Sri Mahalasa Manaspuja

।।श्री गणेशाय नम:।।
।।अथ श्री महालसा मानसपूजा।।

ॐ सदाशिवमनस्तोषकारकं विघ्नहारकम् ।
तारकं भक्तवृंदानां वंदे तुंदिलमुन्मह: ।।१।।

कल्पादौ मथित: सुरासुरगणै: तेषां मनस्तुष्टये ।
जात: सोऽपि महालसा विभुरसौ नारायणस्याप्लुति: ।।
यन्नाभौ कमलोद्भव: खगपतिर्बाहोर्विभूषा मणि: ।
यच्छैय्या भुजगाधिप: सुरगणा दासानुदासानुगा: ।।२।।

लक्ष्मीर्यत्परिचारिका मनसिज: पुत्रेति लावण्यभू: ।
सर्वैश्वर्यमिति त्वदीयमथ चेत्केनार्चनं स्यात्तव ।।
देवि त्वद्भजनं करोमि न करोम्येवं विधे संशये ।
सर्व वस्तु यदस्ति तत्र भवतीं द्रष्टवैव मोहं गत: ।।३।।

नो कुर्यामथ चेदशेषभजनं शास्त्रांतरे दर्शितम् ।
तत्सर्वं विकलं भविष्यति मुदा सेव्यस्य सेवा विधि: ।।
तस्मादत्र च सेव्यसेवकविधे: संपादितुं सांगताम् ।
कार्यं पूजनमेव सर्वविभवैर्बाह्यैस्तु युक्तं न हि ।।४।।

तस्मान्मनसो मलापह्रतये तत्कल्पितै: सर्वथा ।
पूजां ते करवाण्यहं कतिपयैर्ध्यानादि भावैर्मुदा ।।५।।

ध्यायेदिंदुमुखीं सुपीतवसनां जांबूनदालंकृताम् ।
सद्वंदारूसुरेद्रवंदितपदां तारूण्यहेलोज्वलाम् ।।
भास्वत्कोटिसमानकांतिनिवहां स्वर्भानुहंत्रीं करै: ।
निस्त्रिंशामलशूलभाजनशिरां स्युद्बिभ्रतीं मोहिनीम् ।।६।।

मातर्मानसमंदिरेति विमले ज्ञानाग्निदीपांकुरे ।
प्रागल्भ्येन विधूतमोहतिमिरे त्वद्भक्तिकुड्याश्रये ।।
विज्ञानामृतपूर्णभावकलशे चित्तोरणालंकृते ।
पूजा स्वीकरणाय ते भगवतीमावाहयाम्यादरात् ।।७।।

आचार्यार्पितपीठिकासुघटितं त्वद्भावभद्रासनम् ।
बोधोद्यं नवभक्तिरत्नखचितं चैतन्यचामीकरम् ।।
पारंपर्यसमुद्भवज्जनकृपा सोपानपाल्यान्वितम् ।
प्रीत्या स्वीकुरू देवि पूजनविधौ मच्चितगेहांतरे ।।८।।

गोलोमी सरसीरूहान्वितलसद्विष्णुप्रिया सम्मिलत् ।
पुष्पौघाविलचारूशीतलजलै: सौवर्णकुम्भेस्थितै: ।।
त्वत्पादाब्जयुगे समर्पितमिदं मच्चेतसा कल्पितम् ।
पाद्यं स्वीकुरु संततं मयि कृपावेशाज्जगन्मात्रिके ।।९।।

गंधै: पुष्पयवैस्सुगंधिकुसुमैस्सिद्धार्थदूर्वान्वितै: ।
रत्नाद्यैरथ कुंकुमाक्षततिलैर्जुष्टै: कुशाग्रैंकितै: ।।
नानागंधसुवासितैस्सुविमलैस्स्वर्णाघ्य्रपात्रे स्थितै: ।
अर्घ्यं ते परिकल्पयामि सलिलैस्संग्रह्यतामम्बिके ।।१०।।

