Shri Sukrutindra Stuti

श्रीव्यासरामपादाब्जमधुपानेन सन्ततम् ।
नित्यानन्दान् यतीन् श्रीमद् सुकृतीन्द्रगुरुन् भजे ।।१।।

एकाग्रमनसा नित्यं नियमेन जपादिभि: ।
निगृहीतेन्द्रियान् श्रीमद् सुकृतीन्द्रगुरुन् भजे ।।२।।

मनसा कर्मणा वाचा न किंचिदपि दुष्कृतम् ।
कृतं यै: शुद्धसत्वान् तान् सुकृतीन्द्रगुरुन् भजे ।।३।।

करुणापूर्णमनसा स्नेहपूर्णक्षणैस्तथा
ददुर्ये दिव्यमानन्दं सुक़तीन्द्रगुरुन् भजे ।।४।।

लाञ्छनेन विनिर्मुक्तं पूर्णिमाशशिमण्डलम् ।
यन्मुखं तान् श्रीमत् सुकृतीन्द्रगुरुन् भजे ।।५।।

यद्वाणी वेदवाणीव सत्या भवति सन्ततम् ।
व्यासरामप्रसादेन सुकृतीन्द्रगुरुन् भजे ।।६।।

यत्पादपद्मसेवा तु गङ्गापूजा न संशय: ।
श्रीशभक्तिप्रधानत्वात् सुकृतीन्द्रगुरुन् भजे ।।७।।

यत्पादमङ्गलस्पर्श: तूलराशिं यथानिलम् ।
निवारयति पापौघं सुकृतीन्द्रगुरुन् भजे ।।८।।

दर्शनेनैव भक्तानां जन्मजन्मार्जितं मलम् ।
नाशयेदचिरादेव तान् सद्गुरुवरान् भजे ।।९।।

यत्पादपद्मयोस्सक्ता: भक्तभ़ङ्गा मधुप्रिया: ।
भक्त्या समाश्रयन्ते तान् सुकृतीन्द्रगुरुन् भजे ।।१०।।

सुधीन्द्रयतिना भक्त्या कृतं स्तोत्रं तु श्रद्धया ।
अनेन प्रीयतां श्रीश: सद्गुरोर्हदि संस्थित: ।।११।।

।। इति श्रीमत् सुधीन्द्रतीर्थ: कृता श्रीसुकृतीन्द्रस्तुति समाप्ता ।।

śrīvyāsarāmapādābjamadhupānena santatam ।
nityānandān yatīn śrīmad sukr̥tīndragurun bhaje ।।1।।

ekāgramanasā nityaṁ niyamena japādibhi: ।
nigr̥hītendriyān śrīmad sukr̥tīndragurun bhaje ।।2।।

manasā karmaṇā vācā na kiṁcidapi duṣkr̥tam ।
kr̥taṁ yai: śuddhasatvān tān sukr̥tīndragurun bhaje ।।3।।

karuṇāpūrṇamanasā snehapūrṇakṣaṇaistathā
dadurye divyamānandaṁ suka़tīndragurun bhaje ।।4।।

lāñchanena vinirmuktaṁ pūrṇimāśaśimaṇḍalam ।
yanmukhaṁ tān śrīmat sukr̥tīndragurun bhaje ।।5।।

yadvāṇī vedavāṇīva satyā bhavati santatam ।
vyāsarāmaprasādena sukr̥tīndragurun bhaje ।।6।।

yatpādapadmasevā tu gaṅgāpūjā na saṁśaya: ।
śrīśabhaktipradhānatvāt sukr̥tīndragurun bhaje ।।7।।

yatpādamaṅgalasparśa: tūlarāśiṁ yathānilam ।
nivārayati pāpaughaṁ sukr̥tīndragurun bhaje ।।8।।

darśanenaiva bhaktānāṁ janmajanmārjitaṁ malam ।
nāśayedacirādeva tān sadguruvarān bhaje ।।9।।

yatpādapadmayossaktā: bhaktabha़ṅgā madhupriyā: ।
bhaktyā samāśrayante tān sukr̥tīndragurun bhaje ।।10।।

sudhīndrayatinā bhaktyā kr̥taṁ stotraṁ tu śraddhayā ।
anena prīyatāṁ śrīśa: sadgurorhadi saṁsthita: ।।11।।

।। iti śrīmat sudhīndratīrtha: kr̥tā śrīsukr̥tīndrastuti samāptā ।।