Shri Badarayan Mangalshasanam

In most of our songs, we praise the lord to bestow on his blessings. This song is different. Here we selflessly praise the lord thinking of only his wellbeing. Mangalashasanam is the supreme state of devotional love where one is removed from all selfish interests.  For one who sings this song the well being of … Read more

Shri Vedavyas Sahasranaam Stotram

अस्य श्री वेदव्याससहस्त्रनामस्तोत्रमंत्रस्य ब्रम्हा ऋषिः अनुष्टुप् छंदः भगवान् श्री वेदव्यासो देवता । श्री परमात्मप्रीत्यर्थं पाठे विनियोगः asya śrī vedavyāsasahastranāmastotramaṁtrasya bramhā r̥ṣiḥ anuṣṭup chaṁdaḥ bhagavān śrī vedavyāso devatā । śrī paramātmaprītyarthaṁ pāṭhe viniyogaḥ ।।अथ ध्यानं।। वंदे देवं निगमनिकरै: स्तुयमानंमुनींद्र । श्रेष्ठं प्रेष्ठं निखिलविबुद़धे: पूजनीय मनोज्ञं । नित्यं सत्यं निजजनमनोमीष्टदं भीतिनाशं । वेदव्यासं शुभगुणनिधिं ज्ञानदं ज्ञानिगम्यं ।। … Read more

Sri Badarayan Prapatti

Prapatti means surrender. In this shloka, while praising Lord VedVyasa Badarayana we offer complete surrender to him to help us attain liberation (moksha) from this birth-death lifecycle. विद्यावतां ज्ञानपरीक्षणे यत् स्थानं महाभागवतं पुराणं । तन्निर्मितं येन महर्षिणा तं व्यासं दयालुं शरणं प्रपद्ये ।।१।। vidyāvatāṁ jñānaparīkṣaṇe yat sthānaṁ mahābhāgavataṁ purāṇaṁ । tannirmitaṁ yena maharṣiṇā taṁ vyāsaṁ … Read more

Shri Krishnashtakam

रमारामरामं परमरमणीयम् मुरहरं । पुरारातींद्रादि प्रवरसुरसंप्रार्थितकरं ।।धरासंभारतिप्रवरसरवैरिक्षयकरं । भजे राधाकृष्णं जलधरशरीरं सुरवरं ।।१।। ramārāmarāmaṁ paramaramaṇīyam muraharaṁ । purārātīṁdrādi pravarasurasaṁprārthitakaraṁ ।।dharāsaṁbhāratipravarasaravairikṣayakaraṁ । bhaje rādhākr̥ṣṇaṁ jaladharaśarīraṁ suravaraṁ ।।1।। सदानंदं नंदात्मजमसुरसंदोहदहनं । सदानंदानंदार्चितचरणनागेंद्रदमनं ।। सदानंदानंदं वदनजितराकाशशधरं । भझे मायाकृष्णं कपटमनुजाकाररुचिरं ।।२।। sadānaṁdaṁ naṁdātmajamasurasaṁdohadahanaṁ । sadānaṁdānaṁdārcitacaraṇanāgeṁdradamanaṁ ।। sadānaṁdānaṁdaṁ vadanajitarākāśaśadharaṁ । bhajhe māyākr̥ṣṇaṁ kapaṭamanujākāraruciraṁ ।।2।। शिशुक्रीडाव्यापादितखलबकारिष्टशकटं ।अनायासायत्नाहतवृषतृणावर्तविकटं ।।अधारिं चाणूरप्रहरणयमं धैनुकहरं … Read more

