Shri Badarayan Suprabhatam (With Meaning)

नमोस्तुते व्यास विशालबुद्धे
फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्ण:
प्रज्वलितो ज्ञानमय: प्रदीप: ।।१।।

namostute vyāsa viśālabuddhe
phullāravindāyatapatranetra ।
yena tvayā bhāratatailapūrṇa:
prajvalito jñānamaya: pradīpa: ।।1।।

I bow to Vyasa – the lotus-eyed who possesses immense knowledge

It is because of you that Bharat is burning like a well-filled oil lamp enlightened with the light of knowledge

कौसल्या सुप्रजाराम
पूर्वासंध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल
कर्तव्यं दैवमान्हविकं ।।२।।

kausalyā suprajārāma
pūrvāsaṁdhyā pravartate ।
uttiṣṭha naraśārdūla
kartavyaṁ daivamānhavikaṁ ।।2।।

Excellent son of Kausalya, Shri Rama as the night is turning to dawn, arise to perform your responsibilities, starting with offering holy prayers to the Gods

उत्तिष्ठोत्तिष्ठ गोविन्द
उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकांत
त्रैलोक्यं मङ्गलं कुरु ।।३।।

uttiṣṭhottiṣṭha govinda
uttiṣṭha garuḍadhvaja ।
uttiṣṭha kamalākāṁta
trailokyaṁ maṅgalaṁ kuru ।।3।।

Oh, Govinda, wake up! Oh the one who bears a flag with a Garuda emblem! Wake up. Oh, Kamalakanta All the three worlds are under your rule, they have to prosper, Wake up, O Lord

उद्यन् सहस्त्रकिरणोखिल जीवजालं
संजीवयन् करुणया नयति प्रवृत्तौ ।
त्वत्पादसेवनरता: सुजना: प्रपन्ना:
श्री बादरायण हरे तव सुप्रभातम् ।।४।।

udyan sahastrakiraṇokhila jīvajālaṁ
saṁjīvayan karuṇayā nayati pravr̥ttau ।
tvatpādasevanaratā: sujanā: prapannā:
śrī bādarāyaṇa hare tava suprabhātam ।।4।

Oh, Govinda, wake up! Oh the one who bears a flag with a Garuda emblem! Wake up. Oh, Kamalakanta All the three worlds are under your rule, they have to prosper, Wake up, O Lord

शद्भक्तवृन्दकिलकल्मषनाशनाय
सदर्शनेन परिपालयितुं दयालो ।
ज्ञानाभयप्रद विभो बदरीनिवास
श्री बादरायण हरे तव सुप्रभातम् ।।५।।

śadbhaktavr̥ndakilakalmaṣanāśanāya
sadarśanena paripālayituṁ dayālo ।
jñānābhayaprada vibho badarīnivāsa
śrī bādarāyaṇa hare tava suprabhātam ।।5।।

Oh, Govinda, wake up! Oh the one who bears a flag with a Garuda emblem! Wake up. Oh, Kamalakanta All the three worlds are under your rule, they have to prosper, Wake up, O Lord

सन्मङ्गलं भवति यत्पदसेवनेन
नाशं प्रयाति दुरितं सकलं क्षणेन ।
तावान्मुनीन्द्र महिमा तव दीननाथ
श्री बादरायण हरे तव सुप्रभातम् ।।६।।

sanmaṅgalaṁ bhavati yatpadasevanena
nāśaṁ prayāti duritaṁ sakalaṁ kṣaṇena ।
tāvānmunīndra mahimā tava dīnanātha
śrī bādarāyaṇa hare tava suprabhātam ।।6।।

Good morning to Deennatha, the lord of the poor whose mere sight can destroy all sins in a moment and by washing his feet we can usher all goodness

हासस्तवाति मधुर: परितोषदश्च
जन्मार्जितं बहुविधं हरते च तापं ।
देवावलोकय नतान् दयया मुरारे
श्री बादरायण हरे तव सुप्रभातम् ।।७।।

hāsastavāti madhura: paritoṣadaśca
janmārjitaṁ bahuvidhaṁ harate ca tāpaṁ ।
devāvalokaya natān dayayā murāre
śrī bādarāyaṇa hare tava suprabhātam ।।7।।

हासस्तवाति मधुर: परितोषदश्च
जन्मार्जितं बहुविधं हरते च तापं ।
देवावलोकय नतान् दयया मुरारे
श्री बादरायण हरे तव सुप्रभातम् ।।७।।

hāsastavāti madhura: paritoṣadaśca
janmārjitaṁ bahuvidhaṁ harate ca tāpaṁ ।
devāvalokaya natān dayayā murāre
śrī bādarāyaṇa hare tava suprabhātam ।।7।।

O enemy of the asura Murari keep your kind sight on us, your enchanting smile that gives happiness destroys all the sins we have accumulated in our lives

श्री मध्वह्रत्कमलाभास्कर तापसेन्द्र
ब्रम्हर्षिसिद्धकुलवारिधिपूर्णचन्द्र ।
गीर्वाणबर्हिकुलतोषणमेघनाद
श्री बादरायण हरे तव सुप्रभातम् ।।८।।

śrī madhvahratkamalābhāskara tāpasendra
bramharṣisiddhakulavāridhipūrṇacandra ।
gīrvāṇabarhikulatoṣaṇameghanāda
śrī bādarāyaṇa hare tava suprabhātam ।।8।।

Like a sun you reside in the heart of Shri Madhvacharya. You adorn the lineage of great tapasvis, brahmarshis and siddhas. Like the thunder of the clouds give joy to the peacocks, so does your presence to all the Devas.

