Shri Damodar Kavacham

Kavacham means a shield that protects us. Traditionally, there are kavacham compositions for each deity. The most famous ones for example are the Narasimha Kavacham and the Devi Kavacham.

Through reciting the Damodar Kavacham we invoke Lord Damodara to protect our physical parts and senses from all directions against any physical and mental ailments. The last few stanzas of the composition stress upon the benefits of reciting this kavacham.

नमस्तुभ्यं भगवते दामोदरस्वरूपिणे ।
कवचं चोदनात्तेऽहं वक्षे दामोदराभिधम् ।।१।।

प्राच्यां दामोदर: पातु पात्वाग्नेय्यां हरिस्तथा ।
दक्षिणस्यां मृडाणीशो नैऋत्यां मधुसूदन: ।।२।।

पश्चिमस्यां नीलकण्ठो वायव्यां कमलावर: ।
उत्तरस्यां हि व्योमेश: ऐशान्यांच गदाधर: ।।३।।

ऊर्ध्वं गंगाधर: पातु क्षीराब्धिशयनो ह्यध: ।
एवं रक्षतु सर्वासु दिक्सु चक्रधरो महान् ।।४।।

दामोदर: शिर: पातु भालं ब्रम्हांडपालक: ।
भालाक्ष: पातु मे नेत्रे कर्णौ शूली ममावतु ।।५।।

गिरीशो रक्षतु घ्राणं मुखं श्रीवत्सलांछन: ।
जिव्हां मे पातु गौरीशो दंतान्नारायणोऽवतु ।।६।।

नीलकंठोऽवतात् कंठं स्कंधौ पायात् त्रिविक्रम: ।
शर्व: कूर्परौ: पातु मणिबंधौ शिवाप्रिय: ।।७।।

शूलपाणि: करौ पातु ह्यंगुलीरनघोऽवतु ।
पंचानन: उर: पातुह्रदयंच सदाशिव: ।।८।।

कटिं व्याघ्रांबरधरो मेढ्रं विश्वोद्भवोऽवतु ।
लिंगाध्यक्षो गुदं पातु सक्थि मे भृगुलांछन: ।।९।।

शुकं भीमोऽवतु सदा गुल्फौ मे गिरिजापति: ।
पादौमे पातु खट्वाग: अंगुलीश्च नटेश्वर: ।।१०।।

रुधिरं चक्रपाणिश्च वसां मे विश्वभावन: ।
स्मशाननिलयोऽस्थीनि मज्जां मे कमलेक्षण: ।।११।।

रोमाणि भैरव: पातु नखानि गगनच्छवि: ।
सर्वज्ञोऽवतु मे बद्धिं मनो रक्षतु शंकर: ।।१२।।

ऊर्ध्वं कैलासवासी च शेषशाय्यवतादध: ।
व्योमकेश: पुर: पातु पृष्ठत: सर्वगोऽवतु ।।१३।।

वामतो वामदेवश्च दक्षिणे दक्षजापति: ।
भुजंगभूषणो नीरे स्थले वामनरूपधृक् ।।१४।।

कपालभैरवोऽरण्ये नगेषु हनुमत्-प्रभु: ।
यश्चेदं द्य्श्यते देव मम बुद्ध्यासमुज्झितम् ।।१५।।

तास्मिंस्तस्मिंच्छ मे देव रक्ष दामोदर प्रभो ।
भालं मे तव पादाब्जनमनेषु स्थिरी कुरू ।।१६।।

नेत्रौ मे पश्चतां रूपम् सगुणं तव सर्वदा ।
मम वाणी: सदा देव तव स्तोत्रं प्रभायतु ।।१७।।

कर्णौ च मम मोदेतामाकर्ण्य तव कीर्तनम् ।
करौ मम तवार्चायामुद्युक्तौ स्तां न चान्यथा ।।१८।।

तवैव दिव्यरूपं ते मानसे वर्ततात् सदा ।
यो यो बुद्धिविकासो मे कारणं तस्य त्वत्कृपा ।।१९।।

दामोदरस्य दयया चोदितेन कृतं त्विदम् ।
मम वाचो हि द्वारेण नि:सृता भक्तकामना ।।२०।।

य इदं पठते नित्यं श्रद्धाभक्तिसमन्वित: ।
पठनात् सर्वसौख्यं च फलं प्राप्नोत्यनुत्तमम् ।।२१।।

कैलासे च गणैर्युक्तो मुनिस्तुत्यो भवेत् सदा ।
गोयुग्म शतदानस्य पठन् फलमवाप्नुयात् ।।२२।।

ब्राम्हणानां सहस्त्रस्य भोजनेन च यत्फलम् ।
शतकन्याप्रदानस्य तत्फलं पठतामिदम् ।।२३।।

