Balavyas Stotram

सत्याय नित्याय जगद्धिताय
शुद्धाय बुद्धाय परात्पराय ।
दिव्याङ्ना सत्यवती सुताय
व्यासाय बालाय नमो नमस्ते ।।१।।

वसिष्ठ वंशोत्भव संभवाय
पूर्ण॔ाय चन्द्राय मनोहराय ।
दिव्याय रम्याय रमाधवाय
व्यासाय बालाय नमो नमस्ते ।।२।।

वन्द्याय वन्द्यामरवन्दिताय
वेद्याय देवाखिल पालकाय ।
वन्दारु भक्तामरपादपाय
व्यासाय बालाय नमो नमस्ते ।।३।।

दातुं सुखं योगि पराशराय
सूर्यात्मजाद्वीपगतोबभूव ।
प्रादुर्भवो यस्यहरेस्तु तस्मै
व्यासाय बालाय नमो नमस्ते ।।४।।

लोके पवित्रम् परमम् प्रसिद्धं
कालप्रियाघ्यं तु बभूव तीर्थं ।
यज्जन्मना लोकगुरोस्तु तस्मै
व्यासाय बालाय नमो नमस्ते ।।५।।

ज्ञानप्रदातुं नतसज्जनेभ्यः
वैकुण्ठलोकाद्भुवमागताय ।
कारुण्यपूर्णाय गुणार्णवाय
व्यासाय बालाय नमो नमस्ते ।।६।।

अर्च्चन्ति भक्त्यासुरसिद्ध संघा:
गायन्ति देवर्षि महर्षिवर्याय: ।
भक्तप्रियं यं परमं तु तस्मै
व्यासाय बालाय नमो नमस्ते ।।७।।

यस्यस्मितं दिव्य सुखप्रधानं
सुमुग्ध सम्मोहन चारुवक्त्रं ।
तस्मै जगन्मोहन सुन्दराय
व्यासाय बालाय नमो नमस्ते ।।८।।

उूरौ जनन्या परिशोभिताय
प्रेम्ना स्वपित्रा बहुलळिताय ।
दिव्यङ्गनानामपि मोहनाय
व्यासाय बालाय नमो नमस्ते ।।९।।

श्रीशो जगत्पालनहेतवेत्र
प्रादुर्बभूवेति सुलक्षनैस्वै ।
संसूचकायाति सुदर्शनाय
व्यासाय बालाय नमो नमस्ते ।।१०।।

स्वयोगमायाम् परिदरशन् य:
शिशुर्बभूवाति सुदर्शनीय: ।
दिव्यो वटुस्तादृश-वैभवाय
व्यासाय बालाय नमो नमस्ते ।।११।।

काशीमठीय सुकृतीन्द्र पदारविन्द
भृंगेन निर्मितमिदं स्तवनं पवित्रं ।
पाराशरस्य अगणनीय गुणार्णवस्य
नित्यं पठन्भुविनरो लभते शुभानि ।।१२।।

।। इति श्रीमद् सुधीन्द्रतीत्थकृतं श्री बालव्यास स्तोत्रं संपूर्णं ।। 

satyāya nityāya jagaddhitāya
śuddhāya buddhāya parātparāya ।
divyāṅnā satyavatī sutāya
vyāsāya bālāya namo namaste ।।1।।

vasiṣṭha vaṁśotbhava saṁbhavāya
pūrṇa॔āya candrāya manoharāya ।
divyāya ramyāya ramādhavāya
vyāsāya bālāya namo namaste ।।2।।

vandyāya vandyāmaravanditāya
vedyāya devākhila pālakāya ।
vandāru bhaktāmarapādapāya
vyāsāya bālāya namo namaste ।।3।।

dātuṁ sukhaṁ yogi parāśarāya
sūryātmajādvīpagatobabhūva ।
prādurbhavo yasyaharestu tasmai
vyāsāya bālāya namo namaste ।।4।।

loke pavitram paramam prasiddhaṁ
kālapriyāghyaṁ tu babhūva tīrthaṁ ।
yajjanmanā lokagurostu tasmai
vyāsāya bālāya namo namaste ।।5।।

jñānapradātuṁ natasajjanebhyaḥ
vaikuṇṭhalokādbhuvamāgatāya ।
kāruṇyapūrṇāya guṇārṇavāya
vyāsāya bālāya namo namaste ।।6।।

arccanti bhaktyāsurasiddha saṁghā:
gāyanti devarṣi maharṣivaryāya: ।
bhaktapriyaṁ yaṁ paramaṁ tu tasmai
vyāsāya bālāya namo namaste ।।7।।

yasyasmitaṁ divya sukhapradhānaṁ
sumugdha sammohana cāruvaktraṁ ।
tasmai jaganmohana sundarāya
vyāsāya bālāya namo namaste ।।8।।

uūrau jananyā pariśobhitāya
premnā svapitrā bahulaḻitāya ।
divyaṅganānāmapi mohanāya
vyāsāya bālāya namo namaste ।।9।।

śrīśo jagatpālanahetavetra
prādurbabhūveti sulakṣanaisvai ।
saṁsūcakāyāti sudarśanāya
vyāsāya bālāya namo namaste ।।10।।

svayogamāyām paridaraśan ya:
śiśurbabhūvāti sudarśanīya: ।
divyo vaṭustādr̥śa-vaibhavāya
vyāsāya bālāya namo namaste ।।11।।

kāśīmaṭhīya sukr̥tīndra padāravinda
bhr̥ṁgena nirmitamidaṁ stavanaṁ pavitraṁ ।
pārāśarasya agaṇanīya guṇārṇavasya
nityaṁ paṭhanbhuvinaro labhate śubhāni ।।12।।

।। iti śrīmad sudhīndratītthakr̥taṁ śrī bālavyāsa stotraṁ saṁpūrṇaṁ ।।