Vishnu Sahastranamam – Long Version

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

ॐ अथ सकलसौभाग्यदायक श्रीविष्णुसहस्रनामस्तोत्रम् ।

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥

यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥

ॐ नमो विष्णवे प्रभविष्णवे ।
     श्रीवैशम्पायन उवाच ---
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७॥

     युधिष्ठिर उवाच ---
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८॥

को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ९॥

     भीष्म उवाच ---
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १०॥

तमेव चार्चयन्नित्यं  भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११॥

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ १२॥

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ १३॥

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४॥

परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ १५॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥ १६॥

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १७॥

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे श‍ृणु पापभयापहम् ॥ १८॥

यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९॥

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥

छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २०॥

अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ २१॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥

अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं ॥ २२ ॥

           पूर्वन्यासः ।
     श्रीवेदव्यास उवाच ---
ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ।
श्री वेदव्यासो भगवान् ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
अमृतांशूद्भवो भानुरिति बीजम् ।
देवकीनन्दनः स्रष्टेति शक्तिः ।
उद्भवः क्षोभणो देव इति परमो मन्त्रः ।
शङ्खभृन्नन्दकी चक्रीति कीलकम् ।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।
त्रिसामा सामगः सामेति कवचम् ।
आनन्दं परब्रह्मेति योनिः ।
ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥

श्रीविश्वरूप इति ध्यानम् ।
श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥

           अथ न्यासः ।
ॐ शिरसि वेदव्यासऋषये नमः ।
मुखे अनुष्टुप्छन्दसे नमः ।
हृदि श्रीकृष्णपरमात्मदेवतायै नमः ।
गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः ।
पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः ।
सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः ।
करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥

इति ऋषयादिन्यासः ॥

           अथ करन्यासः ।
ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः ।
अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः ।
सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः ।
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः ।
रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।
           अथ षडङ्गन्यासः ।
ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः ।
अमृतांशूद्भवो भानुरिति शिरसे स्वाहा ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् ।
सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् ।
निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् ।
रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् ।
इति षडङ्गन्यासः ॥

श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं
करिष्ये इति सङ्कल्पः ।
           अथ ध्यानम् ।
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां
मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ १॥

भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २॥

ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं  var  योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३॥

मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ४॥

नमः समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५॥

सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षःस्थलकौस्तुभश्रियं  var  स्थलशोभिकौस्तुभं
नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ६॥

छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलंकृतम् ।
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७॥


      स्तोत्रम् ।
           हरिः ॐ ।
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १०॥

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११॥

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३॥

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३॥

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६॥

असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७॥

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८॥

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९॥

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३०॥

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१॥

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥

युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३॥

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४॥

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६॥

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९॥

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ ४०॥

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥

रामो विरामो विरजो मार्गो नेयो नयोऽनयः । or विरामो विरतो
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५॥

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६॥

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९॥

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५०॥

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१॥

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३॥

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ५४॥

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश‍ृङ्गः कृतान्तकृत् ॥ ५७॥

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६०॥

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१॥  var  दिविस्पृक्
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२॥

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३॥

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५॥

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७॥

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८॥

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९॥

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७०॥

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१॥

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५॥

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६॥

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७॥

एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८॥

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९॥

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८०॥

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकश‍ृङ्गो गदाग्रजः ॥ ८१॥

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४॥

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः श‍ृङ्गी जयन्तः सर्वविज्जयी ॥ ८५॥

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९॥

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९०॥

भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२॥

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३॥

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४॥

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५॥

सनात्सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७॥

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८॥

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९॥

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १००॥

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१॥

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३॥

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६॥

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७॥

सर्वप्रहरणायुध ॐ नम इति ।
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८॥

श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।
           उत्तरन्यासः ।
     भीष्म उवाच ---
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १॥

य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २॥

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४॥

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५॥

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १०॥

न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११॥

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३॥

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४॥

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६॥

सर्वागमानामाचारः प्रथमं परिकल्प्यते । var??  कल्पते
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७॥

ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८॥

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १९॥

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २०॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२॥

न ते यान्ति पराभवम् ॐ नम इति ।
     अर्जुन उवाच ---
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३॥

श्रीभगवानुवाच ---
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४॥

स्तुत एव न संशय ॐ नम इति ।
     व्यास उवाच ---
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५॥

श्री वासुदेव नमोऽस्तुत ॐ नम इति ।
पार्वत्युवाच ---
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६॥

     ईश्वर उवाच ---
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ २७॥

श्रीरामनाम वरानन ॐ नम इति ।
     ब्रह्मोवाच ---
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटियुगधारिणे नमः ॥ २८॥

सहस्रकोटियुगधारिणे ॐ नम इति ।

ॐ तत्सदिति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यामानुशासनिके
पर्वणि भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् ॥

     सञ्जय उवाच ---
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९॥

श्रीभगवानुवाच ---
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३०॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१॥

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ३२॥ var  भवन्तु

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । var  प्रकृतिस्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३॥

  इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ।
           ॐ तत् सत् ।

महाभारते अनुशासनपर्वणि

 Additional Concluding Shlokas 
ॐ आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥

आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम् ।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥

नमः कोदण्डहस्ताय सन्धीकृतशराय च ।
खण्डिताखिलदैत्याय रामायऽऽपन्निवारिणे ॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥

अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥

अच्युतानन्तगोविन्द नामोच्चारणभेषजात् ।
नश्यन्ति सकला रोगास्सत्यं सत्यं वदाम्यहम् ॥

सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते ।
वेदाच्छास्त्रं परं नास्ति न देवं केशवात्परम् ॥

शरीरे जर्झरीभूते व्याधिग्रस्ते कळेवरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ॥

यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् ।
तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ॥

विसर्गबिन्दुमात्राणि पदपादाक्षराणि च ।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥

 Alternate Concluding Shlokas 
नमः कमलनाभाय नमस्ते जलशायिने ।
नमस्ते केशवानन्त वासुदेव नमोऽस्तुते ॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥

एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः ।
कुपथं तं विजानीयाद् गोविन्दरहितागमम् ॥

सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् ॥

यो नरः पठते नित्यं त्रिकालं केशवालये ।
द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति ॥

दह्यन्ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः ।
विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते ॥

येने ध्यातः श्रुतो येन येनायं पठ्यते स्तवः ।
दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः ॥

इह लोके परे वापि न भयं विद्यते क्वचित् ।
नाम्नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ ॥

शनैर्दहन्ति पापानि कल्पकोटीशतानि च ।
अश्वत्थसन्निधौ पार्थ ध्यात्वा मनसि केशवम् ॥

पठेन्नामसहस्रं तु गवां कोटिफलं लभेत् ।
शिवालये पठेनित्यं तुलसीवनसंस्थितः ॥

नरो मुक्तिमवाप्नोति चक्रपाणेर्वचो यथा ।
ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति ॥

विलयं यान्ति पापानि चान्यपापस्य का कथा ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥

           ॥ हरिः ॐ तत्सत् ॥

nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam ।
devīṁ sarasvatīṁ vyāsaṁ tato jayamudīrayet ॥

oṁ atha sakalasaubhāgyadāyaka śrīviṣṇusahasranāmastotram ।

śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam ।
prasannavadanaṁ dhyāyet sarvavighnopaśāntaye ॥ 1॥

yasya dviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam ।
vighnaṁ nighnanti satataṁ viṣvaksenaṁ tamāśraye ॥ 2॥

vyāsaṁ vasiṣṭhanaptāraṁ śakteḥ pautramakalmaṣam ।
parāśarātmajaṁ vande śukatātaṁ taponidhim ॥ 3॥

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave ।
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ ॥ 4॥

avikārāya śuddhāya nityāya paramātmane ।
sadaikarūparūpāya viṣṇave sarvajiṣṇave ॥ 5॥

yasya smaraṇamātreṇa janmasaṁsārabandhanāt ।
vimucyate namastasmai viṣṇave prabhaviṣṇave ॥ 6॥

oṁ namo viṣṇave prabhaviṣṇave ।
śrīvaiśampāyana uvāca ---
śrutvā dharmānaśeṣeṇa pāvanāni ca sarvaśaḥ ।
yudhiṣṭhiraḥ śāntanavaṁ punarevābhyabhāṣata ॥ 7॥

yudhiṣṭhira uvāca ---
kimekaṁ daivataṁ loke kiṁ vāpyekaṁ parāyaṇam ।
stuvantaḥ kaṁ kamarcantaḥ prāpnuyurmānavāḥ śubham ॥ 8॥

ko dharmaḥ sarvadharmāṇāṁ bhavataḥ paramo mataḥ ।
kiṁ japanmucyate janturjanmasaṁsārabandhanāt ॥ 9॥

bhīṣma uvāca ---
jagatprabhuṁ devadevamanantaṁ puruṣottamam ।
stuvan nāmasahasreṇa puruṣaḥ satatotthitaḥ ॥ 10॥

tameva cārcayannityaṁ bhaktyā puruṣamavyayam ।
dhyāyan stuvan namasyaṁśca yajamānastameva ca ॥ 11॥

anādinidhanaṁ viṣṇuṁ sarvalokamaheśvaram ।
lokādhyakṣaṁ stuvannityaṁ sarvaduḥkhātigo bhavet ॥ 12॥

brahmaṇyaṁ sarvadharmajñaṁ lokānāṁ kīrtivardhanam ।
lokanāthaṁ mahadbhūtaṁ sarvabhūtabhavodbhavam ॥ 13॥

eṣa me sarvadharmāṇāṁ dharmo'dhikatamo mataḥ ।
yadbhaktyā puṇḍarīkākṣaṁ stavairarcennaraḥ sadā ॥ 14॥

paramaṁ yo mahattejaḥ paramaṁ yo mahattapaḥ ।
paramaṁ yo mahadbrahma paramaṁ yaḥ parāyaṇam ॥ 15॥

pavitrāṇāṁ pavitraṁ yo maṅgalānāṁ ca maṅgalam ।
daivataṁ daivatānāṁ ca bhūtānāṁ yo'vyayaḥ pitā ॥ 16॥

yataḥ sarvāṇi bhūtāni bhavantyādiyugāgame ।
yasmiṁśca pralayaṁ yānti punareva yugakṣaye ॥ 17॥

tasya lokapradhānasya jagannāthasya bhūpate ।
viṣṇornāmasahasraṁ me śa‍r̥ṇu pāpabhayāpaham ॥ 18॥

