।२।।

स्वदिव्यजन्मना देव वासिष्ठकुलवर्धक ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।३।।

ज्ञानाभयप्रदानाय वैकुण्ठद्भुवमागत ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।४।।

सच्चिदानन्द गोविन्द दिव्यबालक माधव ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।५।।

मूर्तिमद्दिव्यलावण्य श्रीमन् मङ्गलसद्गुण ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।६।।

कृपापूर्णकटाक्षेण शरणतान्विलोकयन् ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।७।।

दिव्यलीलाविलासेन भक्तवात्सल्यविग्रह ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।८।।

कालप्रियाभिधं क्षेत्रं जन्मना तव पावनम् ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।९।।

पित्रे मात्रे ददौ दिव्यं सुखं पुत्र इव त्वया ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।१०।।

मत्स्यगन्धा सुगन्धाभूत् माता ते दयया प्रभो ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।११।।

कमलालालितौ पादौ तव गङ्गोद्भवौ हरे ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।१२।।

चन्द्रिकास्मितपूर्णेन्दुमुखं ते कर्षतेऽखिलम् ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।१३।।

चक्षुस्तव जगच्चक्षुश्चराचरप्रदर्शकम् ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।१४।।

श्रवणीयतमं देव पावनं चरितं तव ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।१५।।

दिव्यानन्देन ते देव सर्वमानन्दितं भवेत् ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।१६।।

सकृद्दर्शनमात्रेण सन्तुष्टं सकलं भवेत् ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।१७।।

सुखं दातुं स्वभक्तेभ्य: विहारस्ते दयाघन ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।१८।।

अद्भुता वर्णनातीता लीला ते भक्तवत्सल ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।१९।।

तव डोलाविहारेण धन्यं धन्यतरं जगत् ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।२०।।

दु:खं जहि सुखं देहि सर्वेऽपि सुखिन: स्यु: ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।२१।।

प्रेम्णा सेवा यथा ते स्यात्तथा कुरु जगत्पते ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।२२।।

दुस्तरं कलिमालिन्यं विलयं यातु माधव ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।२३।।

सदानन्द चिदानन्द दिव्यानन्द नमो नम: ।
डोलाक्रीडाविहारेण दिव्यानन्दं प्रदेहि न: ।।२४।।

डोलाक्रीडाविहारेण पूजितो व्यासबालक: ।
ज्ञानं देयात् ह्रियात् भीतिं भूयाच्छान्तिश्शिवं शुभम् ।।
श्रीमतां सुकृतीन्द्रणां शिष्येण स्तवनं कृतम् ।
श्रीकाशीमठीयानां पठन् तुष्टो भवेद्ध्रुवम् ।।

।। इति श्रीमद् सुधीन्द्रतीर्थकृतं श्रीडोलाविहारस्तोत्रं संपूर्णम् ।।

barmharudramahendrādi vandyadivyapadāmbuja ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।1।।

bahuśrītejasā bhaktahrattamonāśaka prabho ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।2।।

svadivyajanmanā deva vāsiṣṭhakulavardhaka ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।3।।

jñānābhayapradānāya vaikuṇṭhadbhuvamāgata ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।4।।

saccidānanda govinda divyabālaka mādhava ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।5।।

mūrtimaddivyalāvaṇya śrīman maṅgalasadguṇa ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।6।।

kr̥pāpūrṇakaṭākṣeṇa śaraṇatānvilokayan ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।7।।

divyalīlāvilāsena bhaktavātsalyavigraha ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।8।।

kālapriyābhidhaṁ kṣetraṁ janmanā tava pāvanam ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।9।।

pitre mātre dadau divyaṁ sukhaṁ putra iva tvayā ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।10।।

matsyagandhā sugandhābhūt mātā te dayayā prabho ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।11।।

kamalālālitau pādau tava gaṅgodbhavau hare ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।12।।

candrikāsmitapūrṇendumukhaṁ te karṣate’khilam ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।13।।

cakṣustava jagaccakṣuścarācarapradarśakam ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।14।।

śravaṇīyatamaṁ deva pāvanaṁ caritaṁ tava ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।15।।

divyānandena te deva sarvamānanditaṁ bhavet ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।16।।

sakr̥ddarśanamātreṇa santuṣṭaṁ sakalaṁ bhavet ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।17।।

sukhaṁ dātuṁ svabhaktebhya: vihāraste dayāghana ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।18।।

adbhutā varṇanātītā līlā te bhaktavatsala ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।19।।

tava ḍolāvihāreṇa dhanyaṁ dhanyataraṁ jagat ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।20।।

du:khaṁ jahi sukhaṁ dehi sarve’pi sukhina: syu: ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।21।।

premṇā sevā yathā te syāttathā kuru jagatpate ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।22।।

dustaraṁ kalimālinyaṁ vilayaṁ yātu mādhava ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।23।।

sadānanda cidānanda divyānanda namo nama: ।
ḍolākrīḍāvihāreṇa divyānandaṁ pradehi na: ।।24।।

ḍolākrīḍāvihāreṇa pūjito vyāsabālaka: ।
jñānaṁ deyāt hriyāt bhītiṁ bhūyācchāntiśśivaṁ śubham ।।
śrīmatāṁ sukr̥tīndraṇāṁ śiṣyeṇa stavanaṁ kr̥tam ।
śrīkāśīmaṭhīyānāṁ paṭhan tuṣṭo bhaveddhruvam ।।

।। iti śrīmad sudhīndratīrthakr̥taṁ śrīḍolāvihārastotraṁ saṁpūrṇam ।।