ज्ञानाभयेप्सुरभिरजेशमुखैस्तु देवै –
रभ्यार्थितो मधुरिप: करुणासमुद्र:
व्यासो बभूव नतसज्जनतारणाय
श्री बादरायण हरे तव सुप्रभातम् ।।९।।

jñānābhayepsurabhirajeśamukhaistu devai –
rabhyārthito madhuripa: karuṇāsamudra:
vyāso babhūva natasajjanatāraṇāya
śrī bādarāyaṇa hare tava suprabhātam ।।9।।

श्री मत्सवेदनिवहोद्धर दीनबंधो
श्री मंदराद्रिधर सज्जनपारिजात ।
कल्याणसद्गुणमहार्णव भवूराह
श्री बादरायण हरे तव सुप्रभातम् ।।१०।।

śrī matsavedanivahoddhara dīnabaṁdho
śrī maṁdarādridhara sajjanapārijāta ।
kalyāṇasadguṇamahārṇava bhavūrāha
śrī bādarāyaṇa hare tava suprabhātam ।।10।।

प्रल्हादपालनृहरे दितिजेन्द्रकाल
प्रल्हादपौत्रबलिपातनदिव्यखर्व ।
क्षत्रेभसिंह वरभार्गववंशदीप
श्री बादरायण हरे तव सुप्रभातम् ।।११।।

pralhādapālanr̥hare ditijendrakāla
pralhādapautrabalipātanadivyakharva ।
kṣatrebhasiṁha varabhārgavavaṁśadīpa
śrī bādarāyaṇa hare tava suprabhātam ।।11।।

श्रीराम सद्गुणमहार्णव सत्यशील
सीतामनोहर निशाचरवंशकाल ।
श्रीप्राणनाथ नतसज्जनशांतिदात
श्री बादरायण हरे तव सुप्रभातम् ।।१२।।

śrīrāma sadguṇamahārṇava satyaśīla
sītāmanohara niśācaravaṁśakāla ।
śrīprāṇanātha natasajjanaśāṁtidāta
śrī bādarāyaṇa hare tava suprabhātam ।।12।।

श्रीकृष्ण वृष्णिकुलवर्धन जिष्णुमित्र
मित्रेन्दुलोचन पवित्रचरित्रशौरे ।
भूरोक्मिणीशशिवसन्नुतकंसशत्रौ
श्री बादरायण हरे तव सुप्रभातम् ।।१३।।

praśrīkr̥ṣṇa vr̥ṣṇikulavardhana jiṣṇumitra
mitrendulocana pavitracaritraśaure ।
bhūrokmiṇīśaśivasannutakaṁsaśatrau
śrī bādarāyaṇa hare tava suprabhātam ।।13।।

श्रीवेंकटेशशरणागततापनाश
श्रीबुद्धदैत्यकुलमोहकशुद्धमूर्ते ।
कल्किन् सुरेश कलोनिग्रह हे मुरारे
श्री बादरायण हरे तव सुप्रभातम् ।।१४।।

śrīveṁkaṭeśaśaraṇāgatatāpanāśa
śrībuddhadaityakulamohakaśuddhamūrte ।
kalkin sureśa kalonigraha he murāre
śrī bādarāyaṇa hare tava suprabhātam ।।14।।

काशीमठीयसुकृतीन्द्रयतीन्द्रशिष्यै:
प्रीत्यैगुरोर्मधुरिपोश्च सुधीन्द्रतीर्थै: ।
भक्त्याकृतं स्तवनमिष्टदकष्टहारी
नित्यं पठेद्भवजदु:ख निवारणाय ।।१५।।

kāśīmaṭhīyasukr̥tīndrayatīndraśiṣyai:
prītyaigurormadhuripośca sudhīndratīrthai: ।
bhaktyākr̥taṁ stavanamiṣṭadakaṣṭahārī
nityaṁ paṭhedbhavajadu:kha nivāraṇāya ।।15।।

सुप्रभातस्तवं सर्वसंपत्प्रदं
बुद्धिधं शांतिदं भक्तिमुक्तिप्रदं ।
प्रातरुत्थाय भक्त्या पठन्मानवो
याति विष्णो: प्रसादस्य सत्पात्रतां ।।१६।।

suprabhātastavaṁ sarvasaṁpatpradaṁ
buddhidhaṁ śāṁtidaṁ bhaktimuktipradaṁ ।
prātarutthāya bhaktyā paṭhanmānavo
yāti viṣṇo: prasādasya satpātratāṁ ।।16।।

इति श्रीमद् सुधीन्द्रतीर्थ कृतं श्री बादरायण सुप्रभातं संपूरणम्

iti śrīmad sudhīndratīrtha kr̥taṁ śrī bādarāyaṇa suprabhātaṁ saṁpūraṇam