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ ।
r̥ṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye ॥ 19॥

r̥ṣirnāmnāṁ sahasrasya vedavyāso mahāmuniḥ ॥

chando'nuṣṭup tathā devo bhagavān devakīsutaḥ ॥ 20॥

amr̥tāṁśūdbhavo bījaṁ śaktirdevakinandanaḥ ।
trisāmā hr̥dayaṁ tasya śāntyarthe viniyojyate ॥ 21॥

viṣṇuṁ jiṣṇuṁ mahāviṣṇuṁ prabhaviṣṇuṁ maheśvaram ॥

anekarūpa daityāntaṁ namāmi puruṣottamaṁ ॥ 22 ॥

pūrvanyāsaḥ ।
śrīvedavyāsa uvāca ---
oṁ asya śrīviṣṇordivyasahasranāmastotramahāmantrasya ।
śrī vedavyāso bhagavān r̥ṣiḥ ।
anuṣṭup chandaḥ ।
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇo devatā ।
amr̥tāṁśūdbhavo bhānuriti bījam ।
devakīnandanaḥ sraṣṭeti śaktiḥ ।
udbhavaḥ kṣobhaṇo deva iti paramo mantraḥ ।
śaṅkhabhr̥nnandakī cakrīti kīlakam ।
śārṅgadhanvā gadādhara ityastram ।
rathāṅgapāṇirakṣobhya iti netram ।
trisāmā sāmagaḥ sāmeti kavacam ।
ānandaṁ parabrahmeti yoniḥ ।
r̥tuḥ sudarśanaḥ kāla iti digbandhaḥ ॥

śrīviśvarūpa iti dhyānam ।
śrīmahāviṣṇuprītyarthe sahasranāmastotrapāṭhe viniyogaḥ ॥

atha nyāsaḥ ।
oṁ śirasi vedavyāsar̥ṣaye namaḥ ।
mukhe anuṣṭupchandase namaḥ ।
hr̥di śrīkr̥ṣṇaparamātmadevatāyai namaḥ ।
guhye amr̥tāṁśūdbhavo bhānuriti bījāya namaḥ ।
pādayordevakīnandanaḥ sraṣṭeti śaktaye namaḥ ।
sarvāṅge śaṅkhabhr̥nnandakī cakrīti kīlakāya namaḥ ।
karasampūṭe mama śrīkr̥ṣṇaprītyarthe jape viniyogāya namaḥ ॥

iti r̥ṣayādinyāsaḥ ॥

atha karanyāsaḥ ।
oṁ viśvaṁ viṣṇurvaṣaṭkāra ityaṅguṣṭhābhyāṁ namaḥ ।
amr̥tāṁśūdbhavo bhānuriti tarjanībhyāṁ namaḥ ।
brahmaṇyo brahmakr̥dbrahmeti madhyamābhyāṁ namaḥ ।
suvarṇabindurakṣobhya ityanāmikābhyāṁ namaḥ ।
nimiṣo'nimiṣaḥ sragvīti kaniṣṭhikābhyāṁ namaḥ ।
rathāṅgapāṇirakṣobhya iti karatalakarapr̥ṣṭhābhyāṁ namaḥ ।
iti karanyāsaḥ ।
atha ṣaḍaṅganyāsaḥ ।
oṁ viśvaṁ viṣṇurvaṣaṭkāra iti hr̥dayāya namaḥ ।
amr̥tāṁśūdbhavo bhānuriti śirase svāhā ।
brahmaṇyo brahmakr̥dbrahmeti śikhāyai vaṣaṭ ।
suvarṇabindurakṣobhya iti kavacāya hum ।
nimiṣo'nimiṣaḥ sragvīti netratrayāya vauṣaṭ ।
rathāṅgapāṇirakṣobhya ityastrāya phaṭ ।
iti ṣaḍaṅganyāsaḥ ॥

śrīkr̥ṣṇaprītyarthe viṣṇordivyasahasranāmajapamahaṁ
kariṣye iti saṅkalpaḥ ।
atha dhyānam ।
kṣīrodanvatpradeśe śucimaṇivilasatsaikatermauktikānāṁ
mālākl̥ptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ ।
śubhrairabhrairadabhrairupariviracitairmuktapīyūṣa varṣaiḥ
ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ ॥ 1॥

bhūḥ pādau yasya nābhirviyadasuranilaścandra sūryau ca netre
karṇāvāśāḥ śiro dyaurmukhamapi dahano yasya vāsteyamabdhiḥ ।
antaḥsthaṁ yasya viśvaṁ suranarakhagagobhogigandharvadaityaiḥ
citraṁ raṁramyate taṁ tribhuvana vapuṣaṁ viṣṇumīśaṁ namāmi ॥ 2॥

oṁ śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ sureśaṁ
viśvādhāraṁ gaganasadr̥śaṁ meghavarṇaṁ śubhāṅgam ।
lakṣmīkāntaṁ kamalanayanaṁ yogibhirdhyānagamyaṁ var yogihr̥ddhyānagamyaṁ
vande viṣṇuṁ bhavabhayaharaṁ sarvalokaikanātham ॥ 3॥

meghaśyāmaṁ pītakauśeyavāsaṁ
śrīvatsāṅkaṁ kaustubhodbhāsitāṅgam ।
puṇyopetaṁ puṇḍarīkāyatākṣaṁ
viṣṇuṁ vande sarvalokaikanātham ॥ 4॥

namaḥ samastabhūtānāmādibhūtāya bhūbhr̥te ।
anekarūparūpāya viṣṇave prabhaviṣṇave ॥ 5॥

saśaṅkhacakraṁ sakirīṭakuṇḍalaṁ
sapītavastraṁ sarasīruhekṣaṇam ।
sahāravakṣaḥsthalakaustubhaśriyaṁ var sthalaśobhikaustubhaṁ
namāmi viṣṇuṁ śirasā caturbhujam ॥ 6॥

chāyāyāṁ pārijātasya hemasiṁhāsanopari
āsīnamambudaśyāmamāyatākṣamalaṁkr̥tam ।
candrānanaṁ caturbāhuṁ śrīvatsāṅkita vakṣasaṁ
rukmiṇī satyabhāmābhyāṁ sahitaṁ kr̥ṣṇamāśraye ॥ 7॥

stotram ।
hariḥ oṁ ।
viśvaṁ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ ।
bhūtakr̥dbhūtabhr̥dbhāvo bhūtātmā bhūtabhāvanaḥ ॥ 1॥

pūtātmā paramātmā ca muktānāṁ paramā gatiḥ ।
avyayaḥ puruṣaḥ sākṣī kṣetrajño'kṣara eva ca ॥ 2॥

yogo yogavidāṁ netā pradhānapuruṣeśvaraḥ ।
nārasiṁhavapuḥ śrīmān keśavaḥ puruṣottamaḥ ॥ 3॥