उत्फुल्लामलमंबुजप्रतिनिभे भक्त्यार्पितैस्स्त्वकरे ।
जातीपत्रफलाढ्यदेवकुसुमै: कंकालचूर्णान्वितै: ।।
स्वादु स्वादु विनिर्जितामृतरस्सैस्स्वच्छस्सुशीलैर्जलै: ।
त्रि: पीत्वाचमनं कुरूष्व मनसा भावेन संभावितम् ।।११।।

गोक्षीरैर्दधिभिरर्घृतैर्मधुसितासारैस्सुसंस्नापितम् ।
स्वांगं ते परितो विधाय सलिलैर्गंगादि तीर्थोद्भवै: ।।
एलोशीरसुगंधिपुष्पकलितैर्माणिक्यमुक्ताफलै: ।
स्वर्णकीर्णजलैस्समंत्रनिनदं स्नानं त्वमंगीकुरू ।।१२।।

उद्यद्बिंद्युदमंदभाविलसितं दिव्यं सुपीतांबरम् ।
देवि त्वत्परिधेहि रत्नखचितं कार्पासकं तत्सरम् ।।
तप्तसुवर्णकान्तिनिवहं रम्योत्तरीयं च तत्।
प्रावाराय महालसे मयि कृपा रागादिदं स्वीकुरु ।।१३।।

धम्मिल्लेलि कुलाकुले परिमलस्निग्धेति नीलालके ।
सौवर्णे: कुसुमैरलंकृतिमहं कुर्वे मनस्तोषिणीम् ।।
भाले मौक्तिकराजतिलकं हस्तेषु सत्कंकणान् ।
यं सालंकृतकारिभूषणगणं सत्किंकिंणीपादयो: ।।१४।।

ताटंकद्वितयं तवश्रुतियुगे नासापुटे मौक्तिकम् ।
वक्षोजद्वितयांतरेति विमलां नक्षत्रमालां गले ।।
नानालंकरणानि रत्नसहितानादाय हारांस्तथा ।
मंजीरे पदयोस्सुरत्नखचितां कांचीकटौ विन्यसे ।।१५।।

सिंधूरं तव केशवेशसरणौ नीलांजनं नेत्रयो: ।
वक्तरे कांचनिकासु चूर्णममलं गोसर्पिषा लोडितम् ।।
भाले कुंकुमपंकमांघ्रियुगले लक्तं सुरक्तांकितम् ।
भक्त्या त्वत्कुचयुग्मके मृगमदामोदं मुदा भावये ।।१६।।

मातर्भालतलेर्धचंद्रविमले काश्मीरकस्तूरिका ।
कर्पूरांकितरोचनादिसहितैरिष्टेष्टगंधांकितै: ।।
श्रीखंडागरूभिर्विधाय तिलकम् रक्ताक्षतैर्भूषितम् ।
वक्षोजोपरियक्षकर्दमरसं लिंपामि चांगेषु ते ।।१७।।

मन्दारामलकुंदजातिकमलैश्शवेतांबुजे: कोमलै: ।
कल्हारै: करवीरकेतकदलै: पुष्पै: कदम्बोद्भवै: ।।
जातीभिश्शतपत्रचंपकुसुमै: प्रीतैस्तथा केतवै: ।
अम्बत्वामहमादरेण महता रक्तोत्पलै: पूजने ।।१८।।

भृंगाद्येर्बकुलैर्जपादिकुसुमैस्सत्कांचनादुद्भवै: ।
नव्याशोकभवैसुनीलजलजैस्सत्पारिजातादिभि: ।।
नानावन्यालतासुगंधिसुमनास्तोमैर्मन्तोषिभि: ।
त्वां मंत्राक्षरपाठत: प्रतिपदं संपूजयाम्यंजसा ।।१९।।

श्रीवासाश्रितजातुषै: परिमलै: कर्पूरचूर्णाविलै: ।
रम्यैश्चापि सिताभ्रकांतिसद्रशैर्नूनैस्सितामोक्षितै: ।।
गोसर्पि: परिलोडितैरगरूभिश्श्रीखंडयुग्गुग्गुल ।
प्राग्यैर्धूपमहं ददामि मनसा ते घ्राणसंतर्पणे ।।२०।।

