Narayani stuti

These shlokas are from the Eleventh Chapter called ‘Hymn to Narayani’ of Devi-mahatmya in Markendeyapurana during the period of Savarni, the Manu ।।नारायणी स्तुति ।। अथ ध्यानम्ः ऊँ बालरविद्युतिमिंदुकिरीटांतुंगकुचां नयनत्रययुक्तां ।स्मेरमुखीं वरदांकुश पाशाभीतिकरांप्रभजे भुवनेशीं ।।१।। ।nārāyaṇī stuti ।। atha dhyānamḥ ūm̐ bālaravidyutimiṁdukirīṭāṁtuṁgakucāṁ nayanatrayayuktāṁ ।smeramukhīṁ varadāṁkuśa pāśābhītikarāṁprabhaje bhuvaneśīṁ ।। देवि प्रपन्नार्तिहरे प्रसीदप्रसीद मातर्जगतोखिलस्य ।प्रसीद विश्वेश्वरि पाहि … Read more