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ ।
sambhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ ॥ 4॥

svayambhūḥ śambhurādityaḥ puṣkarākṣo mahāsvanaḥ ।
anādinidhano dhātā vidhātā dhāturuttamaḥ ॥ 5॥

aprameyo hr̥ṣīkeśaḥ padmanābho'maraprabhuḥ ।
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ ॥ 6॥

agrāhyaḥ śāśvataḥ kr̥ṣṇo lohitākṣaḥ pratardanaḥ ।
prabhūtastrikakubdhāma pavitraṁ maṅgalaṁ param ॥ 7॥

īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ ।
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ ॥ 8॥

īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ ।
anuttamo durādharṣaḥ kr̥tajñaḥ kr̥tirātmavān ॥ 9॥

sureśaḥ śaraṇaṁ śarma viśvaretāḥ prajābhavaḥ ।
ahaḥ saṁvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ ॥ 10॥

ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ ।
vr̥ṣākapirameyātmā sarvayogaviniḥsr̥taḥ ॥ 11॥

vasurvasumanāḥ satyaḥ samātmā'sammitaḥ samaḥ ।
amoghaḥ puṇḍarīkākṣo vr̥ṣakarmā vr̥ṣākr̥tiḥ ॥ 12॥

rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ ।
amr̥taḥ śāśvatasthāṇurvarāroho mahātapāḥ ॥ 13॥

sarvagaḥ sarvavidbhānurviṣvakseno janārdanaḥ ।
vedo vedavidavyaṅgo vedāṅgo vedavit kaviḥ ॥ 14॥

lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kr̥tākr̥taḥ ।
caturātmā caturvyūhaścaturdaṁṣṭraścaturbhujaḥ ॥ 15॥

bhrājiṣṇurbhojanaṁ bhoktā sahiṣṇurjagadādijaḥ ।
anagho vijayo jetā viśvayoniḥ punarvasuḥ ॥ 16॥

upendro vāmanaḥ prāṁśuramoghaḥ śucirūrjitaḥ ।
atīndraḥ saṅgrahaḥ sargo dhr̥tātmā niyamo yamaḥ ॥ 17॥

vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ ।
atīndriyo mahāmāyo mahotsāho mahābalaḥ ॥ 18॥

mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ ।
anirdeśyavapuḥ śrīmānameyātmā mahādridhr̥k ॥ 19॥

maheṣvāso mahībhartā śrīnivāsaḥ satāṁ gatiḥ ।
aniruddhaḥ surānando govindo govidāṁ patiḥ ॥ 20॥

marīcirdamano haṁsaḥ suparṇo bhujagottamaḥ ।
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ ॥ 21॥

amr̥tyuḥ sarvadr̥k siṁhaḥ sandhātā sandhimān sthiraḥ ।
ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā ॥ 22॥

gururgurutamo dhāma satyaḥ satyaparākramaḥ ।
nimiṣo'nimiṣaḥ sragvī vācaspatirudāradhīḥ ॥ 23॥

agraṇīrgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ ।
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt ॥ 24॥

āvartano nivr̥ttātmā saṁvr̥taḥ sampramardanaḥ ।
ahaḥ saṁvartako vahniranilo dharaṇīdharaḥ ॥ 25॥

suprasādaḥ prasannātmā viśvadhr̥gviśvabhugvibhuḥ ।
satkartā satkr̥taḥ sādhurjahnurnārāyaṇo naraḥ ॥ 26॥

asaṅkhyeyo'prameyātmā viśiṣṭaḥ śiṣṭakr̥cchuciḥ ।
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhisādhanaḥ ॥ 27॥

vr̥ṣāhī vr̥ṣabho viṣṇurvr̥ṣaparvā vr̥ṣodaraḥ ।
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ ॥ 28॥

subhujo durdharo vāgmī mahendro vasudo vasuḥ ।
naikarūpo br̥hadrūpaḥ śipiviṣṭaḥ prakāśanaḥ ॥ 29॥

ojastejodyutidharaḥ prakāśātmā pratāpanaḥ ।
r̥ddhaḥ spaṣṭākṣaro mantraścandrāṁśurbhāskaradyutiḥ ॥ 30॥

amr̥tāṁśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ ।
auṣadhaṁ jagataḥ setuḥ satyadharmaparākramaḥ ॥ 31॥

bhūtabhavyabhavannāthaḥ pavanaḥ pāvano'nalaḥ ।
kāmahā kāmakr̥tkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ॥ 32॥

yugādikr̥dyugāvarto naikamāyo mahāśanaḥ ।
adr̥śyo vyaktarūpaśca sahasrajidanantajit ॥ 33॥

iṣṭo'viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vr̥ṣaḥ ।
krodhahā krodhakr̥tkartā viśvabāhurmahīdharaḥ ॥ 34॥

acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ ।
apāṁnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ ॥ 35॥

skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ ।
vāsudevo br̥hadbhānurādidevaḥ purandaraḥ ॥ 36॥

aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ ।
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ ॥ 37॥

padmanābho'ravindākṣaḥ padmagarbhaḥ śarīrabhr̥t ।
maharddhirr̥ddho vr̥ddhātmā mahākṣo garuḍadhvajaḥ ॥ 38॥

atulaḥ śarabho bhīmaḥ samayajño havirhariḥ ।
sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ ॥ 39॥

vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ ।
mahīdharo mahābhāgo vegavānamitāśanaḥ ॥ 40॥

udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ ।
karaṇaṁ kāraṇaṁ kartā vikartā gahano guhaḥ ॥ 41॥

vyavasāyo vyavasthānaḥ saṁsthānaḥ sthānado dhruvaḥ ।
pararddhiḥ paramaspaṣṭastuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ ॥ 42॥

rāmo virāmo virajo mārgo neyo nayo'nayaḥ । or virāmo virato
vīraḥ śaktimatāṁ śreṣṭho dharmo dharmaviduttamaḥ ॥ 43॥

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pr̥thuḥ ।
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ ॥ 44॥

r̥tuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ ।
ugraḥ saṁvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ ॥ 45॥

vistāraḥ sthāvarasthāṇuḥ pramāṇaṁ bījamavyayam ।
artho'nartho mahākośo mahābhogo mahādhanaḥ ॥ 46॥

anirviṇṇaḥ sthaviṣṭho'bhūrdharmayūpo mahāmakhaḥ ।
nakṣatranemirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ ॥ 47॥

yajña ijyo mahejyaśca kratuḥ satraṁ satāṁ gatiḥ ।
sarvadarśī vimuktātmā sarvajño jñānamuttamam ॥ 48॥

suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhr̥t ।
manoharo jitakrodho vīrabāhurvidāraṇaḥ ॥ 49॥

svāpanaḥ svavaśo vyāpī naikātmā naikakarmakr̥t ।
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ ॥ 50॥

dharmagubdharmakr̥ddharmī sadasatkṣaramakṣaram ।
avijñātā sahasrāṁśurvidhātā kr̥talakṣaṇaḥ ॥ 51॥

gabhastinemiḥ sattvasthaḥ siṁho bhūtamaheśvaraḥ ।
ādidevo mahādevo deveśo devabhr̥dguruḥ ॥ 52॥

uttaro gopatirgoptā jñānagamyaḥ purātanaḥ ।
śarīrabhūtabhr̥dbhoktā kapīndro bhūridakṣiṇaḥ ॥ 53॥

somapo'mr̥tapaḥ somaḥ purujitpurusattamaḥ ।
vinayo jayaḥ satyasandho dāśārhaḥ sātvatāmpatiḥ ॥ 54॥

jīvo vinayitā sākṣī mukundo'mitavikramaḥ ।
ambhonidhiranantātmā mahodadhiśayo'ntakaḥ ॥ 55॥

ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ ।
ānando nandano nandaḥ satyadharmā trivikramaḥ ॥ 56॥

maharṣiḥ kapilācāryaḥ kr̥tajño medinīpatiḥ ।
tripadastridaśādhyakṣo mahāśa‍r̥ṅgaḥ kr̥tāntakr̥t ॥ 57॥

mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī ।
guhyo gabhīro gahano guptaścakragadādharaḥ ॥ 58॥

vedhāḥ svāṅgo'jitaḥ kr̥ṣṇo dr̥ḍhaḥ saṅkarṣaṇo'cyutaḥ ।
varuṇo vāruṇo vr̥kṣaḥ puṣkarākṣo mahāmanāḥ ॥ 59॥

bhagavān bhagahā''nandī vanamālī halāyudhaḥ ।
ādityo jyotirādityaḥ sahiṣṇurgatisattamaḥ ॥ 60॥

sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ ।
divaspr̥k sarvadr̥gvyāso vācaspatirayonijaḥ ॥ 61॥ var divispr̥k
trisāmā sāmagaḥ sāma nirvāṇaṁ bheṣajaṁ bhiṣak ।
saṁnyāsakr̥cchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam ॥ 62॥

śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ ।
gohito gopatirgoptā vr̥ṣabhākṣo vr̥ṣapriyaḥ ॥ 63॥

anivartī nivr̥ttātmā saṅkṣeptā kṣemakr̥cchivaḥ ।
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṁvaraḥ ॥ 64॥

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ ।
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmām̐llokatrayāśrayaḥ ॥ 65॥

svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ ।
vijitātmā'vidheyātmā satkīrtiśchinnasaṁśayaḥ ॥ 66॥

udīrṇaḥ sarvataścakṣuranīśaḥ śāśvatasthiraḥ ।
bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ ॥ 67॥

arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ ।
aniruddho'pratirathaḥ pradyumno'mitavikramaḥ ॥ 68॥

kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ ।
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ ॥ 69॥

kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kr̥tāgamaḥ ।
anirdeśyavapurviṣṇurvīro'nanto dhanañjayaḥ ॥ 70॥

brahmaṇyo brahmakr̥d brahmā brahma brahmavivardhanaḥ ।
brahmavid brāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ ॥ 71॥

mahākramo mahākarmā mahātejā mahoragaḥ ।
mahākraturmahāyajvā mahāyajño mahāhaviḥ ॥ 72॥

stavyaḥ stavapriyaḥ stotraṁ stutiḥ stotā raṇapriyaḥ ।
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ ॥ 73॥

manojavastīrthakaro vasuretā vasupradaḥ ।
vasuprado vāsudevo vasurvasumanā haviḥ ॥ 74॥

sadgatiḥ satkr̥tiḥ sattā sadbhūtiḥ satparāyaṇaḥ ।
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ ॥ 75॥

bhūtāvāso vāsudevaḥ sarvāsunilayo'nalaḥ ।
darpahā darpado dr̥pto durdharo'thāparājitaḥ ॥ 76॥