भक्तिस्नेहविवर्धितं स्वमनसश्चिच्छक्तिसंदीपितम् ।
स्पूर्जत्सर्वगुणाख्यशुद्ध्धसहया सद्भावयात्रास्तथा ।।
उद्यद्भास्वदमंददीधितियुतं स्वात्मप्रकाशोज्वलम् ।
स्वान्तध्वांतविनाशनेति चतुरं दीप ददाम्यंबिके ।।२१।।

शाल्यन्नं सघृतं पयोदधियुतं षड्भीरसैरन्वितम् ।
गोधूमोद्भवमंडकादिविविधैर्भक्षैरशेषैवृतम् ।।
नानाजातिरसायनैरतिरसैरैलादिगंधांकितै: ।
लेह्यैश्चातिरूचिप्रदै कतिपयैर्नवेद्यमंगीकुरु ।।२२।।

सूपापूपसुजातमाषवटकैस्स्निग्धैर्दधिक्वाथकै: ।
शुंठीबाह्लिकसत्कणाविललसन्मारीचखंडान्वितै: ।।
शुक्लै: पर्यटफेणिकासुवटिकाराम्योपदंशादिभि: ।
गोधूमोद्भवसेविकादिभिरहं त्वां भोजये शांभवि ।।२३।।

गोदुग्धं दधिखंडमाध्विलसितं रंभासु पक्वै: फलै: ।
स्वादु स्वादु रसायनं चित्तसुधासारं करंभान्वितै: ।।
एलाबाल्हिकजीरकान्वितनिशाकुस्तुम्बरीसंस्कृतै: ।
शाकैस्साकमिमं मनोविरचितं नैवेद्यमंगीकुरु ।।२४।।

प्राक्षल्योष्णजलै: करावतमुखं कर्पूरयुक्कुंकुमै: ।
नानागंधसुगंधिचंदनरसैर्हस्तौ समुद्वर्तय ।।
एलोचीरकचंद्रवासिविमलं वस्त्रेण पूतं जलम् ।
दीप्तस्वर्ण विनिर्मितेति रुचिरे पात्रे स्थितं पियताम् ।।२५।।

सुस्वादाम्रविचूर्णजालविलसज्जम्बीरकोशातकम् ।
बीजापूरकपित्थदाडिमफलं सन्नारिकेलान्वितम् ।।
द्राक्षाक्षोटककर्कटीमधुरसाखर्जूरंभाफलम् ।
देवि त्वत्पुरतोऽर्पयामि जनुषस्साफल्यमापादितुम् ।।२६।।

एलाजातिफलैर्लवंगसहितै: कंकोलचूर्णान्वितै: ।
कर्पूराविलचारूपूगशक्लैस्सद्गंधवत्स्वादिमै: ।।
दीप्तस्वर्णसुवर्णपर्णनिवहैस्तांबूलिकासंभवै: ।
मातर्मौक्तिचूर्णसंयुतमिदं तांबूलमंगीकुरू ।।२७।।

मुक्तोथैर्विविधैस्सुवर्णकुसुमैस्त्वामर्चयित्वादरात् ।
त्रैलोक्ये कमनीयतामुपगतैस्संतर्प्य वस्त्रैरलम् ।।
मुक्ताभि: कलितां सुरक्तविमलां सौवर्णवृष्टिं मुदा ।
मातस्त्वत्पुरतौऽर्पयामि मनसा संभावितां दक्षिणाम् ।।२८।।

सौवर्णे नवरत्नजातिखचिते पात्रे निधयोज्वलान् ।
दीपान् दीर्घतरांधकारभिदुरान् बालार्कबिंबाकृतीन् ।।
गव्यस्नेहविवर्धितांस्त्वपदे नीराजयाम्यादरात् ।
मच्चेत: परिकल्पितान्मयि कृपावेशाद्गृहणांबिके ।।२९।।

त्वत्पादाब्जयुगे सरोजनिकरैस्संपूजयित्वादरात् ।
त्वत्कंठे कनकारविंदरचितां मालां निवेष्यामलाम् ।।
मंत्रान्वैदिकतांत्रिकादिविरलान्योच्छारयन्नंजसा ।
रत्नोघै: परिकल्पयामि शिरसि पुष्पांजलिम् ।। ३०।।

