Narayani stuti

These shlokas are from the Eleventh Chapter called ‘Hymn to Narayani’ of Devi-mahatmya in Markendeyapurana during the period of Savarni, the Manu

।।नारायणी स्तुति ।।

अथ ध्यानम्ः

ऊँ बालरविद्युतिमिंदुकिरीटां
तुंगकुचां नयनत्रययुक्तां ।
स्मेरमुखीं वरदांकुश पाशाभीतिकरां
प्रभजे भुवनेशीं ।।१।।

।nārāyaṇī stuti ।।

atha dhyānamḥ

ūm̐ bālaravidyutimiṁdukirīṭāṁ
tuṁgakucāṁ nayanatrayayuktāṁ ।
smeramukhīṁ varadāṁkuśa pāśābhītikarāṁ
prabhaje bhuvaneśīṁ ।।

देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरि देवि चराचरास्य ।।२।।

devi prapannārtihare prasīda
prasīda mātarjagatokhilasya ।
prasīda viśveśvari pāhi viśvaṁ
tvamīśvari devi carācarāsya ।।

आधारभूत जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि ।
अपांस्वरूप स्थितया त्वयैतद्
आप्यायते कृत्स्नमलंघ् यवीर्य ।।३।।

ādhārabhūta jagatastvamekā
mahīsvarūpeṇa yataḥ sthitāsi ।
apāṁsvarūpa sthitayā tvayaitad
āpyāyate kr̥tsnamalaṁgh yavīrya ।।

त्वं वैष्णवी शक्तिरनंतवीर्या
विश्वस्य बीजं परमासि माया ।
संमोहितं देवि समस्तमेतत्
त्वं वै प्रसन्ना भुवि मुक्ति हेतुः ।।४।।

tvaṁ vaiṣṇavī śaktiranaṁtavīryā
viśvasya bījaṁ paramāsi māyā ।
saṁmohitaṁ devi samastametat
tvaṁ vai prasannā bhuvi mukti hetuḥ ।।

विद्याः समस्तास्तव देवि भेदाः
स्त्रियः समस्ताः सकला जगत्सु ।
त्वयैकया पूरितमंबयैतत्
का ते स्तुति स्तव्यपरा परोक्तिः।।५।।

vidyāḥ samastāstava devi bhedāḥ
striyaḥ samastāḥ sakalā jagatsu ।
tvayaikayā pūritamaṁbayaitat
kā te stuti stavyaparā paroktiḥ।।

सर्वभूता यदा देवि भुक्ति मुक्ति प्रदायिनी ।
त्वं स्तुता स्तुतये का वा भवंतु परमोक्तयः ।।६।।

sarvabhūtā yadā devi bhukti mukti pradāyinī ।
tvaṁ stutā stutaye kā vā bhavaṁtu paramoktayaḥ ।।

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।
स्वर्गापवर्गदे देवि नारायणि नमोस्तुते ।।७।।

sarvasya buddhirūpeṇa janasya hr̥di saṁsthite ।
svargāpavargade devi nārāyaṇi namostute ।।

कलाकाष्ठादिरूपेण परिणाम प्रदायिनि ।
विश्वस्योपरतौ शक्ते नारायणि नमोस्तुते ।।८।।

kalākāṣṭhādirūpeṇa pariṇāma pradāyini ।
viśvasyoparatau śakte nārāyaṇi namostute ।।

सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरी नारायणि नमोस्तुते ।।९।।

sarvamaṁgalamāṁgalye śive sarvārthasādhike ।
śaraṇye tryaṁbake gaurī nārāyaṇi namostute ।।

सृष्टिस्थिति विनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोस्तुते ।।१०।।

sr̥ṣṭisthiti vināśānāṁ śaktibhūte sanātani ।
guṇāśraye guṇamaye nārāyaṇi namostute ।।

शरणागतदीनार्त परित्राण परायणे ।
सर्वस्यार्ति हरे देवि नारायणि नमोस्तुते ।।११।।

śaraṇāgatadīnārta paritrāṇa parāyaṇe ।
sarvasyārti hare devi nārāyaṇi namostute ।।

हंसयुक्त विमानस्थे ब्रह्माणी रूप धारिणी ।
कौशांभः क्षरिके देवि नारायणि नमोस्तुते ।।१२।।

haṁsayukta vimānasthe brahmāṇī rūpa dhāriṇī ।
kauśāṁbhaḥ kṣarike devi nārāyaṇi namostute ।।

मयूर कुक्कुटवृते महाशक्ति धरेनघे।
कौमारी रूप संस्थाने नारायणि नमोस्तुते ।।१३।।

mayūra kukkuṭavr̥te mahāśakti dharenaghe।
kaumārī rūpa saṁsthāne nārāyaṇi namostute ।।

शंख चक्र गदा शांर्ग गृहीत परमायुधे।
प्रसीद वैष्णवीरूपे नारायणि नमोस्तुते ।।१४।।

śaṁkha cakra gadā śāṁrga gr̥hīta paramāyudhe।
prasīda vaiṣṇavīrūpe nārāyaṇi namostute ।।

गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुंधरे ।
वराहरूपिणी शिवे नारायणि नमोस्तुते ।।१५।।

gr̥hītogramahācakre daṁṣṭroddhr̥tavasuṁdhare ।
varāharūpiṇī śive nārāyaṇi namostute ।।

नृसिंहरूपेणोग्नेण हन्तुं  दैत्यान् कृतोद्यमे ।
त्रैलोक्यत्राण सहिते नारायणि नमोस्तुते ।।१६।।

nr̥siṁharūpeṇogneṇa hantuṁ  daityān kr̥todyame ।
trailokyatrāṇa sahite nārāyaṇi namostute ।।