दामोदरस्य कवचं शुचिस्तग्दतमानस: ।
मानव: सिद्धिमाप्नोति जपित्वाऽसहस्त्रश: ।।२५।।

बालकृष्णस्य पौत्रेण दत्तारामस्य सूनुना । विद्याधरेण भक्त्येदं ते पादाब्जे समर्पितम् ।।

।।इति श्री दामोदर – कवचं सम्पूर्णम् ।।

namastubhyaṁ bhagavate dāmodarasvarūpiṇe ।
kavacaṁ codanātte'haṁ vakṣe dāmodarābhidham ।।1।।

prācyāṁ dāmodara: pātu pātvāgneyyāṁ haristathā ।
dakṣiṇasyāṁ mr̥ḍāṇīśo nair̥tyāṁ madhusūdana: ।।2।।

paścimasyāṁ nīlakaṇṭho vāyavyāṁ kamalāvara: ।
uttarasyāṁ hi vyomeśa: aiśānyāṁca gadādhara: ।।3।।

ūrdhvaṁ gaṁgādhara: pātu kṣīrābdhiśayano hyadha: ।
evaṁ rakṣatu sarvāsu diksu cakradharo mahān ।।4।।

dāmodara: śira: pātu bhālaṁ bramhāṁḍapālaka: ।
bhālākṣa: pātu me netre karṇau śūlī mamāvatu ।।5।।

girīśo rakṣatu ghrāṇaṁ mukhaṁ śrīvatsalāṁchana: ।
jivhāṁ me pātu gaurīśo daṁtānnārāyaṇo'vatu ।।6।।

nīlakaṁṭho'vatāt kaṁṭhaṁ skaṁdhau pāyāt trivikrama: ।
śarva: kūrparau: pātu maṇibaṁdhau śivāpriya: ।।7।।

śūlapāṇi: karau pātu hyaṁgulīranagho'vatu ।
paṁcānana: ura: pātuhradayaṁca sadāśiva: ।।8।।

kaṭiṁ vyāghrāṁbaradharo meḍhraṁ viśvodbhavo'vatu ।
liṁgādhyakṣo gudaṁ pātu sakthi me bhr̥gulāṁchana: ।।9।।

śukaṁ bhīmo'vatu sadā gulphau me girijāpati: ।
pādaume pātu khaṭvāga: aṁgulīśca naṭeśvara: ।।10।।

rudhiraṁ cakrapāṇiśca vasāṁ me viśvabhāvana: ।
smaśānanilayo'sthīni majjāṁ me kamalekṣaṇa: ।।11।।

romāṇi bhairava: pātu nakhāni gaganacchavi: ।
sarvajño'vatu me baddhiṁ mano rakṣatu śaṁkara: ।।12।।

ūrdhvaṁ kailāsavāsī ca śeṣaśāyyavatādadha: ।
vyomakeśa: pura: pātu pr̥ṣṭhata: sarvago'vatu ।।13।।

vāmato vāmadevaśca dakṣiṇe dakṣajāpati: ।
bhujaṁgabhūṣaṇo nīre sthale vāmanarūpadhr̥k ।।14।।

kapālabhairavo'raṇye nageṣu hanumat-prabhu: ।
yaścedaṁ dyśyate deva mama buddhyāsamujjhitam ।।15।।

tāsmiṁstasmiṁccha me deva rakṣa dāmodara prabho ।
bhālaṁ me tava pādābjanamaneṣu sthirī kurū ।।16।।

netrau me paścatāṁ rūpam saguṇaṁ tava sarvadā ।
mama vāṇī: sadā deva tava stotraṁ prabhāyatu ।।17।।

karṇau ca mama modetāmākarṇya tava kīrtanam ।
karau mama tavārcāyāmudyuktau stāṁ na cānyathā ।।18।।

tavaiva divyarūpaṁ te mānase vartatāt sadā ।
yo yo buddhivikāso me kāraṇaṁ tasya tvatkr̥pā ।।19।।

dāmodarasya dayayā coditena kr̥taṁ tvidam ।
mama vāco hi dvāreṇa ni:sr̥tā bhaktakāmanā ।।20।।

ya idaṁ paṭhate nityaṁ śraddhābhaktisamanvita: ।
paṭhanāt sarvasaukhyaṁ ca phalaṁ prāpnotyanuttamam ।।21।।

kailāse ca gaṇairyukto munistutyo bhavet sadā ।
goyugma śatadānasya paṭhan phalamavāpnuyāt ।।22।।

brāmhaṇānāṁ sahastrasya bhojanena ca yatphalam ।
śatakanyāpradānasya tatphalaṁ paṭhatāmidam ।।23।।

dāmodarasya kavacaṁ śucistagdatamānasa: ।
mānava: siddhimāpnoti japitvā'sahastraśa: ।।25।।

bālakr̥ṣṇasya pautreṇa dattārāmasya sūnunā । vidyādhareṇa bhaktyedaṁ te pādābje samarpitam ।।

।।iti śrī dāmodara – kavacaṁ sampūrṇam ।।