यां कर्तुं कृतानिश्चयस्य सहसा दारिद्र्यदु:खप्रदा: ।
पापौघा: सकला: प्रयान्ति विलयं जन्मान्तरोपार्जिता: ।।
कर्तुर्या च पदे पदे वितरति श्रेयाश्वमेधोद्भवम् ।
तां सर्वार्थकरीं प्रदक्षिणगतिं कुर्वे त्वदीयांतिके ।।३१।।

यद्रूपे श्रुतय: पदं न दधिरे वक्तुं कथं तत्क्षमम् ।
याद्रूपेण चराचरं जगदिदं व्याप्तं सबाह्यांतरम् ।।
यद्रूपेण सदाशिवोऽपि भगवान सम्मोहितं किं परे ।
यद्रूप: पुरुषोत्तमस्समभवत्तस्यै भवत्यै नम: ।।३२।।

स्तोतुं वा चतुराननो न चतुरशेषोऽप्यशेषैर्मुखै: ।
वक्तुं त्वत्पुरुषं गुरूर्न हि गुरुर्ध्यातुं मुनीनां गणा: ।।
गातुं नारदतुंबुरप्रभृत्यो द्रष्टुं सुरेद्रोऽप्यसन् ।
एतेष्वन्यतमं विधातुमखिलं शक्त: कथं मादृशा: ।।३३ ।।

श्रोत्रं मे श्रवणत्वदीयगुणसंघातस्य जिव्हा स्तुतीं ।
हस्तौ त्वत्परिपूजने पदयुगं त्वत्तीर्थयात्राविधौ ।।
नेत्रे त्वन्मुखदर्शने नतिविधौ मूर्धापि नो ध्यानतो ।
शुध्धांत: करणं तचतुर्विधमिदंभूयादिदं प्रार्थये ।।३४।।

एषा भक्तिभरेण या विरचिता पूजा मन: कल्पिता ।
तां सेवीकृत्, महालसे मम मनोभावं विशुद्धं कुरु ।।
यन्यूनं तव नाम संस्मरणतस्संपूर्णतामेतु तत् ।
सानंदं मम मानसे निवसतां प्रीत्या जगन्मोहिनि ।।३५।।

।।श्री महालसार्पणमस्तु ।।

।।śrī gaṇeśāya nama:।।
।।atha śrī mahālasā mānasapūjā।।

oṁ sadāśivamanastoṣakārakaṁ vighnahārakam ।
tārakaṁ bhaktavr̥ṁdānāṁ vaṁde tuṁdilamunmaha: ।।1।।

kalpādau mathita: surāsuragaṇai: teṣāṁ manastuṣṭaye ।
jāta: so'pi mahālasā vibhurasau nārāyaṇasyāpluti: ।।
yannābhau kamalodbhava: khagapatirbāhorvibhūṣā maṇi: ।
yacchaiyyā bhujagādhipa: suragaṇā dāsānudāsānugā: ।।2।।

lakṣmīryatparicārikā manasija: putreti lāvaṇyabhū: ।
sarvaiśvaryamiti tvadīyamatha cetkenārcanaṁ syāttava ।।
devi tvadbhajanaṁ karomi na karomyevaṁ vidhe saṁśaye ।
sarva vastu yadasti tatra bhavatīṁ draṣṭavaiva mohaṁ gata: ।।3।।

no kuryāmatha cedaśeṣabhajanaṁ śāstrāṁtare darśitam ।
tatsarvaṁ vikalaṁ bhaviṣyati mudā sevyasya sevā vidhi: ।।
tasmādatra ca sevyasevakavidhe: saṁpādituṁ sāṁgatām ।
kāryaṁ pūjanameva sarvavibhavairbāhyaistu yuktaṁ na hi ।।4।।

tasmānmanaso malāpahrataye tatkalpitai: sarvathā ।
pūjāṁ te karavāṇyahaṁ katipayairdhyānādi bhāvairmudā ।।5।।