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān ।
anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ ॥ 77॥

eko naikaḥ savaḥ kaḥ kiṁ yat tatpadamanuttamam ।
lokabandhurlokanātho mādhavo bhaktavatsalaḥ ॥ 78॥

suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī ।
vīrahā viṣamaḥ śūnyo ghr̥tāśīracalaścalaḥ ॥ 79॥

amānī mānado mānyo lokasvāmī trilokadhr̥k ।
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ ॥ 80॥

tejovr̥ṣo dyutidharaḥ sarvaśastrabhr̥tāṁ varaḥ ।
pragraho nigraho vyagro naikaśa‍r̥ṅgo gadāgrajaḥ ॥ 81॥

caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ ।
caturātmā caturbhāvaścaturvedavidekapāt ॥ 82॥

samāvarto'nivr̥ttātmā durjayo duratikramaḥ ।
durlabho durgamo durgo durāvāso durārihā ॥ 83॥

śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ ।
indrakarmā mahākarmā kr̥takarmā kr̥tāgamaḥ ॥ 84॥

udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ ।
arko vājasanaḥ śa‍r̥ṅgī jayantaḥ sarvavijjayī ॥ 85॥

suvarṇabindurakṣobhyaḥ sarvavāgīśvareśvaraḥ ।
mahāhrado mahāgarto mahābhūto mahānidhiḥ ॥ 86॥

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano'nilaḥ ।
amr̥tāśo'mr̥tavapuḥ sarvajñaḥ sarvatomukhaḥ ॥ 87॥

sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ ।
nyagrodho'dumbaro'śvatthaścāṇūrāndhraniṣūdanaḥ ॥ 88॥

sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ ।
amūrtiranagho'cintyo bhayakr̥dbhayanāśanaḥ ॥ 89॥

aṇurbr̥hatkr̥śaḥ sthūlo guṇabhr̥nnirguṇo mahān ।
adhr̥taḥ svadhr̥taḥ svāsyaḥ prāgvaṁśo vaṁśavardhanaḥ ॥ 90॥

bhārabhr̥t kathito yogī yogīśaḥ sarvakāmadaḥ ।
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ ॥ 91॥

dhanurdharo dhanurvedo daṇḍo damayitā damaḥ ।
aparājitaḥ sarvasaho niyantā'niyamo'yamaḥ ॥ 92॥

sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ ।
abhiprāyaḥ priyārho'rhaḥ priyakr̥t prītivardhanaḥ ॥ 93॥

vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ ।
ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ ॥ 94॥

ananto hutabhugbhoktā sukhado naikajo'grajaḥ ।
anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānamadbhutaḥ ॥ 95॥

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ ।
svastidaḥ svastikr̥tsvasti svastibhuksvastidakṣiṇaḥ ॥ 96॥

araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ ।
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ ॥ 97॥

akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṁvaraḥ ।
vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ ॥ 98॥

uttāraṇo duṣkr̥tihā puṇyo duḥsvapnanāśanaḥ ।
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ ॥ 99॥

anantarūpo'nantaśrīrjitamanyurbhayāpahaḥ ।
caturaśro gabhīrātmā vidiśo vyādiśo diśaḥ ॥ 100॥

anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ ।
janano janajanmādirbhīmo bhīmaparākramaḥ ॥ 101॥

ādhāranilayo'dhātā puṣpahāsaḥ prajāgaraḥ ।
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ ॥ 102॥

pramāṇaṁ prāṇanilayaḥ prāṇabhr̥tprāṇajīvanaḥ ।
tattvaṁ tattvavidekātmā janmamr̥tyujarātigaḥ ॥ 103॥

bhūrbhuvaḥsvastarustāraḥ savitā prapitāmahaḥ ।
yajño yajñapatiryajvā yajñāṅgo yajñavāhanaḥ ॥ 104॥

yajñabhr̥d yajñakr̥d yajñī yajñabhug yajñasādhanaḥ ।
yajñāntakr̥d yajñaguhyamannamannāda eva ca ॥ 105॥

ātmayoniḥ svayañjāto vaikhānaḥ sāmagāyanaḥ ।
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ ॥ 106॥

śaṅkhabhr̥nnandakī cakrī śārṅgadhanvā gadādharaḥ ।
rathāṅgapāṇirakṣobhyaḥ sarvapraharaṇāyudhaḥ ॥ 107॥

sarvapraharaṇāyudha oṁ nama iti ।
vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī ।
śrīmān nārāyaṇo viṣṇurvāsudevo'bhirakṣatu ॥ 108॥

