Sri Mahalasa Aarti

जय देवी जय देवी। जय महालसा
आरती ओवालीतो चुकवी भववळसा ।।
जयदेवी जयदेवी ।।धृ।।

jaya devī jaya devī। jaya mahālasā
āratī ovālīto cukavī bhavavaḻasā ।।
jayadevī jayadevī ।।dhṛ।।

नित्यस्वरूपाते वंदे त्रिजगाते
महिमा तुझा न कले विधिही अनुगाते
शिवकारणि आवारसी इच्छा सांगाते
शिवध्याना सन्मुद्रा पावे भंगाते
जयदेवी जयदेवी ।।१।।

nityasvarūpāte vaṃde trijagāte
mahimā tujhā na kale vidhihī anugāte
śivakāraṇi āvārasī icchā sāṃgāte
śivadhyānā sanmudrā pāve bhaṃgāte
jayadevī jayadevī ।।1।।

देवी दैत्यी सिंधू मथिता रनाते
विभाग होता झाला, द्वेष हा माते ।
संकट समयी धरिले मोहिनी रूपाते
निर्भय केले न लगता पात्याला पाते
जयदेवी जयदेवी ।।२।।

devī daityī siṃdhū mathitā ranāte
vibhāga hotā jhālā, dveṣa hā māte ।
saṃkaṭa samayī dharile mohinī rūpāte
nirbhaya kele na lagatā pātyālā pāte
jayadevī jayadevī ।।2।।

पाजुनि अमृत अमरां राहूते मारी
कीर्ती गातो जीची मुक्ती कामारि
अखंड उत्सव शिबिका स्वारी रविवारी
वर्णी पिता ज्याचा नाठे कामारी
जयदेवी जयदेवी ।।३।।

pājuni amṛta amarāṃ rāhūte mārī
kīrtī gāto jīcī muktī kāmāri
akhaṃḍa utsava śibikā svārī ravivārī
varṇī pitā jyācā nāṭhe kāmārī
jayadevī jayadevī ।।3।।