dhyāyediṁdumukhīṁ supītavasanāṁ jāṁbūnadālaṁkr̥tām ।
sadvaṁdārūsuredravaṁditapadāṁ tārūṇyahelojvalām ।।
bhāsvatkoṭisamānakāṁtinivahāṁ svarbhānuhaṁtrīṁ karai: ।
nistriṁśāmalaśūlabhājanaśirāṁ syudbibhratīṁ mohinīm ।।6।।

mātarmānasamaṁdireti vimale jñānāgnidīpāṁkure ।
prāgalbhyena vidhūtamohatimire tvadbhaktikuḍyāśraye ।।
vijñānāmr̥tapūrṇabhāvakalaśe cittoraṇālaṁkr̥te ।
pūjā svīkaraṇāya te bhagavatīmāvāhayāmyādarāt ।।7।।

ācāryārpitapīṭhikāsughaṭitaṁ tvadbhāvabhadrāsanam ।
bodhodyaṁ navabhaktiratnakhacitaṁ caitanyacāmīkaram ।।
pāraṁparyasamudbhavajjanakr̥pā sopānapālyānvitam ।
prītyā svīkurū devi pūjanavidhau maccitagehāṁtare ।।8।।

golomī sarasīrūhānvitalasadviṣṇupriyā sammilat ।
puṣpaughāvilacārūśītalajalai: sauvarṇakumbhesthitai: ।।
tvatpādābjayuge samarpitamidaṁ maccetasā kalpitam ।
pādyaṁ svīkuru saṁtataṁ mayi kr̥pāveśājjaganmātrike ।।9।।

gaṁdhai: puṣpayavaissugaṁdhikusumaissiddhārthadūrvānvitai: ।
ratnādyairatha kuṁkumākṣatatilairjuṣṭai: kuśāgraiṁkitai: ।।
nānāgaṁdhasuvāsitaissuvimalaissvarṇāghyrapātre sthitai: ।
arghyaṁ te parikalpayāmi salilaissaṁgrahyatāmambike ।।10।।

utphullāmalamaṁbujapratinibhe bhaktyārpitaisstvakare ।
jātīpatraphalāḍhyadevakusumai: kaṁkālacūrṇānvitai: ।।
svādu svādu vinirjitāmr̥tarassaissvacchassuśīlairjalai: ।
tri: pītvācamanaṁ kurūṣva manasā bhāvena saṁbhāvitam ।।11।।

gokṣīrairdadhibhirarghr̥tairmadhusitāsāraissusaṁsnāpitam ।
svāṁgaṁ te parito vidhāya salilairgaṁgādi tīrthodbhavai: ।।
elośīrasugaṁdhipuṣpakalitairmāṇikyamuktāphalai: ।
svarṇakīrṇajalaissamaṁtraninadaṁ snānaṁ tvamaṁgīkurū ।।12।।

udyadbiṁdyudamaṁdabhāvilasitaṁ divyaṁ supītāṁbaram ।
devi tvatparidhehi ratnakhacitaṁ kārpāsakaṁ tatsaram ।।
taptasuvarṇakāntinivahaṁ ramyottarīyaṁ ca tat।
prāvārāya mahālase mayi kr̥pā rāgādidaṁ svīkuru ।।13।।

dhammilleli kulākule parimalasnigdheti nīlālake ।
sauvarṇe: kusumairalaṁkr̥timahaṁ kurve manastoṣiṇīm ।।
bhāle mauktikarājatilakaṁ hasteṣu satkaṁkaṇān ।
yaṁ sālaṁkr̥takāribhūṣaṇagaṇaṁ satkiṁkiṁṇīpādayo: ।।14।।

tāṭaṁkadvitayaṁ tavaśrutiyuge nāsāpuṭe mauktikam ।
vakṣojadvitayāṁtareti vimalāṁ nakṣatramālāṁ gale ।।
nānālaṁkaraṇāni ratnasahitānādāya hārāṁstathā ।
maṁjīre padayossuratnakhacitāṁ kāṁcīkaṭau vinyase ।।15।।