śrī vāsudevo'bhirakṣatu oṁ nama iti ।
uttaranyāsaḥ ।
bhīṣma uvāca ---
itīdaṁ kīrtanīyasya keśavasya mahātmanaḥ ।
nāmnāṁ sahasraṁ divyānāmaśeṣeṇa prakīrtitam ॥ 1॥

ya idaṁ śa‍r̥ṇuyānnityaṁ yaścāpi parikīrtayet ।
nāśubhaṁ prāpnuyātkiñcitso'mutreha ca mānavaḥ ॥ 2॥

vedāntago brāhmaṇaḥ syātkṣatriyo vijayī bhavet ।
vaiśyo dhanasamr̥ddhaḥ syācchūdraḥ sukhamavāpnuyāt ॥ 3॥

dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt ।
kāmānavāpnuyātkāmī prajārthī prāpnuyātprajām ॥ 4॥

bhaktimān yaḥ sadotthāya śucistadgatamānasaḥ ।
sahasraṁ vāsudevasya nāmnāmetatprakīrtayet ॥ 5॥

yaśaḥ prāpnoti vipulaṁ jñātiprādhānyameva ca ।
acalāṁ śriyamāpnoti śreyaḥ prāpnotyanuttamam ॥ 6॥

na bhayaṁ kvacidāpnoti vīryaṁ tejaśca vindati ।
bhavatyarogo dyutimānbalarūpaguṇānvitaḥ ॥ 7॥

rogārto mucyate rogādbaddho mucyeta bandhanāt ।
bhayānmucyeta bhītastu mucyetāpanna āpadaḥ ॥ 8॥

durgāṇyatitaratyāśu puruṣaḥ puruṣottamam ।
stuvannāmasahasreṇa nityaṁ bhaktisamanvitaḥ ॥ 9॥

vāsudevāśrayo martyo vāsudevaparāyaṇaḥ ।
sarvapāpaviśuddhātmā yāti brahma sanātanam ॥ 10॥

na vāsudevabhaktānāmaśubhaṁ vidyate kvacit ।
janmamr̥tyujarāvyādhibhayaṁ naivopajāyate ॥ 11॥

imaṁ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ ।
yujyetātmasukhakṣāntiśrīdhr̥tismr̥tikīrtibhiḥ ॥ 12॥

na krodho na ca mātsaryaṁ na lobho nāśubhā matiḥ ।
bhavanti kr̥ta puṇyānāṁ bhaktānāṁ puruṣottame ॥ 13॥

dyauḥ sacandrārkanakṣatrā khaṁ diśo bhūrmahodadhiḥ ।
vāsudevasya vīryeṇa vidhr̥tāni mahātmanaḥ ॥ 14॥

sasurāsuragandharvaṁ sayakṣoragarākṣasam ।
jagadvaśe vartatedaṁ kr̥ṣṇasya sacarācaram ॥ 15॥

indriyāṇi mano buddhiḥ sattvaṁ tejo balaṁ dhr̥tiḥ ।
vāsudevātmakānyāhuḥ kṣetraṁ kṣetrajña eva ca ॥ 16॥

sarvāgamānāmācāraḥ prathamaṁ parikalpyate । var?? kalpate
ācāraprabhavo dharmo dharmasya prabhuracyutaḥ ॥ 17॥

r̥ṣayaḥ pitaro devā mahābhūtāni dhātavaḥ ।
jaṅgamājaṅgamaṁ cedaṁ jagannārāyaṇodbhavam ॥ 18॥

yogo jñānaṁ tathā sāṅkhyaṁ vidyāḥ śilpādi karma ca ।
vedāḥ śāstrāṇi vijñānametatsarvaṁ janārdanāt ॥ 19॥

eko viṣṇurmahadbhūtaṁ pr̥thagbhūtānyanekaśaḥ ।
trīṁllokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ ॥ 20॥

imaṁ stavaṁ bhagavato viṣṇorvyāsena kīrtitam ।
paṭhedya icchetpuruṣaḥ śreyaḥ prāptuṁ sukhāni ca ॥ 21॥

viśveśvaramajaṁ devaṁ jagataḥ prabhumavyayam ।
bhajanti ye puṣkarākṣaṁ na te yānti parābhavam ॥ 22॥

na te yānti parābhavam oṁ nama iti ।
arjuna uvāca ---
padmapatraviśālākṣa padmanābha surottama ।
bhaktānāmanuraktānāṁ trātā bhava janārdana ॥ 23॥

śrībhagavānuvāca ---
yo māṁ nāmasahasreṇa stotumicchati pāṇḍava ।
soha'mekena ślokena stuta eva na saṁśayaḥ ॥ 24॥

stuta eva na saṁśaya oṁ nama iti ।
vyāsa uvāca ---
vāsanādvāsudevasya vāsitaṁ bhuvanatrayam ।
sarvabhūtanivāso'si vāsudeva namo'stu te ॥ 25॥

śrī vāsudeva namo'stuta oṁ nama iti ।
pārvatyuvāca ---
kenopāyena laghunā viṣṇornāmasahasrakam ।
paṭhyate paṇḍitairnityaṁ śrotumicchāmyahaṁ prabho ॥ 26॥

īśvara uvāca ---
śrīrāma rāma rāmeti rame rāme manorame ।
sahasranāma tattulyaṁ rāma nāma varānane ॥ 27॥

śrīrāmanāma varānana oṁ nama iti ।
brahmovāca ---
namo'stvanantāya sahasramūrtaye
sahasrapādākṣiśirorubāhave ।
sahasranāmne puruṣāya śāśvate
sahasrakoṭiyugadhāriṇe namaḥ ॥ 28॥

sahasrakoṭiyugadhāriṇe oṁ nama iti ।

oṁ tatsaditi śrīmahābhārate śatasāhasryāṁ saṁhitāyāṁ vaiyāsikyāmānuśāsanike
parvaṇi bhīṣmayudhiṣṭhirasaṁvāde śrīviṣṇordivyasahasranāmastotram ॥

sañjaya uvāca ---
yatra yogeśvaraḥ kr̥ṣṇo yatra pārtho dhanurdharaḥ ।
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ॥ 29॥

