Shri Shanteri Devi Ashtakam

This relatively new composition "Shri Shanteri Ashtak" is a very calming eight stanza composition written by Vedamurthy Keshav Upendra Bhat, Kumta and sung in the beautiful voice of Pandit Shankar Shanbhogue.

कमलनिलय-लक्ष्मी जानि नारायणस्य
त्रिभुवनमहिते श्री-यॊगमायॆति-मायॆ ॥
सुरमुनिनरवंद्यॆ वंदिता-नंददात्री ।
भगवतिशरणं मॆ दॆहि शांतारिदॆवी ॥१॥

kamalanilaya-lakṣmī jāni nārāyaṇasya
tribhuvanamahite śrī-ygamāyti-māy ॥
suramuninaravaṁdy vaṁditā-naṁdadātrī ।
bhagavatiśaraṇaṁ m dhi śāṁtāridvī ॥1॥

रुचिरपदनखानां रॊचिताधः कृताग्नॆ
चरणयुगलभासा दूरतॊsस्तांबुजातॆ॥
हिमकररविरूप-भ्रांतिकृज्जानुयुग्मॆ
भगवतिशरणं मॆ दॆहि शांतारिदॆवी ॥२॥

rucirapadanakhānāṁ rcitādhaḥ kr̥tāgn
caraṇayugalabhāsā dūratsstāṁbujāt॥
himakararavirūpa-bhrāṁtikr̥jjānuyugm
bhagavatiśaraṇaṁ m dhi śāṁtāridvī ॥2॥

द्विरदकरसदृक्षॆ बिभृति-ज्वालजंघॆ
सुरपतिगजगंड श्रीधरश्रॊणिमंडॆ ।
गहनकुहरनाभॆ शांतमूर्तॆ सुमध्यॆ
भगवतिशरणं मॆ दॆहि शांतारिदॆवी ॥३॥

dviradakarasadr̥kṣ bibhr̥ti-jvālajaṁgh
surapatigajagaṁḍa śrīdharaśrṇimaṁḍ ।
gahanakuharanābh śāṁtamūrt sumadhy
bhagavatiśaraṇaṁ m dhi śāṁtāridvī ॥3॥

सरसिजरसपाना-सक्त हंसस्तनाढ्यॆ
विमलमधुरकंठ स्वच्छ-बिंबाधरॊष्टी ।
सुभगनयनभास्यं ते शशांकानुसारी
भगवतिशरणं मॆ दॆहि शांतारिदॆवी ॥४॥

sarasijarasapānā-sakta haṁsastanāḍhy
vimalamadhurakaṁṭha svaccha-biṁbādharṣṭī ।
subhaganayanabhāsyaṁ te śaśāṁkānusārī
bhagavatiśaraṇaṁ m dhi śāṁtāridvī ॥4॥

मस्त्रणकुंकुमचंद-त्कॆशपाशॆ त्वमीशॆ
कनकवसनकाशॆ नागभॊगाभपाणॆ ।
निखिलजगदनंतं शासि शैलाग्रपुत्री
भगवतिशरणं मॆ दॆहि शांतारिदॆवी ॥५॥

mastraṇakuṁkumacaṁda-tkśapāś tvamīś
kanakavasanakāś nāgabhgābhapāṇ ।
nikhilajagadanaṁtaṁ śāsi śailāgraputrī
bhagavatiśaraṇaṁ m dhi śāṁtāridvī ॥5॥

सरुषनयनपाता दॆव भस्मीभवॆयुः
दनुजबलसमूहा हॆतिभिः किं तवैतैः ।
विदधतु तव शॊभां चक्रशंखासिशूला:
भगवतिशरणं मॆ दॆहि शांतारिदॆवी ॥६॥

saruṣanayanapātā dva bhasmībhavyuḥ
danujabalasamūhā htibhiḥ kiṁ tavaitaiḥ ।
vidadhatu tava śbhāṁ cakraśaṁkhāsiśūlā:
bhagavatiśaraṇaṁ m dhi śāṁtāridvī ॥6॥

जननि तव कॄपायां विश्व सन् स्वस्थ आसं
त्वयिशरणमनाप्तं कॊनु मामुद्धरॆत ॥
गणय गणय मा मा मातरागांसि तन्मॆ
भगवतिशरणं मॆ दॆहि शांतारिदॆवी ॥७॥

janani tava kr̥̄pāyāṁ viśva san svastha āsaṁ
tvayiśaraṇamanāptaṁ knu māmuddharta ॥
gaṇaya gaṇaya mā mā mātarāgāṁsi tanm
bhagavatiśaraṇaṁ m dhi śāṁtāridvī ॥7॥

दिश दिश सुखमार्गं दिग्भ्रमॊsहं भ्रमामि
हर हर मम मॊहं मूढचॆताविमध्यॆ।
अवभवजलधॆर्मां सर्वभाधाश्च कृति
भगवतिशरणं मॆ दॆहि शांतारिदॆवी ॥८॥

diśa diśa sukhamārgaṁ digbhramshaṁ bhramāmi
hara hara mama mhaṁ mūḍhactāvimadhy।
avabhavajaladhrmāṁ sarvabhādhāśca kr̥ti
bhagavatiśaraṇaṁ m dhi śāṁtāridvī ॥8॥