siṁdhūraṁ tava keśaveśasaraṇau nīlāṁjanaṁ netrayo: ।
vaktare kāṁcanikāsu cūrṇamamalaṁ gosarpiṣā loḍitam ।।
bhāle kuṁkumapaṁkamāṁghriyugale laktaṁ suraktāṁkitam ।
bhaktyā tvatkucayugmake mr̥gamadāmodaṁ mudā bhāvaye ।।16।।

mātarbhālatalerdhacaṁdravimale kāśmīrakastūrikā ।
karpūrāṁkitarocanādisahitairiṣṭeṣṭagaṁdhāṁkitai: ।।
śrīkhaṁḍāgarūbhirvidhāya tilakam raktākṣatairbhūṣitam ।
vakṣojopariyakṣakardamarasaṁ liṁpāmi cāṁgeṣu te ।।17।।

mandārāmalakuṁdajātikamalaiśśavetāṁbuje: komalai: ।
kalhārai: karavīraketakadalai: puṣpai: kadambodbhavai: ।।
jātībhiśśatapatracaṁpakusumai: prītaistathā ketavai: ।
ambatvāmahamādareṇa mahatā raktotpalai: pūjane ।।18।।

bhr̥ṁgādyerbakulairjapādikusumaissatkāṁcanādudbhavai: ।
navyāśokabhavaisunīlajalajaissatpārijātādibhi: ।।
nānāvanyālatāsugaṁdhisumanāstomairmantoṣibhi: ।
tvāṁ maṁtrākṣarapāṭhata: pratipadaṁ saṁpūjayāmyaṁjasā ।।19।।

śrīvāsāśritajātuṣai: parimalai: karpūracūrṇāvilai: ।
ramyaiścāpi sitābhrakāṁtisadraśairnūnaissitāmokṣitai: ।।
gosarpi: pariloḍitairagarūbhiśśrīkhaṁḍayugguggula ।
prāgyairdhūpamahaṁ dadāmi manasā te ghrāṇasaṁtarpaṇe ।।20।।

bhaktisnehavivardhitaṁ svamanasaścicchaktisaṁdīpitam ।
spūrjatsarvaguṇākhyaśuddhdhasahayā sadbhāvayātrāstathā ।।
udyadbhāsvadamaṁdadīdhitiyutaṁ svātmaprakāśojvalam ।
svāntadhvāṁtavināśaneti caturaṁ dīpa dadāmyaṁbike ।।21।।

śālyannaṁ saghr̥taṁ payodadhiyutaṁ ṣaḍbhīrasairanvitam ।
godhūmodbhavamaṁḍakādivividhairbhakṣairaśeṣaivr̥tam ।।
nānājātirasāyanairatirasairailādigaṁdhāṁkitai: ।
lehyaiścātirūcipradai katipayairnavedyamaṁgīkuru ।।22।।

sūpāpūpasujātamāṣavaṭakaissnigdhairdadhikvāthakai: ।
śuṁṭhībāhlikasatkaṇāvilalasanmārīcakhaṁḍānvitai: ।।
śuklai: paryaṭapheṇikāsuvaṭikārāmyopadaṁśādibhi: ।
godhūmodbhavasevikādibhirahaṁ tvāṁ bhojaye śāṁbhavi ।।23।।

godugdhaṁ dadhikhaṁḍamādhvilasitaṁ raṁbhāsu pakvai: phalai: ।
svādu svādu rasāyanaṁ cittasudhāsāraṁ karaṁbhānvitai: ।।
elābālhikajīrakānvitaniśākustumbarīsaṁskr̥tai: ।
śākaissākamimaṁ manoviracitaṁ naivedyamaṁgīkuru ।।24।।

prākṣalyoṣṇajalai: karāvatamukhaṁ karpūrayukkuṁkumai: ।
nānāgaṁdhasugaṁdhicaṁdanarasairhastau samudvartaya ।।
elocīrakacaṁdravāsivimalaṁ vastreṇa pūtaṁ jalam ।
dīptasvarṇa vinirmiteti rucire pātre sthitaṁ piyatām ।।25।।

