Shishuvyas Strotram

उत्संगे सत्यवत्याः विलसति परमं तत्वमेकं तुरीयं
मुग्धं बालस्वरूपं वितरदतिसुखं वण॑नातीतरूपं
वैकुण्ठादागतं ततॅ कलिमल निवहं नाशयित्वानतेभ्यः
दातुं ज्ञानं भयघ्नं प्रविशतु सततं सव॑सनमंगळानि ।।१।।

बाळस्वरूपं व्यासस्य वन्दे मोहनसुन्दरं
वन्दारुजयमन्दारं वॄन्दारकनिषेवितं ।।२।।

तेजसा जितबालकं॔ मेधसा जितवेधसं
लावण्येन जितानंगं गंगोद्भवपदं भजे ।।३।।

वण॑नातीतचिद्रूपं भावनातीतसुन्दरं
मानातीत प्रमेयं ततॅ आनन्दधनमाश्रये ।।४।।

वाचामगोचरं वेद्यं भक्तैभ॑क्त्यैव केवलं
भक्तानुकम्पितं व्यासं अगम्यं सर्वम् भजे ।।५।।

भयान्धकार पूषाणं ज्ञानं विग्रहवतॅपरं
बालरूपं परब्रह्म तेजोराशिं भजेनिशं ।।६।।

पुराण प्रभवं देवं निगमागमसाभवं
वन्देशिशुं शाश्वतं तं वसिष्ठकुलपुंगवं ।।७।।

औदार्य भक्तवात्सल्य शुद्धानन्दगुणार्णवं
कामक्रोधादिदोषातिदूरं पाराशरंभजे ।।८।।

वेदव्यास जयन्त्याँ यतॅ कॄतं स्तोत्रं यथामति
भूयातॅ भक्त्यार्पितं भक्तवत्सलश्रीशतुष्टये ।।९।।

।। इति श्रीमद् सुधीन्द्रतीत्थ॑कॄतं श्री दिव्य शिशुव्यास स्तोत्रं संपूर्णं ।।

utsaṁge satyavatyāḥ vilasati paramaṁ tatvamekaṁ turīyaṁ
mugdhaṁ bālasvarūpaṁ vitaradatisukhaṁ vaṇペnātītarūpaṁ
vaikuṇṭhādāgataṁ tataॅ kalimala nivahaṁ nāśayitvānatebhyaḥ
dātuṁ jñānaṁ bhayaghnaṁ praviśatu satataṁ savペsanamaṁgaḻāni ।।1।।

bāḻasvarūpaṁ vyāsasya vande mohanasundaraṁ
vandārujayamandāraṁ vr̥̄ndārakaniṣevitaṁ ।।2।।

tejasā jitabālakaṁ॔ medhasā jitavedhasaṁ
lāvaṇyena jitānaṁgaṁ gaṁgodbhavapadaṁ bhaje ।।3।।

vaṇペnātītacidrūpaṁ bhāvanātītasundaraṁ
mānātīta prameyaṁ tataॅ ānandadhanamāśraye ।।4।।

vācāmagocaraṁ vedyaṁ bhaktaibhペktyaiva kevalaṁ
bhaktānukampitaṁ vyāsaṁ agamyaṁ sarvam bhaje ।।5।।

bhayāndhakāra pūṣāṇaṁ jñānaṁ vigrahavataॅparaṁ
bālarūpaṁ parabrahma tejorāśiṁ bhajeniśaṁ ।।6।।

purāṇa prabhavaṁ devaṁ nigamāgamasābhavaṁ
vandeśiśuṁ śāśvataṁ taṁ vasiṣṭhakulapuṁgavaṁ ।।7।।

audārya bhaktavātsalya śuddhānandaguṇārṇavaṁ
kāmakrodhādidoṣātidūraṁ pārāśaraṁbhaje ।।8।।

vedavyāsa jayantyām̐ yataॅ kr̥̄taṁ stotraṁ yathāmati
bhūyātaॅ bhaktyārpitaṁ bhaktavatsalaśrīśatuṣṭaye ।।9।।

।। iti śrīmad sudhīndratītthペkr̥̄taṁ śrī divya śiśuvyāsa stotraṁ saṁpūrṇaṁ ।।