Prarthana Stotra

ब्रह्मरुद्रेन्द्रचन्द्रादि गीर्वाणगण वन्दित
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥१॥

कारुण्यपूर्ण नेत्राभ्यां सज्जनानन्द दायक
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥२॥

पराशरषयोराशि समुदभूतकलानिधे
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥३॥

वासवीनन्दनश्रीश वासवानुज वत्सल
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥४॥

वेदवेदांगवेदान्तप्रतिपाद्यपरात्पर
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥५॥

वन्दारुजनमन्दार वृन्दारकनिषेवित
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥६॥

मन्दस्मित मनोहारि सुन्दरानन माधव
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥७॥

शारणागतभक्तौघभवसागरतारक
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥८॥

कोटिकोटीन्दु संकाश मेघगम्भीरनिस्वन
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥९॥

प्रसन्नमुखचन्द्रांशुनतसंतापनाशक
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥१०॥

वासिष्ठकुलपूणे॑न्दॉ मुनिवंशप्रदीपक
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥११॥

ज्ञानाभयकराम्भोज सुशोभितकरद्वय
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥१२॥

ढयापूण॑कटाक्षेण व्यासदेव दयानीघे
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥१३॥

सव॑शक्त जगन्नाथ सच्चिदानन्द विग्रह
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥१४॥

सन्तुष्टमनसा नित्यं स्तोत्रेणानेन संस्तुत
ज्ञानाभयप्रदानेन प्रपन्नानुद्धर प्रभो ॥१५॥ॐ॥

।। इति श्री सुधींद्र तीर्थ कृत प्रार्थनास्तोत्रं ।।

brahmarudrendracandrādi gīrvāṇagaṇa vandita
jñānābhayapradānena prapannānuddhara prabho ॥1॥

kāruṇyapūrṇa netrābhyāṁ sajjanānanda dāyaka
jñānābhayapradānena prapannānuddhara prabho ॥2॥

parāśaraṣayorāśi samudabhūtakalānidhe
jñānābhayapradānena prapannānuddhara prabho ॥3॥

vāsavīnandanaśrīśa vāsavānuja vatsala
jñānābhayapradānena prapannānuddhara prabho ॥4॥

vedavedāṁgavedāntapratipādyaparātpara
jñānābhayapradānena prapannānuddhara prabho ॥5॥

vandārujanamandāra vr̥ndārakaniṣevita
jñānābhayapradānena prapannānuddhara prabho ॥6॥

mandasmita manohāri sundarānana mādhava
jñānābhayapradānena prapannānuddhara prabho ॥7॥

śāraṇāgatabhaktaughabhavasāgaratāraka
jñānābhayapradānena prapannānuddhara prabho ॥8॥

koṭikoṭīndu saṁkāśa meghagambhīranisvana
jñānābhayapradānena prapannānuddhara prabho ॥9॥

prasannamukhacandrāṁśunatasaṁtāpanāśaka
jñānābhayapradānena prapannānuddhara prabho ॥10॥

vāsiṣṭhakulapūṇe̍ndaॉ munivaṁśapradīpaka
jñānābhayapradānena prapannānuddhara prabho ॥11॥

jñānābhayakarāmbhoja suśobhitakaradvaya
jñānābhayapradānena prapannānuddhara prabho ॥12॥

ḍhayāpūṇペkaṭākṣeṇa vyāsadeva dayānīghe
jñānābhayapradānena prapannānuddhara prabho ॥13॥

savペśakta jagannātha saccidānanda vigraha
jñānābhayapradānena prapannānuddhara prabho ॥14॥

santuṣṭamanasā nityaṁ stotreṇānena saṁstuta
jñānābhayapradānena prapannānuddhara prabho ॥15॥oṁ॥

।। iti śrī sudhīṁdra tīrtha kr̥ta prārthanāstotraṁ ।।