susvādāmravicūrṇajālavilasajjambīrakośātakam ।
bījāpūrakapitthadāḍimaphalaṁ sannārikelānvitam ।।
drākṣākṣoṭakakarkaṭīmadhurasākharjūraṁbhāphalam ।
devi tvatpurato'rpayāmi januṣassāphalyamāpāditum ।।26।।

elājātiphalairlavaṁgasahitai: kaṁkolacūrṇānvitai: ।
karpūrāvilacārūpūgaśaklaissadgaṁdhavatsvādimai: ।।
dīptasvarṇasuvarṇaparṇanivahaistāṁbūlikāsaṁbhavai: ।
mātarmaukticūrṇasaṁyutamidaṁ tāṁbūlamaṁgīkurū ।।27।।

muktothairvividhaissuvarṇakusumaistvāmarcayitvādarāt ।
trailokye kamanīyatāmupagataissaṁtarpya vastrairalam ।।
muktābhi: kalitāṁ suraktavimalāṁ sauvarṇavr̥ṣṭiṁ mudā ।
mātastvatpuratau'rpayāmi manasā saṁbhāvitāṁ dakṣiṇām ।।28।।

sauvarṇe navaratnajātikhacite pātre nidhayojvalān ।
dīpān dīrghatarāṁdhakārabhidurān bālārkabiṁbākr̥tīn ।।
gavyasnehavivardhitāṁstvapade nīrājayāmyādarāt ।
macceta: parikalpitānmayi kr̥pāveśādgr̥haṇāṁbike ।।29।।

tvatpādābjayuge sarojanikaraissaṁpūjayitvādarāt ।
tvatkaṁṭhe kanakāraviṁdaracitāṁ mālāṁ niveṣyāmalām ।।
maṁtrānvaidikatāṁtrikādiviralānyocchārayannaṁjasā ।
ratnoghai: parikalpayāmi śirasi puṣpāṁjalim ।। 30।।

yāṁ kartuṁ kr̥tāniścayasya sahasā dāridryadu:khapradā: ।
pāpaughā: sakalā: prayānti vilayaṁ janmāntaropārjitā: ।।
karturyā ca pade pade vitarati śreyāśvamedhodbhavam ।
tāṁ sarvārthakarīṁ pradakṣiṇagatiṁ kurve tvadīyāṁtike ।।31।।

yadrūpe śrutaya: padaṁ na dadhire vaktuṁ kathaṁ tatkṣamam ।
yādrūpeṇa carācaraṁ jagadidaṁ vyāptaṁ sabāhyāṁtaram ।।
yadrūpeṇa sadāśivo'pi bhagavāna sammohitaṁ kiṁ pare ।
yadrūpa: puruṣottamassamabhavattasyai bhavatyai nama: ।।32।।

stotuṁ vā caturānano na caturaśeṣo'pyaśeṣairmukhai: ।
vaktuṁ tvatpuruṣaṁ gurūrna hi gururdhyātuṁ munīnāṁ gaṇā: ।।
gātuṁ nāradatuṁburaprabhr̥tyo draṣṭuṁ suredro'pyasan ।
eteṣvanyatamaṁ vidhātumakhilaṁ śakta: kathaṁ mādr̥śā: ।।33 ।।

śrotraṁ me śravaṇatvadīyaguṇasaṁghātasya jivhā stutīṁ ।
hastau tvatparipūjane padayugaṁ tvattīrthayātrāvidhau ।।
netre tvanmukhadarśane natividhau mūrdhāpi no dhyānato ।
śudhdhāṁta: karaṇaṁ tacaturvidhamidaṁbhūyādidaṁ prārthaye ।।34।।

eṣā bhaktibhareṇa yā viracitā pūjā mana: kalpitā ।
tāṁ sevīkr̥t, mahālase mama manobhāvaṁ viśuddhaṁ kuru ।।
yanyūnaṁ tava nāma saṁsmaraṇatassaṁpūrṇatāmetu tat ।
sānaṁdaṁ mama mānase nivasatāṁ prītyā jaganmohini ।।35।।

।।śrī mahālasārpaṇamastu ।।