Ganpati Deva Karta Seva

गणपति देवा करता सेवा राक हे गजवदना ।।पल्लवी।।
मंगलदाता बुद्धिप्रदाता गिरिजानन्दन देवा ।
जग तु राकचो भक्तांक पावचो करता तुगेली सेवा ।।१।।
विघ्नेश्वरु तू दित्ता वरू तू शोक विनाशु करता ।
रोग ना करता भाग्य तू भरता पाशांकुश तु धरता ।।२।।
मंगलकारी शोक संहारी नमन तुक्का हे विघ्नेशा ।
सांगता अनन्तु तू भगवन्तु मंगल करि तू गणेशा ।।३।।

gaṇapati devā karatā sevā rāka he gajavadanā ।।pallavī।।
maṁgaladātā buddhipradātā girijānandana devā ।
jaga tu rākaco bhaktāṁka pāvaco karatā tugelī sevā ।।1।।
vighneśvaru tū dittā varū tū śoka vināśu karatā ।
roga nā karatā bhāgya tū bharatā pāśāṁkuśa tu dharatā ।।2।।
maṁgalakārī śoka saṁhārī namana tukkā he vighneśā ।
sāṁgatā anantu tū bhagavantu maṁgala kari tū gaṇeśā ।।3।।