किरीटिनि महावज्रे सहस्त्रनयनो्वले ।
वृत्रप्राणहरे चैन्द्रि नारायणि नमोस्तुते ।।१७।।

kirīṭini mahāvajre sahastranayanovale ।
vr̥traprāṇahare caindri nārāyaṇi namostute ।।

शिवदूती स्वरूपेण हत दैत्य महाबले ।
घोररूपे महारावे नारायणि नमोस्तुते ।।१८।।

śivadūtī svarūpeṇa hata daitya mahābale ।
ghorarūpe mahārāve nārāyaṇi namostute ।।

दंष्ट्रकराल वदने शिरोमाला विभूषणे ।
चामुण्डे मुण्डमथने नारायणि नमोस्तुते ।।१९।।

daṁṣṭrakarāla vadane śiromālā vibhūṣaṇe ।
cāmuṇḍe muṇḍamathane nārāyaṇi namostute ।।

लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टिस्वधे ध्रुवे ।
महारात्रि महामाये नारायणि नमोस्तुते ।।२०।।

lakṣmi lajje mahāvidye śraddhe puṣṭisvadhe dhruve ।
mahārātri mahāmāye nārāyaṇi namostute ।।

मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।
नियते त्वं प्रसीदेशे नारायणि नमोस्तुते ।।२१।।

medhe sarasvati vare bhūti bābhravi tāmasi ।
niyate tvaṁ prasīdeśe nārāyaṇi namostute ।।

सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे नारायणि नमोस्तुते ।।२२।।

sarvasvarūpe sarveśe sarvaśakti samanvite ।
bhayebhyastrāhi no devi durge nārāyaṇi namostute ।।

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।
पातु नः सर्वभूतेभ्यः कात्यायनि नमोस्तुते ।।२३।।

etatte vadanaṁ saumyaṁ locanatrayabhūṣitam ।
pātu naḥ sarvabhūtebhyaḥ kātyāyani namostute ।।

ज्वाला करालमत्युग्रमशेषासुरसूदनम् ।
त्रिशूलं पातु नो भीत्र्भद्रकालि नमोस्तुते ।।२४।।

jvālā karālamatyugramaśeṣāsurasūdanam ।
triśūlaṁ pātu no bhītrbhadrakāli namostute ।।

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घंटा पातु नो देवि पापेभ्यो नः सुतानिव ।।२५।।

hinasti daityatejāṁsi svanenāpūrya yā jagat ।
sā ghaṁṭā pātu no devi pāpebhyo naḥ sutāniva ।।

असुरासृग्वसापंक चर्चितस्ते करोज्वलः ।
शुभाय खड्गो भवतु चंडिके त्वां नता वयम् ।।२६।।

asurāsr̥gvasāpaṁka carcitaste karojvalaḥ ।
śubhāya khaḍgo bhavatu caṁḍike tvāṁ natā vayam ।।

रोगान्शेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलान्भीष्टान् ।।२७।।

rogānśeṣānapahaṁsi tuṣṭā
ruṣṭā tu kāmān sakalānbhīṣṭān ।।

त्वामाश्रितानां न विपन्नराणां ।
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ।।२८।।

tvāmāśritānāṁ na vipannarāṇāṁ ।
tvāmāśritā hyāśrayatāṁ prayānti ।।

एतत्कृतं यत्कदनं त्वयाद्य
धर्मद्विषां देवि महासुराणाम् ।
रूपैरनेकैर्बहुधात्ममूर्तिम्
कृत्वाम्बिके तत् प्रकरोति कान्या ।।२९।।

etatkr̥taṁ yatkadanaṁ tvayādya
dharmadviṣāṁ devi mahāsurāṇām ।
rūpairanekairbahudhātmamūrtim
kr̥tvāmbike tat prakaroti kānyā ।।

विद्यासु शास्त्रेषु विवेकदीपेष्वाद्येषु वाक्येषु च का त्वदन्या ।
ममत्वगर्तेतिमहान्धकारे विभ्रामयस्येतदतीव विश्वम् ।।३०।।

vidyāsu śāstreṣu vivekadīpeṣvādyeṣu vākyeṣu ca kā tvadanyā ।
mamatvagartetimahāndhakāre vibhrāmayasyetadatīva viśvam ।।

रक्षांसि यत्रोग्नविषाश्च नागा
यत्रारयो दस्युबलानि यत्र ।
दावानलो यंत्र तथाब्धिमध्ये
तत्रस्थिता त्वं परिपासि विश्वम् ।।३१।।

rakṣāṁsi yatrognaviṣāśca nāgā
yatrārayo dasyubalāni yatra ।
dāvānalo yaṁtra tathābdhimadhye
tatrasthitā tvaṁ paripāsi viśvam ।।

विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीह विश्वम् ।
विश्वेशवन्द्या भवती भवन्ति
विश्वाश्रया ये त्वयि भक्तिनम्नाः ।।३२।।

viśveśvari tvaṁ paripāsi viśvaṁ
viśvātmikā dhārayasīha viśvam ।
viśveśavandyā bhavatī bhavanti
viśvāśrayā ye tvayi bhaktinamnāḥ ।।

देवि प्रसीद परिपालय नोरिभीतेर्नित्यं यथासुरवधादधुनैव सद्यः।
पापानि सर्वजगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान् ।।३३।।

devi prasīda paripālaya noribhīternityaṁ yathāsuravadhādadhunaiva sadyaḥ।
pāpāni sarvajagatāṁ praśamaṁ nayāśu
utpātapākajanitāṁśca mahopasargān ।।

प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ।।३४।।

praṇatānāṁ prasīda tvaṁ devi viśvārtihāriṇi ।
trailokyavāsināmīḍye lokānāṁ varadā bhava ।।34 ।।