Shri Badarayana Stuti

मंदहासमधुरं मनोहरं ।चंद्रिकासहितपूर्णचंद्रवत़् ।। तापहारि सुखदं च यन्मुखं । तं भजे मुनिपराशरात्मजं ।।१।। ma.mdahaasamadhura.m manohara.m |ca.mdrikaasahitapuur.naca.mdravata़ || taapahaari sukhada.m ca yanmukha.m | ta.m bhaje muniparaa”saraatmaja.m ||1|| यत्प्दांबुजभवा सुरापगा ।दर्शनादपि पुनाति मानवम् ।। पापमग्नमपि दोषपूरितं । तं भजे मुनिपराशरात्मजं ।।२।। yatpdaa.mbujabhavaa suraapagaa |dar”sanaadapi punaati maanavam || paapamagnamapi do.sapuurita.m | ta.m bhaje muniparaa”saraatmaja.m ||2|| वासवीसुतमजं दयाघनं । … Read more

Sri Mahalasa Stavanashtakam (With Meaning)

Stavanashtakam literally means eight stanzas of praise. You might come across many popular stavanashtakams. As humans when we praise someone it is in expectation of favours, isn’t it? So, here is the Stavanashtakam for Devi Mahalasa describing her glory and seeking her blessings and protection – the sanskrit words are used beautifully to make this … Read more

Shri Mahalasa Stavaraj

Stavaraj ( स्तवराज: = स्तव + राज:= praises + king) means the king of all stavanas (praises). Mahalasa in her form as Mohini appeared to help the Devas during the churning of the oceans. She ensured that the Devas received the nectar which made them immortal. In this composition, the Devas extol her in her … Read more

Shri Vyasashtakam

कमलाकमिता कमनीयतम:कमलासनहृत्कमलालयग:।मम हृत्कमले विलसत्वनिशंस तु सत्यवतीतनयो भगवान् ।।१।। kamalākamitā kamanīyatama:kamalāsanahr̥tkamalālayaga:।mama hr̥tkamale vilasatvaniśaṁsa tu satyavatītanayo bhagavān ।।1।। नितराममरप्रवरै: निखिलै:विनुतं निगमै: निगमाधिपतिम् ।प्रणवप्रतिपाद्यतमं प्रणतंप्रणमामि परं प्रणतार्तिहरम् ।।२।। nitarāmamarapravarai: nikhilai:vinutaṁ nigamai: nigamādhipatim ।praṇavapratipādyatamaṁ praṇataṁpraṇamāmi paraṁ praṇatārtiharam ।।2।। रमया प्रमया परतत्वतयाप्रमितं हितया त्वमितं हि गुणै:।भजतां तरणं जगतां करणंप्रणमामि मुनीन्द्रमहं परमम् ।।३।। ramayā pramayā paratatvatayāpramitaṁ hitayā tvamitaṁ hi guṇai:।bhajatāṁ taraṇaṁ … Read more

Damodar Stotra

दामोदर जय दामोदर जय दामोदर जय पाहि हरे । जय मत्स्यांकृतिधर देवेश । वेदविबोधक कूर्मस्वरूप । मंदरगिरिधर सूकररूप भूमिविधारक जय देवेश ।।१।। कांचनलोचन नरहरिरूप दुष्टहिरण्यक भंजन जय भो: । जयजय वामनबलिविध्वंसिन् । क्षत्रकुलांतक भारगवरूप ।।२।। जयजय विश्रवस: सुतविध्वंसिन् । जयजय कंसारे यदुकुलतिलक । जय वृंदावनचर देवेश । देवकीनंदन नंदकुमार ।।३।। जय गोवर््धनधरवत्सारे । धेनुकभंजन जयकंसारे … Read more

Shri Badarayan Suprabhatam (With Meaning)

नमोस्तुते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र । येन त्वया भारततैलपूर्ण: प्रज्वलितो ज्ञानमय: प्रदीप: ।।१।। namostute vyāsa viśālabuddhe phullāravindāyatapatranetra । yena tvayā bhāratatailapūrṇa: prajvalito jñānamaya: pradīpa: ।।1।। I bow to Vyasa – the lotus-eyed who possesses immense knowledge It is because of you that Bharat is burning like a well-filled oil lamp enlightened with the light of knowledge … Read more