Sri Mahalasa Kavacham

।। अथ महालसा कवचम् ।। ।।ब्रह्मोवाच।। भगवनसर्वधर्मज्ञ सर्वागमविशारद ।कवचं देवतायस्तु कृपया कथय प्रभो ।।१।। || atha mahAlasA kavacham || ||brahmovAcha|| bhagavanasarvadharmaj~na sarvAgamavishArada |kavachaM devatAyastu kRRipayA kathaya prabho ||1|| शृणु देव महाप्राज्ञ सर्वशास्त्र विशारद ।कवचं महालसा देव्या महासिद्धिकरं परम् ।।२।। shRRiNu deva mahAprAj~na sarvashAstra vishArada | kavachaM mahAlasA devyA mahAsiddhikaraM param ||2|| मोहिनी मे शिरः पातु … Read more

Sri Mahalasa Ashtottar Shatnamavali

Ashta means number 8 and Shata means 100 in Sanskrit numbering system. So the Mahalasa Ashtottara Shatanamavali literally presents the 108 names of Devi Mahalasa. अस्य श्री महालसाष्टात्तर शतनामस्तोत्रमंत्रस्य बर्म्हा ऋषि: । अनुष्टुप्च्छन्द: । क्लीं बीजं । ह्रीं शक्ति: सर्वज्ञासर्वशक्तिश्चेति कीलकम् । श्री महालसा नारायणी प्रीत्यर्थे अष्टोत्तर शतनामभि: तुलसीदल समर्पणे विनियोग: । अरूणामति पीतवाससाम् धृतकार्तस्वरचारूभूषणाम् । … Read more

Sri Mahalasa Argala Stotra

।।देवा उूचुः।। जय मड.गलरूपे त्वं जय त्वं भक्तवत्सले ।जय सौन्दर्यनिलये जय कारुण्यवारिधे ।।१।। ।।devA uUchuH।। jaya maDa.galarUpe tvaM jaya tvaM bhaktavatsale |jaya saundaryanilaye jaya kAruNyavAridhe ||1|| महालये भोः करूणालये मां त्वं त्राहि दीनार्तिहरे प्रपन्नम् । त्वत्पादपद्मावनतोत्तमाड.गः प्रसीद च त्वं वरदे शरण्ये ।।२।। mahAlaye bhoH karUNAlaye mAM tvaM trAhi dInArtihare prapannam |tvatpAdapadmAvanatottamADa.gaH prasIda cha tvaM varade … Read more

Sri Mahalasa Aarti

जय देवी जय देवी। जय महालसाआरती ओवालीतो चुकवी भववळसा ।।जयदेवी जयदेवी ।।धृ।। jaya devī jaya devī। jaya mahālasāāratī ovālīto cukavī bhavavaḻasā ।।jayadevī jayadevī ।।dhṛ।। नित्यस्वरूपाते वंदे त्रिजगातेमहिमा तुझा न कले विधिही अनुगातेशिवकारणि आवारसी इच्छा सांगातेशिवध्याना सन्मुद्रा पावे भंगातेजयदेवी जयदेवी ।।१।। nityasvarūpāte vaṃde trijagātemahimā tujhā na kale vidhihī anugāteśivakāraṇi āvārasī icchā sāṃgāteśivadhyānā sanmudrā pāve bhaṃgātejayadevī jayadevī … Read more