The only temple in Goa to have survived Portuguese Inquisition

  Photo Courtesy: ‘Temples of Goa’ by Kamla Mankekar The Portuguese inquisition saw the rampant destruction of the Hindu temples in Goa. Every temple that came into sight of the Portuguese authorities was grazed down and looted. Except for this one temple hidden away in the forest on the present day Goa Karnataka border – … Read more

Shri Vishwanath Stotra

उमेशं परं शंकरं शान्तमूर्तिंनतं प्रीतिपूर्वं भवादुद्धरन्तम् ।शिवं नीलकण्ठं भवं भक्तपालंमुदा प्रेमपूर्णेन चित्तेन वन्दे ।।१।। umeśaṁ paraṁ śaṁkaraṁ śāntamūrtiṁnataṁ prītipūrvaṁ bhavāduddharantam ।śivaṁ nīlakaṇṭhaṁ bhavaṁ bhaktapālaṁmudā premapūrṇena cittena vande ।।1।। सदानन्दमीशं सुरेशं परेशंसदा देववृन्देन संपूजिताङि्घ्रम् ।सुखं शाश्वतं यत्प्रसादातु लभ्यम्भवानीपतिं तं भजे सुन्दरेशम् ।।२।। sadānandamīśaṁ sureśaṁ pareśaṁsadā devavr̥ndena saṁpūjitāṅighram ।sukhaṁ śāśvataṁ yat prasādātu labhyambhavānīpatiṁ taṁ bhaje sundareśam ।।2।। … Read more