Shri Yadavendra Stuti

श्री श्रीमद् विजयीन्द्रणां करकञ्जसमुद्भवान् ।
वन्दे शदरीमद् यादवेन्द्रसद्गुरुन् सद्गुणाम्बुधीन् ।।१।।

श्रीकाशीमठसंस्थानप्रथमगुरून् मुदा ।
वन्दे शिष्यजनाम्भोधिन् शुभोदयशशीनहम् ।।२।।

यदन्तरङ्गमभवत् शारदाम्बुजनिर्मलम् ।
रमावल्लभपादाब्जनित्यकैङ्कर्यपावनम् ।।३।।

पूर्णेन्दुवदनं येषां भवसन्तापनाशनम् ।
दिव्यानन्दप्रदं चैव दर्शनेनैव केवलम् ।।४।।

वाग्देवता सुप्रसन्ना येषां वाचि सदा स्थिता
मधुरा सुखदा रम्या तान् सद्गुरुवरान् भजे ।।५।।

विरक्तिभक्तिसम्पन्नान् सर्वशास्त्रविशारदान् ।
शिष्यवात्सल्यसंपूर्णान् तान् सद्गुरुवरान् भजे ।।६।।

वसिष्ठो यतिवर्याणां सुराणां च यथा विधि: ।
धर्मपीठाधीश्वराणां यादवेन्द्रगुरुस्तथा ।।७।।

श्रीकाशीमठसंस्थानं प्रसिद्धं महदेव च ।
यत् कृपातोऽभवेत् श्रीमत् यादवेन्द्रान् गुरुन् भजे ।।८।।

श्रीयादवेन्द्रा: वरसद्गुणेढ्या:
कृतापराधेषु दया विधेया ।
क्षमा तु कार्येति च प्रार्थयाम:
वन्दामहे सन्नतकन्धराश्च ।।९।।

।। श्रीमद् सुधीन्द्रतीर्थश्रीपादै: विरचिता यादवेन्द्रस्तुति: ।।

śrī śrīmad vijayīndraṇāṁ karakañjasamudbhavān ।
vande śadarīmad yādavendrasadgurun sadguṇāmbudhīn ।।1।।

śrīkāśīmaṭhasaṁsthānaprathamagurūn mudā ।
vande śiṣyajanāmbhodhin śubhodayaśaśīnaham ।।2।।

yadantaraṅgamabhavat śāradāmbujanirmalam ।
ramāvallabhapādābjanityakaiṅkaryapāvanam ।।3।।

pūrṇenduvadanaṁ yeṣāṁ bhavasantāpanāśanam ।
divyānandapradaṁ caiva darśanenaiva kevalam ।।4।।

vāgdevatā suprasannā yeṣāṁ vāci sadā sthitā
madhurā sukhadā ramyā tān sadguruvarān bhaje ।।5।।

viraktibhaktisampannān sarvaśāstraviśāradān ।
śiṣyavātsalyasaṁpūrṇān tān sadguruvarān bhaje ।।6।।

vasiṣṭho yativaryāṇāṁ surāṇāṁ ca yathā vidhi: ।
dharmapīṭhādhīśvarāṇāṁ yādavendragurustathā ।।7।।

śrīkāśīmaṭhasaṁsthānaṁ prasiddhaṁ mahadeva ca ।
yat kr̥pāto'bhavet śrīmat yādavendrān gurun bhaje ।।8।।

śrīyādavendrā: varasadguṇeḍhyā:
kr̥tāparādheṣu dayā vidheyā ।
kṣamā tu kāryeti ca prārthayāma:
vandāmahe sannatakandharāśca ।।9।।

।। śrīmad sudhīndratīrthaśrīpādai: viracitā yādavendrastuti: ।।