śrībhagavānuvāca ---
ananyāścintayanto māṁ ye janāḥ paryupāsate ।
teṣāṁ nityābhiyuktānāṁ yogakṣemaṁ vahāmyaham ॥ 30॥

paritrāṇāya sādhūnāṁ vināśāya ca duṣkr̥tām ।
dharmasaṁsthāpanārthāya sambhavāmi yuge yuge ॥ 31॥

ārtāḥ viṣaṇṇāḥ śithilāśca bhītāḥ ghoreṣu ca vyādhiṣu vartamānāḥ ।
saṅkīrtya nārāyaṇaśabdamātraṁ vimuktaduḥkhāḥ sukhino bhavanti ॥ 32॥ var bhavantu

kāyena vācā manasendriyairvā buddhyātmanā vā prakr̥teḥ svabhāvāt । var prakr̥tisvabhāvāt ।
karomi yadyat sakalaṁ parasmai nārāyaṇāyeti samarpayāmi ॥ 33॥

iti śrīviṣṇordivyasahasranāmastotraṁ sampūrṇam ।
oṁ tat sat ।

mahābhārate anuśāsanaparvaṇi

Additional Concluding Shlokas
oṁ āpadāmapahartāraṁ dātāraṁ sarvasampadām ।
lokābhirāmaṁ śrīrāmaṁ bhūyo bhūyo namāmyaham ॥

ārtānāmārtihantāraṁ bhītānāṁ bhītināśanam ।
dviṣatāṁ kāladaṇḍaṁ taṁ rāmacandraṁ namāmyaham ॥

namaḥ kodaṇḍahastāya sandhīkr̥taśarāya ca ।
khaṇḍitākhiladaityāya rāmāya''pannivāriṇe ॥

rāmāya rāmabhadrāya rāmacandrāya vedhase ।
raghunāthāya nāthāya sītāyāḥ pataye namaḥ ॥

agrataḥ pr̥ṣṭhataścaiva pārśvataśca mahābalau ।
ākarṇapūrṇadhanvānau rakṣetāṁ rāmalakṣmaṇau ॥

sannaddhaḥ kavacī khaḍgī cāpabāṇadharo yuvā ।
gacchan mamāgrato nityaṁ rāmaḥ pātu salakṣmaṇaḥ ॥

acyutānantagovinda nāmoccāraṇabheṣajāt ।
naśyanti sakalā rogāssatyaṁ satyaṁ vadāmyaham ॥

satyaṁ satyaṁ punassatyamuddhr̥tya bhujamucyate ।
vedācchāstraṁ paraṁ nāsti na devaṁ keśavātparam ॥

śarīre jarjharībhūte vyādhigraste kalevare ।
auṣadhaṁ jāhnavītoyaṁ vaidyo nārāyaṇo hariḥ ॥

āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ ।
idamekaṁ suniṣpannaṁ dhyeyo nārāyaṇo hariḥ ॥

yadakṣarapadabhraṣṭaṁ mātrāhīnaṁ tu yadbhavet ।
tatsarvaṁ kṣamyatāṁ deva nārāyaṇa namo'stu te ॥

visargabindumātrāṇi padapādākṣarāṇi ca ।
nyūnāni cātiriktāni kṣamasva puruṣottama ॥

Alternate Concluding Shlokas
namaḥ kamalanābhāya namaste jalaśāyine ।
namaste keśavānanta vāsudeva namo'stute ॥

namo brahmaṇyadevāya gobrāhmaṇahitāya ca ।
jagaddhitāya kr̥ṣṇāya govindāya namo namaḥ ॥

ākāśātpatitaṁ toyaṁ yathā gacchati sāgaram ।
sarvadevanamaskāraḥ keśavaṁ prati gacchati ॥

eṣa niṣkaṇṭakaḥ panthā yatra sampūjyate hariḥ ।
kupathaṁ taṁ vijānīyād govindarahitāgamam ॥

sarvavedeṣu yatpuṇyaṁ sarvatīrtheṣu yatphalam ।
tatphalaṁ samavāpnoti stutvā devaṁ janārdanam ॥

yo naraḥ paṭhate nityaṁ trikālaṁ keśavālaye ।
dvikālamekakālaṁ vā krūraṁ sarvaṁ vyapohati ॥

dahyante ripavastasya saumyāḥ sarve sadā grahāḥ ।
vilīyante ca pāpāni stave hyasmin prakīrtite ॥

yene dhyātaḥ śruto yena yenāyaṁ paṭhyate stavaḥ ।
dattāni sarvadānāni surāḥ sarve samarcitāḥ ॥

iha loke pare vāpi na bhayaṁ vidyate kvacit ।
nāmnāṁ sahasraṁ yo'dhīte dvādaśyāṁ mama sannidhau ॥

śanairdahanti pāpāni kalpakoṭīśatāni ca ।
aśvatthasannidhau pārtha dhyātvā manasi keśavam ॥

paṭhennāmasahasraṁ tu gavāṁ koṭiphalaṁ labhet ।
śivālaye paṭhenityaṁ tulasīvanasaṁsthitaḥ ॥

naro muktimavāpnoti cakrapāṇervaco yathā ।
brahmahatyādikaṁ ghoraṁ sarvapāpaṁ vinaśyati ॥

vilayaṁ yānti pāpāni cānyapāpasya kā kathā ।
sarvapāpavinirmukto viṣṇulokaṁ sa gacchati ॥

॥ hariḥ oṁ tatsat ॥